SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कामिनःस्वशराणां लक्ष्यीकरोति ।समुद्रस्य दक-नीरं पूरयति चन्द्रिकया तदुल्लासनात् समुद्रदकपूरकस्तं, दुर्मनस्कं, दयितवर्जितं जनं विरहिणीलोकं पादैः-किरणे शोषयन्तं-तापातिरेककरणात्, पादकैरिति कन् प्रत्ययः, प्रशंसायां पुनरिति योजितमेव, सौम्यचारुरूपं, गगनमण्डलस्य विशालं सौम्यं चक्रम्यमाणं जङ्गमतिलकमिव शोभानिमित्तत्वात् । रोहिण्या-नक्षत्रस्य मनसो हितदोऽनुकूलदायी वल्लभ-प्रियस्तं । एकतरानुरागमात्रेणाऽपि किल वल्लभः स्यादित्येकपाक्षिकप्रेननिरसाद्यर्थ हितद इति विशेषणं, सर्वनक्षत्राधिपत्येऽपि यत्र रोहिणीवल्लभ इत्युक्तम् तल्लाकरूया।पूर्णोऽविकलः चन्द्रः आह्लादोऽस्मादथवा पूर्णश्चन्द्रो दीप्तिर्यस्य मेवाद्यनावरणास तथा तम् । अत एव समुल्लप्तन्त दिप्यमानम् । ६॥ ३८॥ IN तओ पुणो तमपडलारिष्फुडं चेत्र तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंज द्धरागसरिसं, कालवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविगासं, उदयत्थमगेसु मुहुत्तसुहदंसगं, दुन्निरिक्खरूवं, रत्तिसुद्धंतदुप्पयारप्पमदगं, सीअवेगमहगं, पिच्छइ, मेरुगिरिसययपरिअट्टयं, विसालं, सूर, रस्सीसहस्सपयलिअदि तसोहं । ७॥ ३९॥ | ततः पुनः सूर्य पश्यति । तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटः सर्वदिक्षुप्रकटं 'स्वराणां स्वरा' इति ओत उत् । चेव शब्दस्याऽवधारणार्थस्य व्यवहितसम्बन्धात्तेजसैव प्रज्वलद्रूपं । प्रकृत्या हि
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy