SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ समाए समाए बहुविइकताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए ली पंचहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिं एकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहिअ हखिंसकुलसमुप्पन्नेहिं गोयमगुत्तेहि, तेवीसाए तित्थयहि विइकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुवतित्थयरनिद्दिढे माहणकुंडग्गामे नयरे उसभदत्तस माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए पुब्बरतावरत्तकालसमयसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीवकंतीए कुच्छिसि गम्भत्ताए वकंते ॥ २॥ 'गिम्हाणं'ति ग्रीष्मस्य 'स्त्रीत्वं बहुत्वं चार्षत्वात् ['छट्टीपक्खेण ति कचित्पाठः] तत्र दिनरात्रिभ्यां अहोरात्रस्य उभयपक्षत्वात् षष्टया अहोरात्रस्य रात्री । महान् विजयो यत्र तथाविधं च तत्पुष्पोत्तरं च दशमप्राणतस्वर्गाश्रितं पुष्पोत्तरसंज्ञितंच तदेव प्रवरेषु-श्रेष्ठेषु पुण्डराकं विमानानांमध्ये उत्तमत्वात्। 'आउक्खएण'मित्यादि, आयुर्दैवायुष्कं, स्थिति:-आधारो वैक्रियशरीरेऽवस्थानं वा । अनन्तरं-अव्यवहितं च्यवं-च्यवनं चित्वा-कृत्वेत्यर्थः। अथवा अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा 'इहेव' देशतः प्रत्यासन्नत्वेन पुनरसङ्ख्येयत्त्वाजम्बूद्वीपानामन्यत्रेतिभावः। 'दुसमेत्ति द्विचत्वारिंशत्सहस्रवर्षेः
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy