________________
"कसे संखे जीवे, गगणे वाऊ अ सरयसालिले । पुक्खरपत्ते कुम्मे, विहगे खग्गे अ भारंडे॥१॥ कुंजखसहे सीहे, नगराया चेव सागरमखोभे। चंदे सूरे कणगे, वसुंधरा चेव हूअवहे ॥२॥णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ । से य पडिबंधे चउविहे पन्नत्ते, तं जहा-दव्वओ, खित्तओ, कालओ, भावओ । दवओ सचित्ताचित्तमीसएसु दव्वेसु । खित्तओ गामे वा, नगरे वा, अरण्णे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा, नहे वा । कालओ-समए वा, आवलियाए वा, आणापाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकालसंजोए वा । भावओकोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपखिाए वा, अरइरई वा, मायामोसे वा, जाव मिच्छादसणसल्ले वा, (प्र० ६००) तस्स णं भगवंतस्म नो एवं भवइ ॥ ११८॥
व्याख्या-इरियासमिए इत्यादि । इर्यायां-गमनागमनादौ समितः-सम्यक् प्रवृत्तः, भाषायां-भाषणे, एषाणायां-द्विचत्वारिशदोषविशुद्धभिक्षाग्रहणे च समितः, आदाने-ग्रहणे उपकरणस्येति भाण्डस्य
-