________________
| भेदस्तथापि व्यवहारनयानुसरणादस्त्येव भेदो यथा वदन्ति लोका ममेदं मनसि वर्तते इति, भुक्तं- 17I Ka अशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि, आविर्म-प्रकटकृतं, रहाकर्म-प्रच्छन्नकृतं
जानाति पश्यति चेति 'डमरुकमणि' न्यायेन अत्राऽपि सम्बन्ध्यते । अरहेति माग्वत, अरहस्य भागी। न रहस्य एकान्तं भजनीति, जघन्यतोऽपि देवकोटिसेव्यत्वात् । तं तं कालमित्यादि तत्र तत्र काले योगत्रये वर्तमानानां सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यंश्च विहरतीत्यन्वयः। अमी जीवा हि कदाचिन्मनोयोगे एव वर्तन्ते, कदाचित वाग्योगे. कदाचित्काययोगे एवं सर्वभावानतीतानागतवर्तमानगुगपर्यायान, तत्र सहभाविनो-गुणा ज्ञानाद्याः, क्रमभाविनः-पर्याया हर्षाद्याः एतावता ग्रन्थेन
अजीव परिज्ञानं क्वापि नोक्तम । अतोऽकारप्रश्षात्सर्वाऽजीवानां धर्मास्तिकायादीनां सर्वभावान् | सर्वविवर्तान जानातीति व्याख्येयम् ॥२४॥ इतश्च-तत्राऽऽदिश्य क्षणं धर्म, देवोद्योते जगद्गुरुः लाभाऽभावान्मध्यमायां, महासेनवनेऽगमत् ॥१॥ श्रीअपापामहापूर्या, यज्ञार्थी सोमिलो द्विजः । तदाऽऽहताः समाजग्मुरेकादश द्विजोत्तमाः॥२॥ ___ ते चैवम्--इन्द्रभूतिः १ अग्निभूतिः २ वायुभूतिः ३ व्यक्तः ४ सुधर्मा ५ मण्डितः ६ मौर्यपुत्र: ७ अकम्पितः८ अचलभ्राता ९ मेतार्यः १० प्रभासश्च ११ तत्र चान्येऽपि द्विजा मिलिताः सन्ति ते चैवं
“ उपाध्यायः, शंकरः, शिवंकरः, इश्वरः, महेश्वरः, जानी, गङ्गाधरः, विद्याधरः, महीधरः, श्रीधरः, लक्ष्मीधरः,