SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ दीपिका शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । सञ्जहार प्रतिबिम्बा-वस्वापिन्यो स्वशक्तितः॥३५॥ कुण्डले क्षोमयुग्मं चो-च्छीर्षे मुक्त्वा हरिर्व्यधात् । श्रीदामरत्नदामादय-मुल्लोचे स्वर्णकन्दुकम् ॥ ३६ ॥ द्वात्रिंशद्रलरैरूप्य-कोटिवृष्टिं विरच्य सः । बाढमाघोषयामासे-ति सुरैरामियोगिकैः ॥ ३७॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुमं मनः । सप्तधाऽऽयमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ३८॥ चातुनिकायदेवेन्द्रा, एवं जन्मोत्सवं व्यधुः । नन्दीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथागतम् ॥ ३९ ॥ ॥ इति श्री जिनजन्माभिषेकः ॥ इत्येवं चतुर्विधनिकायदेवकोटिकोटीभिः क्रियमाणे जिनजन्मोत्सवे जगति यज्जातं तदाह जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहूहिं देवेहिं अ देवीहि अ ओवयंतेहिं उप्पयतेहिं देवुज्जोए एगालोए लोए देवसन्निवाया उप्पिंजलमाणभूआ कहकहगभूया आवि होत्था ॥ ९८॥ व्याख्या-जं रवणिति । यस्यां रात्रौ भगवान जातस्तस्यां रात्रौ अवपतद्भिरवपतद्भिरुत्पतद्भिः-उर्व | गच्छद्भिः, हुत्य त्ति प्रत्येकं सम्बधात् देवोयोतोऽभवत् । एकालोकश्योद्योताद्वैतभावात् । लोकश्चतुर्दशरज्वात्नको भवनं वाऽभवत् । देवसन्निपाताः चतुर्विधदेवनिकाया उत्पिञ्जलो भृशमाकुलः स इवा- IN
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy