________________
अत्थीत्यादि । अस्ति पुनरयमपि भावो भवितव्यताख्यः पदार्थो जातु समुपद्यते लोकाश्चर्यभूतः अनन्ताभिरवसर्पिणीभिः । अस्यां चावसर्पिण्यां दशाश्चर्याणि जातानि । तथाहिउवसग्गगम्भहरणंरइत्थीतित्थंअभाविआ परिसाकण्हस्स अवरकङ्का५अवयरणं चंदसूराणं॥१॥ हरिवंसकुलुप्पत्ती७चमरुप्पाओ८अ अट्ठसयसिद्धा९अस्संजयाण पूआ१०दस वि अणंतेण कालेण॥२॥
अत्र किश्चिद् व्याख्या लिख्यते । तथाहि-जघन्यतोऽपि कोटिसंख्यसुरसेव्यमानस्यापि सकललब्धिमदनेकसहस्रविनेयसहितस्यापि उपशमितशतयोजनमध्यगतजन्तुजातवैरस्यापि श्रीमन्महावी स्योपरि मनुष्यमात्रेणापि शिष्याधमेन गोशालकेन तेजोलेश्या मुक्ता। तदुत्थतापेन च भगवतः शरीरे
षण्मासान यावदतीसारविबाधोदपद्यतेत्युपसर्गः प्रथमाश्चर्यम् ॥१॥ al गर्भस्य श्रीवर्धमानरूपस्य हरणं त्रिसलाकुक्षौ संक्रामणं गर्भहरणं, एतत्तीर्थकरापेक्षया प्रायोऽभूतपूर्व भगवतो महावीरस्य जातमिति ॥२॥
स्त्री-योषित् तस्यास्तीर्थ स्त्रीतीर्थ. तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनो जिना एव प्रवर्तय- | न्ति । इह तु एकोनविंशतितमतीर्थकरस्थानोत्पन्नया श्रीमल्लितीर्थकर्या प्रवर्तितमिति ॥३॥ __अभाविता-चारित्रधर्ममाश्रित्य पर्षत्-तीर्थकरसमवसरणलोकः । श्रूयते हि प्रथमोत्पन्नकेवलस्य श्रीमहावीरस्वामिनः प्रथमसमवसरणे प्रथमदेशनायां भक्तिकुतूहलाकृष्टमनुजदेवतियकूसमूहेष्वपि न केनापि विरतिरङ्गीकृतेति ॥४॥