SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका तप्पयपंकजमहुअर, बुझेप जयविजयनामधेएफ । मुरीणं परिचाडो, संथुणिआ मंगलं दिसउ ॥ २७ ।। इति गुर्वावली संपूर्णा ॥ छ ॥ श्रीरस्तु ॥ आ कल्पदीपिका ग्रंपनी शैली प्रौढ छे छतां अत्यंत संक्षेप छे. तेमज बोजी टीकाओ करतां आ टीकामां विशेषता ए छे के कथाओ विगेरे सुगम पद्योमां बनावेल छे ने ते बहु सरस छे. कल्पमूत्रनी टीकामां तेमणे ते बखतना पुस्तकारूढ अधिकमास विगेरे चर्चाओ संबंधी शास्त्रीय पुरावाओ मुकी पोतानो मत प्रौढशैलीमां दर्शाव्यो छे.अन्ते आ पुस्तकना प्रकाशनमां परमपूज्य प्रातःस्मरणीय आचार्य श्रीमद् विजयभद्रमुरिश्वरजीमहाराजसाहेब तथा तेओश्रीना विनित शिष्योनो उपकार न भूली शकाय तेम छे. तेओश्रीनी आ कार्य परत्वे आ जातनी सहानुभूति न होत तो आ कार्य जरुर अशक्य ज बनत. छेवटे प्रेसनी अनेक त्रुटिओने लइने तथा लांबा समयथी थता मुद्रणने लइने थयेला दोषो बदल चांचको क्षमा आपशे एज. । मफतलाल झवेरचंद गांधी ठे० मांडवीनी पोळमां, नागजी भूधरनी पोळ-अमदावाद । २३-तस्य विक्रमतः १६०२ वर्षे फाल्गुनपुर्णिमायां जन्म । इति तद्वृत्तौ ॥ २६, २७-किंचान्ये पूर्वाचार्यावदाता विशेषार्थाश्च तज्जिज्ञासुना महोपाध्यायश्रीधर्मसागरगणिकृताया श्रीहीरविजयसूरीश्वरनिर्देशात् महोपाध्यायश्रीविमलहर्षगणि-महोपाध्यायश्रीकल्याणविजयगणि -महोपाध्यायश्रीलब्धिसागरगणि-महोपाध्यायश्रीसोमविजयगणिप्रमुखगीतार्थैः संभूय शोधितायाः पट्टावलीतो ज्ञेयाः।। इति पट्टावली सम्पूर्णा ॥ लिखिता प्रथमादर्श श्रीहीरविजयसूरीश्वर-शिष्यपंडितरामविजयगणिसाहाय्यात् पं. जयविजयगणिना सं. १६८० वर्षे अषाढशुक्लद्वितीयायां । शुभं भवतु श्रीसंघस्य कल्याणमस्तु ॥ छ श्रीरस्तु ॥ इति तद्वत्तेरन्त्यभागे ॥ पत्राणि. ९
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy