________________
णस्स रन्नो वामाए देवीए पुव्त्ररत्तावरत्तकालसमयसि विसाहाहिं नक्खत्तेणं जागमुवागएणं आहारवकंतीए ७०० भववतीए सरीखकंतीए कुच्छिसि गन्भत्ताए वर्कते ॥ १५० ॥ पासे णं अरहा पुरिसादाणीए तिष्णाणोवगए आवि हुत्था, तं जहा - इस्सामिति जाण चयमाणे न जाण, चुमि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं हिं अणुपविट्ठा जाव सुहं सुहेणं तं गर्भं परिवहइ ॥। १५१ ।। तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तचे पक्खे पोसबहुले तस्स णं पोसबहुलस्स दसमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धमाणं राइंदियाणं विइकंताणं पुव्त्ररत्तावरतकालसमयंसि विसाहाहिं नक्खत्तेगं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ १५२ ॥ जं स्यणिं च णं पासे अरहा पुरिसादाणीए जाए, तं स्यणिं च णं बहुहिं देवेहिं देवीहि य जाव उप्पिंजलगभूआ कहकहगभूआ यावि हुत्था ॥ १५३ ॥
सेसं तहेव, नवरं पासाभिलावेणं भाणियव्वं, जाव तं होउ णं कुमारे पासेनामेणं ॥ १५४ ॥ व्याख्या- पासे नामेणं ति । अस्मिन् गर्भस्थिते शयनस्था माता तमसि सर्पन्तं कृष्णसर्पमपश्य