________________
कल्प-
दीपिका
बद्धानि तोरणानि, वासयन्ति-सर्वतोऽपि कर्पूरागुरुचन्दनादिपरिमलनिकराः, नाटितानि-दिव्यनाट- कानि, प्रगुणितानि सघवस्त्रीभिरक्षतपात्राणि, पठन्ति बन्दिच्छात्राणि, नृत्यन्ति नानापात्राणि, पूर्यते प्रमोदेन गात्राणि, राजभवनं च संकीर्ण, चतुर्भिरपि वर्णैः पूर्ण, वर्धापनागतसुवर्णकोटिभिराकीर्ण च, प्रमोदाकुलचेटीवृन्दै मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसकलसिद्धिकमिव समुद्दीपितचतुर्बुद्धिकमिव जज्ञे । प्रकटितः सर्वतोऽमारिपटहः, विस्तारिता साधुजनपर्युपास्तिः, व्यक्तीकृताः श्रीसङ्कभक्तिः, सम्पादितानि याचकानां दानानि, सम्पन्नाः कल्पवृक्षा इव राजपौरुषाः, महाशनेन सुरेन्द्र इव सिद्धार्थनरेन्द्रः परमैश्वर्येण सुरलोकः इव सर्वलोकः प्रभूतदीव्याभरगादिविभूत्या गृहे गृहे महानुत्सवः, सर्वेषां परमानन्दः । गम्भत्थे चेव त्ति, पक्षाधिकमासषद्केव्यतिक्रान्ते इत्यर्थः
तएणं सा तिसिला खत्तिआणी ण्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सव्वालंकारावभूसिआ तं गम्भं नइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडएहिं नाइकसाएहिं नाइअंबिलहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्कहिं सवत्तुगभयमाणसुहेहिं भोयणच्छायणगंवमलेहिं ववगयरोग-सोग-मोह-भय-परिस्समा साजं तस्स गम्भस्स हिअं मिश्र पत्थं गन्भपोसणं तं देसे अ काले अ आहारमाहारेमाणी विवित्तमउएहिं सरणा