________________
कल्प
दीपिका
बाहिरियं नीसाए चउद्दसअंतरावासे वासावासं आगए, छ मिहिलियाए, दो भदियाए, एगं आलंभियाए, एगं सावत्थीए, एगं पाणअभूमीए, एगं पावाए मज्झिमाए हथिवालस्स रन्नो रज्जूगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥१२२॥ . व्याख्या-तेणं कालेणमित्यादि, अस्थिकग्रामः शूलपाणियक्षोपलक्षितो यस्य पूर्व 'वईमानग्राम' इति नामाऽभूत् । तस्य निश्रया प्रथम अन्तरावासं-वर्षा रात्रं, वासावासं तिवर्षासु वसनं उपागतः१। चम्पांच पृष्टिचम्पां चाश्रित्य त्रयः३। वैशाली वाणिज्यग्रामं च निश्रया द्वादश १२ राजगृहं नालन्दांच निश्रया चतुर्दश १४ तन्त्र राजगृहादुत्तरस्यां दिशि बाहिरिकाशाखापुरविशेषः। मिथिलायां षद, भद्रिकायां दो एकः आलम्भिकायां, एकः श्रावस्त्यां, एकः प्रणितभूमौ वज्रभूम्याख्येऽनार्यप्रदेशे इत्यर्थः । मध्यमापापायां रज्जुगसभाए त्ति रज्जुका-लेखकास्तेषां सभाऽपरिभूज्यमाना करणशाला तत्र जीर्ण| शुल्कशालायामित्यर्थः । अपश्चिमंति-अपश्चिमं पश्चिमशब्दः पर्यन्तवाची अकारस्तु मङ्गलार्थः प्राक् किल | तस्याः पुर्याः अपापति नामाऽऽसीत्, दैवैस्तु पापेत्युक्तम्, येन तत्र भगवान कालगत इति । छद्मस्थ| काले जिनकाले च द्विचत्वारिंशद्वार्षारात्राः॥
तत्थणं जेसे पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिम अन्तरावासं वासावासं उवागए ॥ १२३ ॥