________________
कल्प
दीपिका
व्याख्या-जयजयेति संभ्रमे द्विवचनं, जय जय त्वं-जयं लभस्व, नन्दति-समृद्धो भवतीति नन्दस्तस्या मन्त्रणमिति 'दीर्घत्वं प्राकृतत्वात्', 'अथवा जय त्वं जगन्नन्द भुवनसमृद्धिकारक, जयजय भद्दा एवमेव । नवरं भद्रः कल्याणवान् कल्याणकारी वा भद्रम् ते भवत्विति शेषः। हिअसुहेत्यादि हितं-पथ्यान्नवत्, सुख-शर्म, भद्रं वा कल्याणं, निःश्रेयसं-मोक्षस्तत्करं धर्मप्रधान तीर्थ-प्रवचनं तीर्थान्तरीयतीर्थव्यवच्छेदार्थ धर्मतीर्थमित्युक्तं । केषां हितादिकरं भविष्यतीत्याह-सर्वस्मिन् लोके सर्वजीवाः मूक्ष्मादिभेदभिन्नास्तेषां रक्षोपदेशादिना हितादित्वात् ॥११॥
पुदि पिणं समणस्स, भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइएअप्पडिवाईनाणदंसणे हुत्था। तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धन्नं, चिच्चा रज्ज, चिच्चारहूं, चिच्चाधणं, एवं बलं वाहणं कोसं कोट्ठागारं, चिचा पुरं, चिच्चा अंतउरं, चिच्चा जणवयं, चिचा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाइअं संतसारसावइज्जं विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइआणं परिभाइत्ता ॥ ११२ ॥ व्याख्या-पुवि पि णमित्यादि, मानुष्यान्-मनुष्योचितान गृहस्थधर्माविवाहादेः पूर्वमपि भगवतोऽ-14 .