________________
दीपिका
[अथ सप्तमं व्याख्यानम्]
अथ पार्श्वचरित्रम्-- तेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणीए पंच विसाहे होत्था, तं जहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरणाण
दसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे ॥ १४९ ॥ ___ व्याख्या-तेण कालेणमित्यादि । पुरुषादानीयः पुरुषाणां प्रधानः पुरुषाणां मध्ये आदानीयः, आदेयो । ग्राह्यनामा पुरुषादानीय इति पूज्याः। पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्चादेयवाक्यतया पुरषादानीयः पुरुषविशेषणं तु 'पुरुष एव प्रायस्तीर्थकर' इति ख्यापनार्थ इति शांति सूरि दिवेतालः ।
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसं सागरोक्मट्टिइआओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीनयरीए आससे