________________
कल्प
17 दीपिका
वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, दावे भंते ! एवं से कप्पइ दावित्तए नो से कप्पइ पडिगाहिए ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, पडिगाहेहि भंते ! एवं से कप्पइ पडिगाहित्तए नो से कप्पइ दावित्तए ॥ वासावासं पज्जोसवियाणं अत्यंगइयाणं एवं वृत्तपुव्वं भवइ, दावे भंते पडिग्गाहेहि भंते ! एवं से कप्पइ दावित्तए वि पडिग्गाहित्तए वि ॥ १४ १५ १६ ॥
व्याख्या-अत्थेगइआणमित्यादि, अस्त्येतद्यदेकेषां साधूनां पुरत एवमुक्तपूर्व भवति गुरुभिरिति गम्यन्ते. चौँ त अत्थेगडया आयरिया' इत्यक्तं, तत्र 'अत्थं भासह आयरिओ इत्युक्तत्वाद अर्थ || एव अनुयोगे एव एकायिता-एकाग्रचेताः अर्थैकायितास्तेषामिति । अथवा अस्त्येतद्यदेकेषां आचार्याणां इदं उक्तं पूर्व भवतीति व्याख्येयम्, तत्र च षष्ठा तृतीयाथै ततश्चाचार्यैरिदमुक्तं स्यात् यत् दावे भंते त्ति | हे भदन्त !-कल्याणिन् ! साधा ! दावे इति-ग्लानाय दद्याः अशनादिकमानीयेति गम्यते अनेन ग्ला
नदानादेशेन अद्य चतुर्मासादौ स्वयं प्रतिगृहणीया इत्युक्तं एवमुक्ते से तस्य साधोः कल्पते दातुं | अर्थाद् ग्लानाय न स्वयं प्रतिगृहीतुं गुरुणाऽननुज्ञातत्वात् ॥ १४ ॥ अथ गुरुणोक्तं स्वयं प्रतिगृण्हीयाः | ग्लानायान्यो दास्यति न वाऽद्य भोक्ष्यते इति वा ततः प्रतिगृहीतुं कल्पते न ग्लानाय दातुम् ॥ १५ ॥८॥