SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ दीपिकाः संलीनाः स्थितस्तत्र' गात्रकण्डूयनेच्छया । उदक्षिपोनिमेकं स्वं, तभूम्या शशकाविशत् ॥१८॥ कण्डूयित्वा वपुः पाद, मुन्नालोक्य तं शशं । शशकस्त्वं तथैवास्थाः शशकस्यानुकम्पया ॥१९॥ सार्दादिनदयाच्छांते, दवे प्रचलिते शशे। त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥२०॥ ततो दिनत्रयी क्षुतुबाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाऽभूस्त्वामत्र नृपात्मजः ॥२१॥ तदा कृपाकृता स्वेन, वत्स स्वच्छात्मना त्वया । तथा स्वस्य व्यधात्यन्तं, ना गण्यत मनागपि ॥ २२ ॥ इदानीं तु जगत्पूज्यैः, सर्वसावद्यवर्जकैः, साधुभिः समचित्तैस्त्वं, घट्यमानोऽपि दूयसे ॥ २३ ॥ स्वस्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ। पुनरायातसंवेगो मेघो नत्वाभ्यधात्मभुम् ॥ २४ ॥ जीयाचिरं यदेवं मामुत्पथपस्थितं पथि । पुनः प्रावीवृतः क्षिप्रं, रथ्याविव सुसारथिः ॥ २५ ॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । बन्द्यमेतत्मभृत्येतदु, व्युत्सृष्टं स्वं शरीरकम् ॥ २६ ॥ मुक्त्वा नेत्रे शरीरेऽत्र, कुर्वतां घट्टनादिकम् । मनसापि न दुष्यामीत्यत्रार्थे मेऽस्त्वमग्रिहः ॥ २७ ॥ एवं स्थिरीकृतो मेघ-स्तप्त्वा तीव्र तपश्चिरम् । कृत्वा संलेखनां मासं, विजये त्रिदशोऽजनि ॥ २८ ॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी धर्मसारथयो मताः ॥ २९॥ ॥इति मेघज्ञातम् ॥ ॥ इति प्रथमं व्याख्यानम् ॥ १ अत्र 'प्रथमं व्याख्यानं' इत्यादिकं किरणावलीप्रदीपिकादिग्रन्थेषु नोपन्यस्तं किन्तु आधुनिकी तत्प्रवृतिः प्रदर्शनार्थ अस्माभिः अत्र ग्रन्थे सर्वत्रोपन्यस्तं । रद
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy