SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ दीपिका १५॥२॥ छ१६प्पण१७अड१८सत्त१९४ य२०, अह२१४२२२२३सत्त२४गब्भदिणा इति । . घाय आज -- -INS चन्द्र शीतश्रयांवासु. विमल अनन्तधर्मः शान्तिः कुन्थुः अरः नमि पार्श्वः वीरः |९|८|९|८|९|९|९|९|८|९|९/८/८/९/८/९/९/९/९/९/९/९/९/९/मा. |४|२५|६|२८|६|६|१९/७/२६/६/६/२०/श६२६६| |८|७टाटा ७ दि. उच्चट्ठाणेत्यादि, ग्रहाणां उच्चस्थानान्येवम्अर्काधुच्चान्यज १ वृष २ मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजोशैः ७। दिग् १० दहना ३ष्टाविशति २८ तिथी १५ षु ५ नक्षत्र २७ विंशतिभिः २०॥१॥ फलं त्वेषाम्मेषः | सुर्यः १० सुखी १ भोगी २ धनी ३ नेता ४ जायते मण्डलाधिपः५। वृषः सोमः ३ नृपति ६ श्चक्रवर्ती च ७ क्रमादुच्चाहे फलम् ॥ २ ॥ मृगः मंगल:२८ | कन्या बुधः १५ तथा तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की अ। कर्क: गुरुः छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥३॥ मीन: शुक्रः २७ | तुला शनिः २० इक्को जइ उच्चत्थो, हबइ गहोउन्नइं परं कुणइ । पुण बेतिण्णि गहाउ कुणंति को इत्थ संदेहो॥४॥ उच्चत्वं चाऽत्र सर्वग्रहाणामंशकाद्यपेक्षया घटनीय, प्रथमे चन्द्रयोगे प्रथमशब्दः प्रधानार्थत्वात
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy