________________
सहिष्ये दुःस्सहां हन्त, कथमित्थं कदर्थनाम् । तत्प्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां पुनः ॥ ८॥ इति ध्यात्वोद्गते सूय, गत्वार्हन्तं ननाम सः । बभाषे तमयो वीरः, सुधा मधुरया गिरा ॥९॥
- "वच्छ निर्गच्छदागच्छत्साधुभिर्घट्टितोऽथ किम्"। “को चक्कवट्टिरिदि, चइउं दासत्तणं समभिलसइ । को व रयणाई मुत्त, परिगिण्हइ उवलखण्डाई ॥१॥ नेरइआण वि दुक्खं, जिज्झइ कालेण किं पुण नराणं ।ता न चिरं तुह होही, दुक्खमिण मा समुच्चिअसु ॥२॥ जीअं जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ । सुमिणय समं च पिम्मं, जं जाणिज्जासु तं करिज्जासु ॥३॥ वरमम्गिम्मि पवेसो, वरं विसुद्धण कम्मुणा मरणं । मा गहिअव्वयमंगो, मा जीअं खलिअसीलस्स ॥४॥
'दुरध्यासीः भवौ पूर्वी मेघानघमना शृणु ॥ १०॥ 'इतो भवात्ततीयेभूताढ्यभुवि षड्दः । हस्ती सहस्त्रयुषेशस्त्वंसुमेरुमभः सितः ॥ ११ ॥
भीतोऽन्यदा ग्रीष्मे, विहाय करणीर्जवात् । धावमानः सरश्चैकं पङ्किलं तृषितोऽविशः ॥ १५॥ तत्रापातपयाः पङ्के, मनः प्रत्यर्थिदन्तिना । विदः सप्तदिनान्यस्थाः सहमानो महाव्ययाः॥१६॥ आयुर्वर्षशतं विंश-त्युत्तरं परिपाल्य च । रक्तो दन्ती चतुर्दन्तो बन्ध्यभूम्यामभूः पुनः॥१७॥ मेरुमभाभिधः सप्त-हस्तिनीशतनायकः । दवं वीक्ष्यान्यदाजातिमस्मार्षीः स्वस्य पूर्विकाम् ॥ १८॥ वर्षारात्रादिमध्यान्ते, वल्लयाधुन्मूल्य मूलतः । स्थण्डिलं सपरिवारो, व्यधाघोजनमात्रकम् ॥ १९॥ दष्ट्वान्येचुर्दवं भीतः, पौरुषत्वं विमुच्य च । दुतं गत्वाऽविशस्तत्र, स्थण्डिले सत्वसंकुले ॥१७॥