SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ स्थविरा कल्प दोपिका ॥१४॥ कालोऽयं जलदाविलस्तदपि यः कामं जिगायाऽऽदरात, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥४॥ | रे? काम ? वामनयना तव मुख्यम. वीरा वसन्त-पिक-पञ्चम-चन्द्रमख्याः । N| त्वत्सेवका हरि-विरश्चि-महेश्वराद्याः, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ॥५॥ श्रीनन्दिषेण-रथनेमिमुनीश्वराई-बुद्धया त्वया मदन रे ? मुनिरेष दृष्टः । ज्ञातं न नेमि-मुनिजम्बू-सुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥ ६ ॥ श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव ।। देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ ७ ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णीयते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पुनर्न ॥ ८॥ श्रीस्थूलभद्रस्तु महागिरिसुहस्त्योः पदं दत्वा श्रीवीरात् २१५ वर्षे खर्गतः। एते च सर्वेऽपि ग्रं. २८०० श्रुतकेवलिनः श्रीहेमचन्द्रसूरिभिर्नाममालायां तथोक्तत्वात् [ केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः शय्यंभवो यशोभद्रः सम्भूतिविजयस्तथा ॥ १ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ] थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते, थेरे अज्जसुहत्यी वासिट्ठसगोत्ते ॥ ८॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy