SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ म्याश्चतुर्थ्या वाऽऽरभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवाक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोसो सत्तरि राइंदिया जहन्नेणं 'ति वचनादेकससतिदिनादारभ्यैकदिनोनचातुर्मासकं यावन्म| ध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धाष्टर्थमवलम्बते, तद्युक्तम्, मध्यमत्वमपि पश्चाशदिनलक्षणानियतावग्रहरुपात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरकामपि दिनवृद्धथा अन्यथा कार्तिकचतुर्मासकानेयत्यं स्यादित्यलं प्रपश्चेनेति । उत्कर्षतो वर्षायोग्यक्षे राऽभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । द्रव्य १ | क्षेत्र काल३ भाव४ स्थापना चैवं- द्रव्यस्थापना-तृग-डगल-छार-मल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र च सचित्तद्रव्यं शिष्यो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं च सोपधिकः शैक्षः, एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ १, क्षेत्रस्थापना-सक्रोश योजन ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि २ | कालस्थापना-चत्वारो मासा यच तत्र कल्पन्ते ३ भावस्थापना-क्रोधादीनां विवेकः ईर्याभाषादिसमितिषु | चोपयोग ४ इति ॥७।८॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं ओग्गहं ओगिण्हिता णं चिट्ठिउ अहालंदमवि ओग्गहे ॥९॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy