________________
समुप्पन्नं विआणित्ता एगदेसेणं एयइ । तएणं सा तिसला खत्तिआणी हट्ट तुट्ट जाव हिअया एवं वयासी ॥ ९३ ॥ . व्याख्या-तं च तथाविधं व्यतिकरमवधिनाऽवधार्य श्रीवीरेण चिन्तितं किं कुर्मः कस्य वा बमो, मोहस्य गतिरीदृशी । दुषेधोतोरिखास्माकं दोषनिष्पत्तये गुणाः ॥१॥
इति विचिन्त्य श्रीवीरः एगदेसेणं ति अगुल्यादिना एजते, एतच्च भगवता मातुर्भक्त्यं कृतमपि | यत्तस्या अवृतिहेतुतया परिणतं, तदागामिनिकाले कालदोषाद्गुणोऽपि वैगुण्याय कल्प्यते इति सूचनाथमिति पूज्याः। ततोऽवधारितस्वगर्भकुशला परमानन्दपेशला त्रिशला इत्थमवदत्..नो खलु मे गम्भे हडे ! जाव नो गलिए ! एस मे गन्भे पुब्वि नो एअइ, इआणि एअइ तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेआस्वं अभिग्गहं अभिगिण्हइ, नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुडे भवित्ता अगाखासाओ अणगारिअं पव्वइत्तए, ॥ ९४॥
व्याख्या कल्याणं मे गर्भस्य, हा ! धिर मयाऽनुचितं चिन्तितम्, सन्ति मम भाग्यानि, धन्याऽहं, || पुण्याऽहं, श्लाध्यं भेजीवितं, कृतार्थ मेजन्म,प्रसन्ना मे श्रीजिनपादा,सञाता मे गात्रदेवी प्रसादाः, फलितो मे आजन्माराधितः जिनधर्मप्रकटीभूतं शुभंप्राचीनं कर्म,प्रवृत्ताजय जय नन्देत्याशिषः। प्रवर्तितानि धवलानि, प्रवृत्ताः कुङ्कमच्छटाः, उत्तम्भिताः पताका, न्यस्ता मौक्तिकस्वस्तिकाः, विकीर्णः पञ्चवर्णःपुष्पप्रकरः,