SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पोऽसौ तं प्रति तेजोलेश्यां मुमोच । तज्ज्वालयाऽतीवभीतो भगवच्छरणं ययौ, भगवानपि शिष्या17 भासं त्रातुं शीतलेश्याममुश्चत्, विभुमाहात्म्यं दृष्ट्वा वैशिकातन्यः श्रीवीरं समुपेत्यादोऽवदत् । न ज्ञातो भवतामेष, भगवनंतिखज्जनः तत्सहध्वमिहेदृक्षं प्रतीपचरणं मम ॥१॥ एवमुक्त्वा गते तस्मिन्, प्रभुं गोशलकोऽवदत् । तेजोलेश्यालब्धिरियं, जायते भगवन् ! कथम् ॥२॥ स्वाम्याऽख्यत्सर्वदा षष्ठं, विदध्याद्यश्च पारयेत् । शमी सनखकुल्माष-मुष्टया च चुलुकेन वा ॥३॥ तस्य षण्मासपर्यन्ते, तेजोलेश्या गरीयसी । उत्पद्यतास्खलनीया-प्रतिपक्षभयङ्करा ॥४॥ पुनः कुर्मग्रामात् प्रभुः सिद्धार्थपुरं प्रस्थितोऽन्तरा मङ्खभुः प्रभुं प्राह-"स्वाम्युक्तस्तिलस्तम्भो जातो नवा?" स्वाम्याह-निष्पन्नोऽयं तदश्रद्धानस्तिलशम्बां व्यदारयत्, तत्र सप्ततिलान् पश्यन्नैवं गोशालकोऽवदत् । “जायन्तेऽङ्गपरावृत्या पुनस्तत्रैव जन्तवः" ॥१॥ इत्युक्तपक्षमङ्गीकृत्य स्वामिनं मुक्त्वा श्रावस्ती गत्वा भगवदक्तविधिना तेजोलेश्यां प्रत्ययार्थ कूपे गत्वा कस्याचिहास्याः कर्करैर्घटमभिन्नत् सा, तं चुक्रोश। तेन तेजोलेश्या मुक्ता तया भस्मीभूता एवं जातप्रत्ययः श्रीपार्श्वप्रभोः शासनीयेभ्यः शाण-11 कलिन्दकर्णिकाराऽच्छिद्राग्निवेशार्जुनेभ्यः सदृक्शीलेभ्योऽष्टाङ्गनिमित्तं प्राप्य परमाहङ्कारवान् कृतोऽनेकशिष्यो जिनोऽहमिति वदन वसुधां विजहार ॥ इति मट्टलिपुत्रोत्पत्तिः कियन्मात्रा ॥ तथा गामागबिहेलजक्खं, तावसी उवसमावसाण कई ग्रंथान (१९००) छटेण सालीसीसे विसुद्धमाणस्य लोगो ही ॥१॥ स्वामी विहरन् ग्रामाकसन्निवेशे प्राप्तो बिभेलकाऽभिधानयक्षसद्मनि कार्यात्सर्गधरः स्थितः, तेन કર
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy