SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ लि समाचारी दीपिका ॥ २६ ॥ सकारणं 'अंतराविअ से कप्पइ पज्जोसवित्तए' इत्यादि अपवादसहितं, ससूत्रं सार्थसोभयमिति प्रतीतं,अथ सार्थत्वं कथं अध्ययनस्य ?नह्यत्र टीकादाविवाऽर्थः पृथगव्याख्यातोऽस्तीति चेत् ? सत्यं सूत्रस्यार्थानान्तरीयकत्वाददोषः, सवागरणं ति व्याकरणं-पृष्टाऽपृष्टार्थकथनं तत्सहितं, भुजो भुजो उवदंसेइ त्ति भूयो भूयो | विस्मरणशीलश्रोत्रानुग्रहार्थमनेकशः प्रदर्शयति इति ब्रवीमिति-श्रीभद्रबाहुस्वामीस्वशिष्यान् प्रति ब्रूते, नेदं स्वघुद्धया ब्रवीमि किन्तु अहद्गणधरोपदेशेनेति, अनेन च गुरुपारतन्त्र्यमभिहितमिति । ॥ ६४ ॥ | पज्जोसवणा कप्पोत्ति पर्युषणाकल्पो दशाश्रुतस्कन्धस्याऽष्टमं अध्ययनं समर्थितम् । MEDIESIDESENSEESeeeeDEEEEEEEEEEN इति श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वर-शिष्यरत्नमहोपाध्यायश्री* विमलहर्षगणिशिष्यपण्डितश्रीजयविजयविरचितायां कल्पदीपिकायां समाचारी * व्याख्यानं सम्पूर्ण, तत्सम्पूतौ च सम्पूर्णा श्रीकल्पदीपिकेति श्रेयः॥ KmeaSSSSSSSSSSSSSSSN ॥ २६ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy