SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१४६।। वास्थविरा | वली थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जसुहत्थी वासिट्ठसगुत्ते । थेरस्स णं अज्जमहागिरिम्स एलावच्चसगुत्तस्स इमे अट्ठ थेर अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे उत्तरे १, थेरे वलिसहे २, थेरे धणड्ढे ३, थेरे सिरिड्डे, ४, थेरे कोडिने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छलुए रोहगुत्ते कोसियगुत्ते णं ८, थेरोहतो णं छलुएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया। ___ व्याख्या-वित्थरवायणाए इत्यादि सुगमैव, नवरं अत्र बहवो वाचनाभेदा जाता लेखकवैगुण्यात् तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सांप्रतं नाऽनुवर्तन्ते नामान्तरतिरोहितानि वा भविष्यन्ति अतो निर्णयः कर्तु न पार्यते। तस्मादिह बहुश्रुताः प्रमाणं मा भूदुत्त्रमिति । तत्र कुलं-एकाचार्यसन्ततिः, शाखास्तु तस्यामेव सन्ततौ पुरुषविशेषाणां पृथग् पृथगन्वयाः,एकवाचनाचारयतिगणश्च गणः, यहा विवक्षिताचपुरुषस्यसन्ततिःशाखा यथा वैरनाम्नावैरी शाखाऽअस्माकं,कुलानि तु तच्छिष्याणां पृथगन्वया यथा चान्द्र कुलं नागेन्द्रकुलमित्यादि । अहावच्चा इति यथार्थानि अपत्यानि यथापत्यानि, न पतन्ति येन जातेन । | अयशःपले पूर्वजास्तदपत्यं सुशिष्याश्च सदवृत्ताः पूर्वजान् न पातयन्ति प्रत्युत प्रभासयन्तीति अत एव अभिज्ञाता विख्याता सेणा वेणा इत्यत्र क्वचित्सेणास्थाने एणा इति पाठः। ॥१४६॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy