________________
कल्प
स्थविरा
दीपिका
वली
णगारे वाउभूई नामेणं गोयमसगुत्तेणं पंचसमणसयाई वाएइ ३, थेरे अज्जवियत्ते भारदाए गुत्ते णं पंचसमणसयाइं वाएइ, ४ थेरे अज्जसुहम्मे अग्गिवसायणगुत्ते णं पंचसमणसयाई वाएइ,५ थेरे मंडियपुत्ते वासिट्ठगुत्ते णं अद्भुट्ठाई समणसयाई वाएइ ६ थेरे मोरियपुत्ते कासवगुत्ते णं अद्भुट्ठाई समणसयाई वाएइ ७ थेरे अपिए गोयमगुत्ते णं, थेरे अयलभाया हारियायणगुत्तेणं पत्तेयं ते दुन्नि विथेरा तिन्नि तिन्नि समणसयाइं वाइंति,८-९ थेरे मेयज्जे, थेरे अज्जपभासे एए दुन्नि विथेरा कोडिन्नागुत्तेणं तिन्नि तिनि समणसयाइं वाएंति १०-११ । से तेणद्वेणं अज्जो? एवं वुच्चइ समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा होत्था ॥३॥
व्याख्या-समणस्सेत्यादि अष्टमनवमयोरकम्पिताऽचलभ्रात्रोरेकरूपैव वाचना जाता । एवं दशमैकारशयोर्मेतार्यप्रभासयोरपीति युक्तं 'नव गणा एकादशगणधरा इति' । मण्डियपुत्तेत्ति मण्डिकश्चाऽसौ नाना पुत्रश्च धनदेवस्येति समासः । मण्डिकभौर्ययोरेकमातृकत्वेन भ्रात्रोरपि यद्भिन्नगोत्राऽभिधानं तत् पृथग जनकापेक्षया, तत्र मण्डिकस्य पिता धनदेवो, मोर्यपुत्रस्य मौर्यो माता तु विजयदेव्येवैका । भविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणस्येति वृद्धाः अज्जो त्ति आर्य ! नोदक! ॥३॥
॥१३॥