SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सणेहिं पइरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणिअ दोहला अविमाणिअदोहला बुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयइ चिट्ठ निसी तुट्टइ विहरs सुहं सुहेणं तं गन्धं परिवहइ ॥ ९५ ॥ व्याख्याः – नाइसीएहिं ति, शीतादिषु हि कानिचिद्वातिकानि पैत्तिकानि श्लेष्मकाराणि वा स्युः उक्तं च वाग्भटे वातलैश्च भवेद्गर्भः,कुब्जान्धजडवामनः। पित्तलैः खलतिः पिङ्ग-श्चित्री पाण्डुकफात्मभिः॥१॥ः अन्यच्च - अत्युष्णं हरति बलं, अतिशीतं मारुतं प्रकोपयति । अतिलवणं नेत्रहरं, अतिकामं जीवितं हरति । २ | किं च ग्राम्यधर्म १ यान रवाना ३ऽध्वगमन ४ प्रस्खलन ५ प्रपतन ६ प्रपीडन ७प्रधावना ८ऽभिघात ९विषमशयन१० विषमासन११उपवास १२ वेग १३ विधाता १४ तिरुक्ष १५कटु १६ तिक्त १७ भोजन १८राग १९ शोका २० तिक्षारसेवना२१ऽतीसार २२ वमन २३ विरेचन २४प्रेङ्खोलना २५ जीर्ण २६प्रभृतिभिर्बन्धनान्मुच्यते गर्भः । अत एव च मन्दं सञ्चर मन्दमेव निगद व्यामुञ्च कोपक्रमम्, पथ्यं भुङ्क्ष्व बधान नीविमनवे मा माऽट्टहासं कृथाः । २९
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy