SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका तनुशुचिसुकुमाररोगाम् स्निग्धाच्छविर्यस्य तं, स्थिरंअत एव सुबद्धं मांसलं अत एवोपचितं लष्टं प्रधान सुविभक्तं यथावत्सन्निविष्टावयवं सुन्दरं अहं यस्य तं, घने-निचिते वृत्ते-वर्तुले वलिते लष्ठादप्युत्कृष्टेअतिश्रेष्टे इति यावत् तुप्पग्गे-प्रक्षिताग्रे तीक्ष्णे शुओं यस्य तं । दान्त-न दुर्दान्तं, शिवं-उपद्रवनिवारणं, समानास्तुल्या, अत एव शोभमाना, शुद्धा-निर्दोषाः श्वेता वा दन्ता यस्य तं, अमितगुणानां मङ्गलानां मुखमिव मुख-द्वारम् । ३४ ॥२॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं, ग्रंथाग्र२०० रमणिज्जपिच्छणिज्ज, विरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदादाविडंबियमुहं, परिकम्मिअजच्चकमल कोमलपमाणसोमंतलठ्ठउर्ट, रत्तुप्पलपत्तमउअसुकुमालतालुनिलालिअग्गजीहं, मूसागयपवरकणगताविअआवत्तायंतवट्टतडिविमलसरिसनयणं, विसालपीवरखरोरुं, पडिपुन्नविमलखंध, मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं, ऊसिअसुनिम्मिअसुजायअप्फोडिअलंगूलं, सोम, सोमाकार, लीलायंतं. नहयलाओ ओवयमाणं, नियगवयणमइवयंतं, पिच्छइ, सा गाढतिक्खग्गनहं, सीहं, वयणसिरीपल्लवपत्तचारुजीहं । ३ । ३५॥ ततः पुनर्नभस्तलादवपतन्तं-अवतरन्तं, ततो निजवदनमभिपतन्तं-प्रविशन्तं सिंह पश्यति। रमणिजति-रमणीयं अतएव प्रेक्षणीयं-द्रष्टुमर्ह स्थिरौ-दृढौ, लष्टौ-श्रेष्टौ, प्रकोष्टौ कलाचिके यस्य,वृत्ता-वर्तुलाः,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy