SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चरतीति (ग्रं० १४००) 'आचारे क्विपि शत्रानशा इति प्रकृतत्वात् माणादेशे च' उप्पिजलमाणेति | सिद्धं, उद्भूता भूतशब्दस्योपमार्थत्वादुपिञ्जलन्तीव । कहकहत्ति, अव्यक्तवर्णो नादः, तद्भूताश्च तन्मया अपि देवनिकाया अभवन् अर्थवशाद्विभक्तिपरिणामः ॥९८॥ __ जयणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसमणकुंडधारिणो तिरिअजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुव्वणवासं च, वयखासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च, मल्लवासंच, गन्धवासं च,चुण्णवासं च, वण्णवासं च, वसुहाखासंच वासिंसु।तएणं से सिद्धत्थे खत्तिए भवणवइवाण. मंतरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चूसकाल समयसि नगरगुत्तिए सद्दावेइ सदावित्ता एवं वयासी ॥ ९९ ॥ व्याख्या-हिरणेत्यादि, हिरण्य-रूण्य, वर्ष-अल्पतरं,वृष्टिस्तु महती, माल्य-प्रथितपुष्पाणि, गन्धाः-10 कोष्टपुटपाकाः, चूर्णो-ग़न्धद्रव्यसम्बन्धी, वर्ण-चन्दनं, वसूनां-रत्नानां धारा वर्ष वर्षति। अत्रान्तरे प्रियभाषिताश्चेव्यो-हे स्वामिन् ! भवतां प्रीत्यर्थ पुत्रजन्मलक्षणम् प्रियं वस्तु निवेदयाम इतिसानन्दं वन्दन्त्यो
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy