SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ "अजमहागिरिति-वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो। तं वन्दे मुणिवसई, महागिरि परमचरणधरं ॥१॥" "जिणकप्पपरीकम्मं जो कासी तस्स संथवमकासी। सिहिघरंमि सुहत्थी, अज्जमहागिरिं वन्दे ॥२॥" अन्नसुहत्यित्ति-वन्दे अज्जमुहत्थि, मुणिपवरं जेण संपई राया । रिद्धिं सवपसिद्धिं चारित्ता पाविओ परमं ॥१॥ तथाहि-दुर्भिक्षे क्वाऽपि कोऽपि द्रमको महेभ्यवेश्मनि साधुभ्यो भिक्षा दीयमानां दृष्ट्वा श्रीसुहस्तिशिष्येभ्योऽन्नममार्गयत्, तैरूचे गुर्वाज्ञामन्तरेण वयं दातुमसमस्ततोऽसौ गुरूनपि तथैव पाचमानस्तैर्योग्य इति प्रव्राज्य कामिताऽऽहारैर्भोजितो विशुचिकया मृत्वा चारित्रानुमोदनात् चन्द्रगुप्तराजसुत-विन्दुसारभूपसुत-अशोकश्रीनृपसुत-कुणालकुमारगृहे पुत्रो जातः, स च पितामहात् सम्प्राप्तराज्यः सम्प्रतिनामा त्रिखण्डभोक्ता श्रीसुहस्तिसूरीन् दृष्ट्वासञ्जातजातिस्मृतिगुरून् प्रपच्छ 'अव्यक्तसामायिकस्य किं फलं' | तैरूचे 'राज्यादि ' पुनरुक्तं- स्वामिन् मामुपलक्षयथ ततश्चोपयोगेन तत्स्वरूपे ज्ञाते गुरुभिः प्रतिबोधितः सन् सपादकोटीबिम्ब-सपादलक्षनवीनप्रासाद-पत्रिंशत्सहस्रजीर्णप्रासादोद्धार-पञ्चनवतिसहस्रपित्तलमयप्रतिमाऽनेकसहस्रसत्रसालादिभिर्षिभूषितां त्रिखण्डामपि वसुधामकरोत् । अनार्यदेशेष्वपि साधुविहारं | कारितवान् इति। थेरेस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स अंतेवासी दुवे थेरा सुट्ठियसुप्पडिबुद्धा कोडियकाकंदगा वग्घावच्चसगोत्ता । थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy