SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ समाचारी कल्प दीपिका ॥ २७॥ रचनाकाल:वर्षे सप्ताणवाङ्ग द्विजेपपरिमिते१६७७ कार्तिके श्वेतषष्ठयां । श्रीमत्पार्चप्रभावाज्जयतु मुचिरं वाच्यमानेयमाः ॥७॥ कल्पवृत्तिमानम्प्रत्यक्षरं गणनया, ग्रन्थेऽस्मिन् श्लोकसङ्ख्यया । चतुस्त्रिंशच्छती जज्ञे, द्वात्रिंशत्कलिता किल [३४३२] ॥८॥ वृत्तिसंशोधकनिर्देशःविद्वद्वन्दशिरोमणिपण्डितवरभावविजयगणिमुख्यैः । श्रीकल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥९॥ इति श्रीकल्पदीपिका लिखिता च प्रथमादशैं स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया । [अथ क्षमापना] अनाभोगात्किञ्चित्किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहतो वाऽपि किमपि । यदत्मत्रं सूत्रे कथमपि मया ख्यातमिह चेत्, क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः॥१॥ नक्षत्राक्षतपूरितं मरकत-स्थालं विशालं नमः । पायूषातिनालिकेरकलितं चन्द्रप्रभाचन्दनं । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूस्तावन्नन्दतु तीर्थराजविश्रुतः श्रीसङ्घभट्टारकः ॥२॥ कल्पमानम् श्री सङ्ग प्रशस्तिः एक सहस्रोद्विशतीसमेतः श्लिष्टस्तथा षोडशभिर्विदन्तु(१२१६)कल्पस्य सङ्ख्या कथिता विशिष्टा, विशारदैः पर्युषणाऽभिधस्य॥१०८ इति श्रीकल्पसूत्रस्य
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy