________________
दीपिका
कल्प
कृष्णस्य नवमवासुदेवस्य धातकीखण्डस्थापरकङ्कायां गमन। तथाहि-पाण्डवभार्या द्रौपदीधा- तकीपूर्वभरतमध्यवर्त्यपरकङ्काधिपपद्मनाभेन पूर्वभवसंगतिकदेवेनानायिता । तच्च नारदमुखात् श्रुत्वा कृष्ण वासुदेवः सुस्थितसाहाय्यात्पश्चपाण्डवयुत आत्मना षष्ठो द्विलक्षयोजनपरिमाणं लवणसमुद्रं व्यतिक्रम्य तं च तत्सैन्यं च तन्नगरी च भक्त्वा अक्षतशीला द्रौपदी समादाय स्वस्थानमुपागत इति॥६॥
चन्द्रसूर्ययोः स्वविमानस्थयोरवतरणं । तथाहि--कौशाम्ब्यामेकदा समवमृतो भगवान् । तत्र चभगवन्तं वन्दितुं शाश्वतविमानस्थौ समायातौ सूर्याचन्द्रमसाविति ॥६॥ ... हरिवंसकुलुप्पत्तीति-हरेः पुरुषविशेषस्य वंशः हरिवंशस्तस्य कुलं तस्योत्पत्तिहरिवंशकुलोत्पत्तिः, तथाहि-एकेन भूपतिना कुविन्दगृहिणी अन्तःपुरे क्षिप्ता । तद्विरहे सोऽपि गृहिलीभूतो मार्गे व्रजन् ताभ्यां दृष्टस्तं च दृष्ट्वा स्वं निन्दन्तौ तौ विद्युत्पातेन पञ्चत्वं प्राप्य भरतापेक्षया तृतीयक्षेत्रे युगलिनी जाती। सोऽप्यज्ञानतपसा देवीभूय वैरनिर्यातनार्थमायुःपरिमाणमुच्छिद्य श्रीशीतलतीर्थकृत्तीथै अपुत्रिणो भूपस्य राज्ये हरिं स्थापितवान् तामपि तत्पत्नींचके। तेन च तो मद्यमांसाशनरतौ सम्पादितौ । ततो मृत्वा नरकं गतौ । ताभ्यां पुत्रपौत्रादि परम्परया हरिवंशोत्पत्तिर्जाता इति ॥७॥
चमरुप्पाओत्ति-चमरस्य असुरकुमाराधिपतेः उत्पातः उर्ध्व गमनं चमरोत्पातः । तथाहि-बालतापसीभूय पूरणश्चमरचञ्चायां राजधान्यां चमरेन्द्रो बभूव । सोऽप्यूर्व निजावधिना स्वमस्तकोपरिवर्तिनं सौधर्मेन्द्र निरीक्ष्य जातात्यन्तामर्षस्तमुपद्रोतुं एकरात्रिकी प्रतिमां प्रतिपन्नं सुसमारपुरे श्रीवीरं शरणी
RS