________________
इत्यादि -आश्रयति आश्रयणीयं स्तम्भादि, शेते निद्रया, तिष्ठति ऊर्ध्वस्थानेन, निषीदति आसने, त्वग् वर्त्तयति निद्रां विना शय्यायां विहरति कुट्टिमे ॥ ९५ ॥
समणं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवहं मासाणं बहुपडिपुण्णाणं अद्धठ्ठमार्ण राईदिआणं विइकंताणं उच्चद्वाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धा जसु सव्वसउणेसु पयाहिणाणुकूलांस भूमिसप्पांसि मारुयंसि पवायंसि निफन्नमेइणीयंसि कालंसि पमुइअपकीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुराहिं नक्खते जोगमुवागणं आरोग्गा आरोग्गं दास्यं पयाया ।। ९६ ।।
ते काणमित्यादि, सार्धसप्तदिनाधिका नवमासेषु प्रतिपूर्णेषु । उक्तं चदुण्हं वमहिलाणं गब्म बसिऊण गब्भसुकुमालो | नवमासे पडिपुण्णे सत्त य दिवसे समइरग त्ति ॥ १ ॥
न चैवं गर्भावस्थानकालमानं सर्वेषां समानं, यदुक्तं श्रीसोमतिलकसूरिभिः सप्ततिशतस्थानके—
४
C
૧૩
૧૧
ढ ढ
दु १ च उत्थ२ नवम ३ बारस ४ तेरस ५पन्नरस ६ सेस १८गन्भट्टिई । मासा अंड नव तदुवरि उसहाउ कमेणि दिवसा ॥ १ ॥
४.
૨૬
चउ१पणवीसं २ छहिण ३, अडवीसं ४छच्च ५छच्चि६ गुणवीसं७। सग८ छब्बीस ९४१०च्छ११य, बीसि१२ गवसं १३४१४छब्बीसं