SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ % ་ ་བ "पंचविहमायारं, आयरमाणा तहा पभासंता। आयारं दंसंता, आयरिआ तेण वुच्चन्ति ॥३॥" नमः उपाध्यायेभ्यः । उपेत्य समापमागत्य येभ्यः सकाशाद्धीयन्त इत्युपाध्यायास्तेभ्यः । यथा"वारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहि। तं उवइसति जम्हा, उवज्झाया तेण वुच्चन्ति ॥४॥” नमो लोके सर्वसाधुभ्यः। लाके मनुष्यलोके सम्यग् ज्ञानादिभिर्मोक्षसाधकाः, सर्वसत्वेषु समाश्चेति साधवः । सर्वे च ते स्थविरकाल्पकादिभेदभिन्नाः साधवश्वेति सर्वसाधवस्तेभ्यः । यथा“निव्वाण साहए जोए, जम्हा साहति साहुणो। समा यसव्वभूएसु, तम्हा ते सव्वसाहुणो ॥५॥” - एषः प्रत्यक्षो विधीयमानः पश्चानामहदादानां नमस्कारः सर्वाणि च तानि पापानि तानि सर्वपापानि NT तेषां विध्वंसकः । सर्वेषां द्रव्यभावभेदभिन्नानां मङ्गलानां प्रथममिदमेव मङ्गलं । चः समुच्चये । 'पञ्चसुपदेषु चतुर्थ्यर्थे षष्ठा,' । अत्र चाष्टषष्ठिरक्षराणि, नवपदानि, अष्टौ च सम्पदो-विश्रामस्थानानि, तत्र संप्त एकैक2 पदा, अन्या तु द्विपदा। अधिकारिणस्तु पश्चाहेदादयो मार्गप्रकाशनादिभिः कारणेनमस्काराः मग्ने,अविप्पणासोर, आयारे३, विणयया४, सहायत्तं । पंचविहनमुक्कारं, करेमि एएहि हेऊहिं ॥१॥ इत्यक्षरार्थः। अत्र कल्पाध्ययने त्रयं वाच्यम्-जिनवरित्राणि, स्थविरावला, पर्युषणासामाचारीच । तत्रापि वर्तमान [M तीर्थाधिपतित्वेन आसनोपकारित्वात प्रथम श्रीवर्धमानचरित्रमाहुः श्रीभद्रवाहस्वामिपादाः
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy