SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ धूली पिवीलीआओ, उद्देशा तहय चेव उण्होला । विच्छूअ सप्पा नउला, मूसगा चेव अट्ठमया ॥१॥ अत्र उद्दसत्ति-दंसाः, उण्होल त्ति-घृतेल्लिकाः अतितीक्ष्णतण्डाः हत्थि हस्थिणिआओ, पिसायए घोरुसरुव वग्घे अ। थेरो थेरी सुओ, आगच्छइ पक्कणो अ तहा ॥२॥ ___ अत्र थेरो थेरी–त्रिशालासिद्धार्थों व्रतं मुश्चेति ब्रुवाणी, सुओत्ति-सुपकारः प्रभुपादयोः स्थाली मुक्त्वा अध्रियान्तश्चाग्नि प्रज्वाल्य पचति । पक्कगोत्ति-तीक्ष्णतुण्डशकुनिपञ्जराणि भगवतः कर्णादिषु लम्बयंश्चाण्डालः ॥२॥ खरवायकलंकलिया, कालचकं तहेव य । पभाइअ उवसग्गे, वीसइ अ होइ अणुलोमे ॥३॥ खरवायत्ति-भगवन्तभुत्क्षिप्य उत्क्षिप्य भूमौ पातयन् महावातः । कलंकलिआ त्ति वातोत्कलिका चक्रभ्रमवद् विभुं भ्रामयन्ति। ___सामाणिअ देवडि, देवो दाएइ सो विमाणगओ । भणइ वरेहि महरिसि, निष्फत्तिं सग्गमुक्खाणं । ओहयमइविन्नाणो, ताहे वीरं बहुं पसाहेउं । ओहीए निज्झायइ, ज्झायइ छजीवहीअमेव ॥७॥ प्रातर्वालुकामामं गच्छति भगवति चौरपञ्चशतीं विचक्रे, प्रत्येकं मातुल मातुलेतिकृत्वा जिनेनालिङ्ग| नं चक्रुः, यदालिङ्गनैर्गिरिरपि स्फुटेत् एवं नानाविधोपसगैः षण्मासान यावत्कदर्थयामास स सुरापशदः, भगवानपि तत्कृतोपसर्गान् सम्यग् सेहे। षण्मासान्ते च स्वामिन प्रत्युवाच-'देवार्य ! मया मुक्तो,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy