SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ समुप्पन्नं विआणित्ता एगदेसेणं एयइ । तएणं सा तिसला खत्तिआणी हट्ट तुट्ट जाव हिअया एवं वयासी ॥ ९३ ॥ . व्याख्या-तं च तथाविधं व्यतिकरमवधिनाऽवधार्य श्रीवीरेण चिन्तितं किं कुर्मः कस्य वा बमो, मोहस्य गतिरीदृशी । दुषेधोतोरिखास्माकं दोषनिष्पत्तये गुणाः ॥१॥ इति विचिन्त्य श्रीवीरः एगदेसेणं ति अगुल्यादिना एजते, एतच्च भगवता मातुर्भक्त्यं कृतमपि | यत्तस्या अवृतिहेतुतया परिणतं, तदागामिनिकाले कालदोषाद्गुणोऽपि वैगुण्याय कल्प्यते इति सूचनाथमिति पूज्याः। ततोऽवधारितस्वगर्भकुशला परमानन्दपेशला त्रिशला इत्थमवदत्..नो खलु मे गम्भे हडे ! जाव नो गलिए ! एस मे गन्भे पुब्वि नो एअइ, इआणि एअइ तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेआस्वं अभिग्गहं अभिगिण्हइ, नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुडे भवित्ता अगाखासाओ अणगारिअं पव्वइत्तए, ॥ ९४॥ व्याख्या कल्याणं मे गर्भस्य, हा ! धिर मयाऽनुचितं चिन्तितम्, सन्ति मम भाग्यानि, धन्याऽहं, || पुण्याऽहं, श्लाध्यं भेजीवितं, कृतार्थ मेजन्म,प्रसन्ना मे श्रीजिनपादा,सञाता मे गात्रदेवी प्रसादाः, फलितो मे आजन्माराधितः जिनधर्मप्रकटीभूतं शुभंप्राचीनं कर्म,प्रवृत्ताजय जय नन्देत्याशिषः। प्रवर्तितानि धवलानि, प्रवृत्ताः कुङ्कमच्छटाः, उत्तम्भिताः पताका, न्यस्ता मौक्तिकस्वस्तिकाः, विकीर्णः पञ्चवर्णःपुष्पप्रकरः,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy