SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कल्प- कृत्वाऽन्यतो ययुः । स्वामिहीनेन शुनैव मया विपल्लब्धा, शक्रादयोऽपि विभुविपदं धनन्ति । तत्पा- 1.दीपिका दशरणस्य ममापि विपदो यान्तीति निश्चित्यातीत्य भद्रिकायां षष्ठे मासे प्रभोर्मिलितो । अन्यदा कुण्ड-11 गसन्निवेशे गत्वा कृष्णायतने कायोत्सर्गे विभुः स्थितो, गोशालो वासुदेवमुखे अधिष्ठानं निवेश्य स्थितो, दृष्टश्च जनैः चपेटाभिहत्वा मुक्तश्च । ततोऽपि मद्देनसन्निवेशे गत्वा विभुबलदेवगृहे कायोभत्सर्ग चक्रे, सोऽपि बलमुखे लिङ्गं निवेश्य स्थितो, दृष्टश्च जनैस्तथैव कुट्टितो मुक्तश्चैवं पदे पदे पराभवं स्वचापलेन प्राप्तवान् । अन्यदा सिद्धार्थपुरात्कुर्मग्रामाभिधं तेनान्वितश्चचाल । तदान्तरा गोशालो मार्ग तिलस्तम्भं दृष्ट्वोवाच स्वामिनं प्रति किमयं निष्पत्स्यते नवा ? मौनं मुक्त्वा स्वयं स्वाम्याह-एते सप्ताऽपि पुष्पजीवा एकशम्बायां सप्ततिला भाविनस्तद्वचोऽन्यथा कर्तु मृतपिण्डयुक् स्तम्भस्तेनोदखनि मुक्तश्चमा भूदसत्यं वाचां विभोरिति व्यन्तरेर्वारिवृष्टिः विचक्रे,तत्पदेशोगोखरेणोक्रान्तो भूमौ प्रविष्टः सुप्रतिष्ठो जातश्च । क्रमादेकस्यां शम्बायां पुष्पजीवास्तिलत्वेनोत्पन्ना। भगवानपि कूर्मग्रामाभिधे तेनान्वितो जगाम । इतश्च वीरात् पूर्व वैशिकायनो नामा तापसः कूर्मग्रामे आगच्छन् कीर । बहिश्चोर्ध्वदोर्दण्डो, सूर्यमण्डलदत्तदृक् । लम्बमानजटाभारो, न्यग्रोधदुरिवाऽस्थिरः॥१॥ निसर्गतो विनीतात्मा, दयादक्षिण्यवान् शमी । आतापनां स मध्याहने, धर्मध्यानस्थितोऽकरोत ॥२॥ आदित्यकरतापेन, यूकानि पतिता भूवि । ग्राहं ग्राहं स चिक्षेप, भूयो मूनि कृपानिधिः ॥३॥ गोशालस्तं दृष्ट्वा स्वामिपावा॑दुपेत्य त्वं यूकाशय्यातरोऽसीति भूयो भूयोरप्युवाच, ततो जातको १२
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy