Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600028/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः । / ॥ श्रीपंचसंग्रहटीका-नाग बीजो ॥ श्रीचंदर्षिमहत्नर )-टीकाकार- ( श्रीमल यगिरिजी) उपावी प्रसिह करनार. मिस श्रावक हीरालाल हंसराज. ( जामनगरवाला) संवत्-1966. सने 1510 किं. ru----- Hin Page #2 -------------------------------------------------------------------------- ________________ * जामनगर जैनन्नास्करोदय डापखानामां बाप्यु. Page #3 -------------------------------------------------------------------------- ________________ नाग 2 ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥ (तियो नागः) ........ -( श्रीचंदर्षिमहत्तर)-टीकाकार-(श्रीमलयगिरिजी) उपावी प्रसिह करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) तदेवमुक्तं बंधव्यहारं, संप्रति बंधहेतुलक्षणं चतुर्थ हारमन्निधित्सुराह ॥ मूलम् ॥-bNdhss miavira / कसायजोगा य हेयवो नणिया ॥ ते पंच वालस पन्न-वीस पन्नरस नेला ॥ 1 ॥ व्याख्या-बंधस्य प्रागुक्तस्वरूपस्य हेतवः सामान्येन नणितास्तीर्थकरगणधरैश्चत्वारः, तद्यथा-मिथ्यात्वं अविरतिः कषाया योगाश्च. अत्र चशब्दः 'पहिणीयमंतराश्य ' इत्यादिरूपप्रतिकर्मविशेषहेतुसूचकः, ते. च मिथ्यात्वादयोऽवांतरनेदैश्चित्यमाना यथाक्रमं पंचधादशपंचविंशतिपंचदशन्नेदवंतः. पंचनेदं मिथ्यात्वं, हा ॥ 365 Page #4 -------------------------------------------------------------------------- ________________ नाग 3 saM0 __ दशन्नेदा अविरतिः, पंचविंशतिनेदाः कषायाः, पंचदशनेदा योगा. 'नेश्ला' इत्यत्र शल- शब्दो मत्वर्थे प्राकृतलक्षणवशादवलेयः, नक्तं च-मणुअचम्मि मुणेजाद । आनंश्लं मण तह य' तत्र प्रश्रमतो मिथ्यात्वस्य पंचन्नेदाननिधित्सुराह ॥ मूलम् ॥-आनिग्घिय्म्न्नान्नि-ग्घ्ण् च अग्निनिवेसियं चेव ॥ संसश्यमणानोगं । मिडनं पंचहा हो ॥ ॥ व्याख्या-मिथ्यात्वं तत्वाऽश्रज्ञानरूपं पंचप्रकारं नवति. तद्यथा-आन्निग्रहिकमनान्निग्रहिकमानिनिवेशिकं सांशयिकमनानोगमिति. तत्र a. निग्रहेण इदमेव दर्शनं शोननं नान्यदित्येवंरूपेण कुदर्शनविषयेण निर्वृत्तमानिदिकं, यहशाहोटिकादिकुदर्शनानामन्यतमं कुदर्शनं गृह्णाति. तविपरीतमनन्निग्रहं, न विद्यते यत्रोक्तरूपोऽनिग्रहो यत्र तदनन्निग्रहं, यशात्सर्वाण्यपि दर्शनानि शोन्ननानीत्येवमिषन्माध्यस्थ्यमवलंबते. तथा अनिनिवेशेन निर्वृत्तमानिनिवेशिकं, या गोष्टामाहिलादीनां सांशयिकं, य शानगवदईदुपदिष्टेष्वपि जीवादितत्वेषु संशय नपजायते, यथा न जाने किमिदं नगवर त धर्मास्तिकायादि सत्यमुतान्यति. तश्रा न विद्यते आनोगः परित्नावनं यत्र तदनानोग, ॥ 366 / Page #5 -------------------------------------------------------------------------- ________________ saM0 | का 311 तच्चैकेंयिआदीनामिति ॥ 2 ॥ संप्रत्यविरत्यादिगतान् छादशादिनेदान् प्रदर्शयति ॥ मूलम ॥ -बक्कायवहो मलैंदियाल । अजमो असंजमोनलिन ॥ ई बारसहा सुगमो । कसायजोगा य पुव्वुत्ता ॥ 3 ॥ व्याख्या - मां कायानां पृथिव्यतेजोवायुवनस्प तिलक्षणानां वधो हिंसा, तथा मनसोंतःकरणस्य इंडियाणां च श्रोत्रादीनां पंचानां स्वस्वविषये यथेच्छं प्रवर्त्तमानानामयमोऽनियंत्रणमिति एवममुना प्रकारेण द्वादशधा द्वादशप्रकारोऽयमविरतिरूपो नणितस्तीर्थकर गणधरैः, एतेन स्वमनीषिका काव्युदासः कृतः, स च द्वादशप्रकारोऽसंयमः सुगमः, प्रतिपदव्याख्या संतरेणापि स्वयं सुखेन गम्यते, ततो न प्रतिपदं व्याख्यायते. कषाया योगाश्च यथाक्रमं पंचविंशतिपंचदशनेदाः पूर्वोक्ताः पूर्वमेव प्र तिपादिताः, अतस्तेऽपीह नूयो नाभिधीयते तदेवमुक्का मिथ्यात्वादीनामवांतरभेदाः ॥ 3 ॥ संप्रत्येतानेव मिथ्यात्वादीन् मूलजेदान् गुणस्थान केष्वनिधित्सुराह ॥ मूलम् ॥ --चन पच्चन मिठे ति-पच्चन मीससासलाविरए ॥ डुगपञ्चनं पमत्ता । नवसंता जोगपच्चयन् ॥ 4 ॥ व्याख्या - मिथ्यादृष्टौ मिथ्यादृष्टिगुणस्थानके चतुःप्रत्ययको नाग 2 ॥ 367 Page #6 -------------------------------------------------------------------------- ________________ saM0 मिथ्यात्वाऽविरतिकषाययोगलकणचतुर्हेतुको बंधः प्रागुक्तस्वरूपः. तया मिश्रसासादने अविर- नाग तसम्यग्दृष्टौ च मिथ्यात्वाऽनावादविरतिकषाययोगलकणत्रिकप्रत्ययकः, देशविरते किंचिन्न्यूनत्रिप्रत्ययकस्तस्य त्रसाऽसयमाऽनावात्. एतच गाथाऽनुपात्तमपि सामर्यादवसीयते. तथा प्रमत्तात्प्रमत्तगुणस्थानकादारभ्य यावत्सूक्ष्मसंपरायगुणस्थानकं तावद् हिकप्रत्ययकः, कषा. ययोगहेतुक इत्यर्थः, प्रमनादीनां मिथ्यात्वाऽविरत्यन्नावात्. तथा नपशांतापशांतमोहगुणस्थानकादारभ्य यावत्सयोगिकेवलिगुणस्थानं तावद् योगप्रत्ययकः, केवलयोगहेतुक इत्यर्थः, नपशांतमोहादिषु कषायाणामप्यसंन्नवात्. अयोगी त्वबंधको बंधहेत्वन्नावादिति नक्ता मिथ्यात्वादयो मूलन्नेदरूपा गुणस्थानकेषु बंधहेतवः ॥ ॥ संप्रति गुणस्थानकेष्वेव मिथ्यात्वाद्यवांतरन्नेदसंनवमाह ॥ मूलम् ॥-पणपनपन्नतिय नहिय । वत्तगुणवत्तबकचनसहिया ॥ दुज्जुया य वीस ॥ 26 ॥ सोलस । दस नव नव सत्त हेक य ॥ 5 ॥ व्याख्या-इह मिथ्यात्वाद्यवांतरन्नेदानामेकत्रमीलने सप्तपंचाशनवंति. तत्र मिथ्यादृष्टिगुणस्थानके आहारकाहारकमिश्ररहिताः शेषाः । Page #7 -------------------------------------------------------------------------- ________________ saM0 पंचपंचाशद्वंधहेतवः संन्नवंति, आहारककिं तु तत्र न घटते, संयमवतां तदयनावात्. त नाग 2 था सासादने पंचाशवदेतवो, मिथ्यात्वस्य पंचप्रकारस्यापीहाऽसंनवेनाऽपनयनात्. सम्य ग्मिथ्यादृष्टौ त्रिचत्वारिंशत्, यत्रोऽत्र ' सम्ममिछो कुण कालं ' इति वचनान प्र्लोक्ग्॥ मनं, तदनावे च न कार्मणौदारिकमिश्रवैक्रियमिश्रसंन्नवः. तथाऽनंतानुबंधिनामप्यत्रोदयो न ) घन नवति, ततोऽनंतानुबंधिचतुष्टयकार्मणौदारिकमिश्रवैक्रिय मिश्रेषु पूर्वोक्तायाः पंचाशतोऽपनी तेषु शेषास्त्रिचत्वारिंशद्वंधहेतवो नवंति. अविरतसम्यग्दृष्टौ षट्चत्वारिंशत्, यतोऽस्य परलो. - कगमनमपि नवति, ___ ततः प्रागपनीत कार्मणौदारिकमिश्रवैक्रियमिश्ररूपं त्रिकं संवादस्यामिति तस्मिन् त्रिचत्वारिंशति प्रदिप्ते षट्चत्वारिंशन्नवंति. देशविरतावेकोनचत्वारिंशद्वंधहेतवः, यस्मानास्यां प्रत्याख्यानकषायोदयः, न च त्रसाऽसंयमः, नापि कार्मणौदारिकमिश्रसंन्नवः, ते हि ॥ 16 ॥ कार्मणौदारिकमिश्रे यथाक्रम नवापांतरालगतौ परन्नवोत्पादकाले च लन्येते; न च तदानी देशविरतिसंनवः, तत एतेष्वप्रत्याख्यानावरणचतुष्टयकामगौदारिकमिश्रत्रसाऽसंयमरूपेषु स Page #8 -------------------------------------------------------------------------- ________________ नाग 2 तसु बंधहेतुषु पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीनेषु शेषा एकोनचत्वारिंशावदेतवो नवंति. आह-ननु देश विरतस्त्रसाऽसयमात्संकल्पजादेव निवृत्तः, न स्वारंनजात, तत्कश्रमेषोऽत्रापनीयते ? नैष दोषः, आरंन्नेऽपि यतनया प्रवर्त्तमानत्येन तनिमित्नस्य त्रसाऽसंयमस्य सतो'. प्यविवरणात. तथा प्रमनसंयतगुणस्थानके षड्विंशतिबंधहेतवः. कश्रमिति चेदुच्यते हाऽविरतिः सर्वश्रा न नवति, प्रत्याख्यानावरणचतुष्टयं च, आहारककिं तु संयमव. तां तदुदय इति वचनप्रामाण्यात् संनवति, तत एकादशरूपाया अविरतेः प्रत्याख्यानावरणचतुष्टयस्य च पूर्वोकाया एकोनचत्वारिंशतोऽपनयनादाहारकहिकस्य च प्रक्षेपात् षड्विंशातिबंधदेतवो नवंति, तथा अप्रमत्तस्य लब्ध्यनुपजीक्नेनाहारकवैक्रियाऽनारंजादाहारकमिश्र. वैक्रियमिश्र तत्र न घटेते, शनि प्रागुक्तायाः षड्विंशतेस्तयोरपनीतयोः शेषाश्चतुर्विंशतिबंधहे. र तवः. तश्रा अपूर्वकरणे वैक्रियाहारके अपि न नवतः, इति धाविंशतिः. हास्यादिषट्कस्या'- पूर्वकरणे व्यवच्छेदादनिवृनिबादर संपराये षोमा बंधहेतवः, वेदत्रयस्य क्रोधादित्रयस्याऽनिवृत्तिबादरसंपराये व्यववेदात सूक्ष्मसंपराये दश, नपशांतमोहे संज्वलनलोन्नस्य सूक्ष्मसंपराये ॥ 330 Page #9 -------------------------------------------------------------------------- ________________ नाग 2 असं व्यवच्छेदालेवानव. एत एव नव बंधदेतवः दीगमोदेऽपि.सयोगिकेवलिनि सप्त, तत्र हौ सत्याऽस- ( त्याऽमृषारूपौ मनोयोगी, झौ सत्याऽनत्याऽमृगारूपौ वाग्योगौ, कार्मणमौदारिकमौदारिकमिश्र च. तत्र कार्मणौदारिकमिश्रे समुद्रातावस्थायां वेदितव्ये. अयोगिकेवलिनि पुनः शरीरस्प्रे'. | पि सर्वश्रा मनोवाकाययोगानामपि निरोधान्नैकोऽपि बंधहेतुरिति. तंदेवं संन्नवतः सत्तामात्रे ण मिथ्यात्वाद्यवांतरत्नेदरूपाः पंचपंचाशदादयो गुणस्थानकेषु बंधदेतव न्क्ताः॥ 5 ॥ संप्रत्येतानेव यस्मिन् गुणस्थानके यावतो जघन्यमध्यमोत्कृष्टपदेष्वेककालं प्राप्यते, तस्मिन् तावत आह ॥ मूलम् ॥-द्स् दस नव नव अम पंच । जातिगे उग सेसयाणेगो ॥ अम सन सत्तसनग । उ दो दो दो इगि जुया वा ॥ 6 ॥ व्याख्या-इह पूर्वाईन मिथ्यादृष्टयादिगुणस्थानकेषु क्रमेण जघन्यपदे युगपदेककालनाविनो बंधहेतव नक्ताः, नत्तराईन नत्कृष्टपदपूरणायाधिकाः प्रक्षेपणीयाः, ततोऽयं संक्षोपार्थः, मिथ्यादृष्टयादिषु जघन्यतो दशादयो बंधदेतवः, नन्कर्षतस्त एवाष्टादिनिरधिका अष्टादशादयः, इयमत्र नावना-मिथ्यादृष्टौ जघन्यपदे यु SA Page #10 -------------------------------------------------------------------------- ________________ सिं नाग 1 गपनाविनो देशबंधहेतवः, नत्कृष्टपदेऽष्टादश, मध्यमास्त्वेतदंतर्गता एकादशादयः, एवमुत्नर- त्रापि मध्यमाः स्वयमेव नावनोयाः, सासादने जघन्यपदे दश, नत्कृष्टपदे सप्तदश. मिश्रगु स्थानके जघन्यतो नव, नत्कर्षतः षोमा; एवमविरतेऽपि. देशविरते जघन्यपदेऽष्टौ, नत्कृ. / ष्टपदे चतुर्दश. तथा 'पंच जातिगेति' यतित्रिके प्रमत्ताऽप्रमत्ताऽपूर्वकरणलक्षणे जघन्यतः प्रत्येकं पंच पंच, नत्कर्षतः सप्त सप्त. अनिवृत्तिबादरे जघन्यतो चावुत्कर्षतस्त्रयः. सूदमसंपराये अजघन्योत्कृष्टौ हौ. शेषाणामुपशांतमोहकीगमोहसयोगिकेवलिनामजघन्योत्कृष्टः प्रत्येकमेकैकः. सूमसंपरायादीनां गायापूर्वाओक्ता एव क्रमेण बंधहेतवोऽवगंतव्याः, नत्तराईन तद्योग्याधिकप्रदेपणीयाप्रतिपादनात्. ॥ 6 ॥ संप्रति मिथ्यादृष्टिगुणस्थानके ये जघन्यपदे दश बंधहेतव नक्तास्तान् दर्शयति ॥ मूलम् ॥-मित्त्कायेगाइ-घायन्य्र् अरकजुयलुदन ॥ वेयस्स कसायाण y। जोगस्तणनयदुगंग वा ॥ 7 ॥ व्याख्या-पंचानां नेदानां मध्ये एकतमं मिथ्यात्वं, षरमां च कायानां ये एककधिकादिघातन्नेदात् षड्यातल्नेदास्तद्यथा-पला कायानां मध्ये यदा e. ॥ 37 ॥ Page #11 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 373 ॥ कमन्यतमकार्य इति तदा एककायघातो यदा तु द्वावन्यतमौ कायौ दंति, तदा छिककायघातः यदा पुनस्त्रीनन्यतमान् कायान् दंति तदा त्रिकघातः एवं चतुष्कघातः पंचकघातः पट्कघातश्च जावनीयः तेषां षषां घातनेदानां मध्ये एकोऽन्यतमो घातनेदः तथा पंचानामकाणां श्रोत्रादीनामन्यतमस्यास्कस्याऽसंयमः तथा हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरस्य युगलस्योदयः, तथा त्रयाणां वेदानामन्यतमस्यैकस्य वेदस्योदयः त्रयाणामप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपाणां कषायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य इह कोधमानमायालोमा युगपन्नोदयमायांति, किं तु क्रमेण तथाहि यदा क्रोध नदेति न तदा मानो, नापि माया, न चापि लोनः यदापि मान उदयमधिगति न तदा क्रोधो नापि माया. इत्यादि केवलेकमेकस्मिन्नप्रत्याख्यानादिके क्रोधे नदयमाने शेषा अपि क्रोधादयो यथायथमुदयमायांति, एवं मानोदयोऽपि ततोऽप्रत्याख्यानादिपायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य ग्रहणं. तथा दशानां योगानामन्यतमो योगः ग्रह-nan2a योगाः पंचदश जवंति एतच्च प्रागेवाऽनेका नक्तं ततः पंचदशानां योगा नाग 1 ॥ 373 ॥ Page #12 -------------------------------------------------------------------------- ________________ नाग 3 पंचसं नामन्यतमो योग इति वक्तव्यं. कथमुक्तं दशानां योगानामन्यतम इति? नच्यते-इह मि- ञ्थ्यादृष्टावादारकहिकदीनाः शेषास्त्रयोदश योगाः संनवंति, 'आदारकधिकं तु संयमवता टीका तदये' इति वचनप्रामाण्यान्मिथ्यादृष्टावसंन्नवि, एतच प्रागेवोक्तं, तथापि य्दाऽन्ण्तानुब्ण्धि॥37॥ नामुदयो न नवति, तदा दशैव संन्नवंति. अनंतानुबंध्युदयाऽनावोऽपि मिथ्यादृष्टेः कथं सं नवेदिति चेकुच्यते-इह सम्यग्दृष्टिना सता केनापि प्रथमतोऽनंता-(ग्रंथाग्रंथ 5000 ) नुबंधिन नहलिताः, एतावता च स विश्रांतो न मिथ्यात्वाविदयायोद्युक्तवान्, तथाविधसामग्यन्नावात. ततः कालांतरे मिथ्यात्वं गतः सन् नूयोऽपि मिथ्यात्वप्रत्ययतोऽनंतानुबंधिन नपचिनोति. तेषु चोपचीयमानेषु प्रतिसमयं शेषचारित्रमोहनीयप्रकृतिदलिकं संक्रमयति, सं. क्रमय्य चाऽनंतानुबंधिरूपतया परिणमयति. ततो यावन्नाद्यापि संक्रमावलिका निक्रामति, ता वन्न तस्य मिथ्यादृष्टेरपि सतोऽनंतानुबंधिनामुदयः, तदन्नावाच न मरणं, मिथ्यादृष्टेरनंतानुको बंध्युदयसहितस्य सत्कर्मादिग्रंश्रेषु मरणप्रतिषेधात्; ततो नवांतरगमनसंतविनो ये वैक्रिय मिश्रौदा रिकमिश्रकामणकाययोगास्तेऽनंतानुबंध्युदयाऽनावे न नवंतीति दशानां योगानाम ॥ 37 ॥ Page #13 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 ॥ 35 ॥ न्यतमो योग इत्युक्तं. याश्चानंतानुबंधिन्नयजुगुप्सास्ता विकल्पितोदयाः, कदाचिन्नवंति कदा- चित्र. ततो यदैता नोदयंते तदा तु जघन्यपदे यथोक्तस्वरूपा दश बंधहेतवः, तदेवमुक्ता जधन्यपदनाविनो दश बंधहेतवः ॥ 7 ॥ एतेषां च मिथ्यात्वकायघातादिनेदसंचारणे बहवो नंगाः संनवंति, ततस्तत्परिझार्थमुपायमाह ॥ मूलम् ॥-च्चेसिमेग्घ्न्ने । तस्संखा नंगया न कायाणं ॥ जुयलस्स जुयं च्न्रो। सया ग्वेजा कसायाणं ॥ ॥ व्याख्या-इत्येवमुक्तेन प्रकारेणैषां मिथ्यात्वादीनां मिथ्यात्वकायघातेंझ्यिआऽसयमयुगलवेदकषाययोगाणामेकमहणे एकैकन्नेदग्रहणे, तथाहि-प्राक् पंचानां मिथ्यात्वानामेकमन्यतमन्मिथ्यात्वं गृहीतं, परमां कायघातानामेकतमः कायघातः,पंचानामिडियाऽमयमानामेकतम इंडियाय 'संयमो, योरुगलयोरेकमन्यतरद् युगलं, त्रयाणां वेदानामेकोऽन्यतमो वेदः, चतुर्णा क्रोधादीनामेकोऽन्यतमः क्रोधादिकः कषायः, दशानां योगानामेकोऽन्यतमो योगः, एवं मिथ्यात्वादोनामेकैकन्नेदग्रहणे नंगसंख्याज्ञानयनाय तत्संख्या मिथ्यात्वादिनेदसंख्या स्थापनीया. तत्र मिथ्यात्वं पंचधेति प्रथमतस्तत्स्थाने पंच स्था ॥ 35 ॥ Page #14 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं __टीका ॥ 36 ॥ प्यते. ततस्तेषामुपरि नंगया न कायाणंति' कायानां पृथिवीकायादीनां घातमधिकृत्य ये एककहिकादिसंयोगरूपा नंगाः षट् प्रागुपदर्शितास्ते स्थाप्यते. तेषामप्युपरि इंडियाणि स्प. र्शनादीनि पंचेति कृत्वा पंच स्थाप्यंते, षष्टं तु मनः सदपि न विवक्षितमिश्यिआंतरगतत्वेनैव तस्य विवरणात्. ततस्तेषामुपरि युगलस्य स्थाने युगं किं स्थापयेत्, हे युगले पर्या येण प्राप्यते इति कृत्वा तयोरुपरि वेदस्थाने त्रिकं, त्रयाणां वेदानां क्रमेण लन्यमानत्वात्. ततः कषायाणां स्थाने चतुरश्चतुष्कं स्थापयेत्, क्रोधमानमायालोना एव हि पर्या येणोदयंते, ये तु कोधा अप्रत्याख्यानादयो, यदि वा माना माया लोना वा, ते तु युगपदपि, ततः कषाय. स्थाने चतुष्कस्यैव स्थापना. ततस्तेषामुपरि योगा दशे पर्यायेण प्राप्यते, इति दशकं स्थापयेत्. अंकैः स्थापना-2warrr- ॥ ॥ एवं कृतायामकस्थापनायां यथा प्रतिनियतं नंगपरिमाणमागबति तथा प्रदर्शयति ॥ मूलम् ॥-जा बायरो ता घान । विगप्प 3 जुगवबंधहेकणं ॥ (गायाधैं ) व्याख्या-यावद्वादरोऽनिवृनिबादरसंपरायस्तावत्पूर्वोक्तया परिपाट्या व्यवस्थापितानामंकानां घा ॥ 37 ॥ Page #15 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 377 ॥ तो गुणनं विधेयं तत इति एवमुक्तेन प्रकारेण युगपद्वंधदेतूनां विकल्पा जंगा जवंति. ते च दशसंख्यानां युगपबंध हेतूनां मिथ्यादृष्टौ पत्रिंशत्सहस्रसख्याः, तथाहि - मिथ्यात्वमवांतनेदापेक्षया पंचधा, तेऽपि पंचापि नेदा एकैकस्मिन् कायघाते संजयंतीति षट्पंच निर्गुएयंते, जाता त्रिंशत्, सा च एकैकस्मिन इंडियाऽसंयमे प्राप्यते. इंडियाऽसंयमाश्च पंच. ततत्रिंशता पंच गुणवंते, जातं सार्धं शतं इदं च साईशतमेकैकस्मिन् युगले प्राप्यते, इति साईशतेन हे गुण्येते, जातानि त्रीणि शतानि अमूनि च एकैकस्मिन् वेदे संजवंति, तत एतैतार् गुण्य, जातानि नव शतानि तानि चैकैकस्मिन् क्रोधादित्रिके प्राप्यंते, क्रोधादयश्चत्वार इति चत्वारो नवशतैर्गुणिता जातानि पत्रिंशत्रुतानि तानि च प्रत्येकमेकैकस्मिन् योगे संजवंति, योगाश्च दशति दशगुणितानि जातानि पत्रिंशत्सहस्राणि ( 36000 ) एतावंतो जघन्यपदज्ञाविनां युगपद्वंध हेतूनां दशसंख्यानां विकल्पाः ॥ संप्रत्येकादशादिविमध्यमप्रतिपादनाय गाथोत्तराईमाद ॥ मूलम् ॥ - प्रणवंधिनयदुगंबाल । चारला पुरा विमत्रेसु ॥ 9 ॥ व्याख्या - अनं 48 नाग ॥ 377 ॥ Page #16 -------------------------------------------------------------------------- ________________ IM पंचसं0 तानुबंधिन्नयजुगुप्सानां चारणा पुनर्विमध्यमेष्वेकादशादिषु नेदेषु कर्त्तव्या, सा चैवं-त एवनाग प्रागुक्ता दश नयप्रपादेकादश, तत्र च नंगकास्त एव प्रागुक्ताः षट्त्रिंशत्सहस्राणि (361 टीका 2000 ) यदिवा जुगुप्साप्रपादेकादश, तत्रापि तएव नंगाः षट्त्रिंशत्सहस्राणि ( 36000) अथवाऽनंतानुबंध्यन्यतमक्रोधादिप्रपादेकादश, अनंतानुबंध्युदये च योगास्त्रयोदश नवंति, कार्मणौदारिकमिश्रवैक्रियमिश्राणामपि तत्र संजवात्, एतच्च प्रागेवोपपादितं. ततः कषायैर्गनतो लब्धानि यानि षट्त्रिंशवतानि, तानि त्रयोदशनियों गैर्गुण्यंते, जातानि षट्चत्वारिंशसहस्राणि अष्टशताधिकानि (400 ) अथवा प्राक् जघन्यपदनाविदशकमीलने यत्कायानामेककछिका दिघातन्नेदात्संनविनां षमां कायघातानामन्यतमः कायघात इत्युक्तं, तदिह न गृह्यते, किंतु तेषां पृथिव्यादीनां परमां कायानामन्यतमस्य काययस्य वध इति. ततः कायवधघ्यग्रहणे एकादश नवंति; परमां च पदानां किसंयोगे नंगाः पंचदश, ततः कायघा- ॥ 37 ॥ तस्थाने पंचदश स्थाप्यते. ततो मिथ्यात्वन्नेदैः पंचदश गुण्यंते, जाता पंचसप्ततिः (75) तया पंचेंझ्यिआणि गुण्यंते, जातानि त्रीणि शतानि पंचसप्तत्यधिकानि ( 375 ) तैर्युगलाई Page #17 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 37 ॥ कं गुण्यते, जातानि सप्तशतानि पंचाशदधिकानि ( 750 ) तैश्च त्रयो वेदा गुण्यंते, जाता- निशाविंशतिशतानि पंचाशदधिकानि (2250) तैरपि कषायचतुष्टयस्य तामनादतो लब्धानि नवसहस्राणि ( e000 ) तानि चैकैकस्मिन् योगे प्राप्यते, इति तैर्दशानां योगानां गुणने जातानि नवतिसहस्राणि ( e0000 ) सर्वसंख्यया मिथ्यादृष्टावेकादशबंधहेतुनंगका. नां के लदे अष्टाशीतिशतानि ( 200700 ) समाप्ता एकादश बंधदेतवः ॥ संप्रति हादशबंधहेतवो नाव्यते-ते एव आक्ता दशबंधहेतवो नयजुगुप्साप्रपाद् छादश, तत्र च नंगाः प्राग्वत् षट्त्रिंशत्सहस्राणि (36000 ) अथवानंतानुबंधिन्नयप्रक्षेपाद् झादश, अनंतानुबंध्युदये च योगास्त्रयोदश, ततः प्राग्वदवाप्यं ते नंगकानामत्र षट्चत्वारिंशसहस्राण्यष्टशताधिकानि ( 46700 ) यशानंतानुबंधिजुगुप्साप्रपाद् हादश, तदाप्येतावंत एवं नंगकाः (16700) अश्रवा कायत्रये वधपरिग्रहाद् द्वादश, षसां च पदानां त्रिकसंयोगे नंगा विंशतिनवं ति, ततः कायघातस्थाने विंशतिः स्थाप्यते, ततः क्रमेण गुणनं, तद्यथा- मिथ्यात्वन्नेदैः पंचन्निर्विंशतिर्गुण्यंते, जातं शतं, तेन पंच इंडियाऽसंयमा गुण्यंते, जातानि की ॥ 3 ॥ Page #18 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 380 ॥ पंचशतानि (500 ) तैश्च युगलिकद्विकं गुण्यते, जातं सहस्रं ( 1000 ) तेनापि वेदत्रयस्य गुणने जातानि त्रीणि सहस्राणि ( 3000 ) तैः कषायचतुष्टयं गुण्यते, लब्धानि द्वादशसहारे ( 12000) तैर्योगदशकगुणने जातं लक्षमेकं विंशतिसहस्राधिकं ( 120000 ) अथ - वा कायव्यवधजयप्रक्षेपाद् द्वादश, तत्र प्राग्वनंगकानां नवतिसहस्राणि ( 50000 ) एवं जुगुप्साका प्रक्षेपेऽपि ( (50000 ) अथवाऽनंतानुबंधिकायश्यवध प्रक्षेपे द्वादश, तत्र च प्रागुक्त विध्यनुसारेण परस्परगुणने जंगसंख्या लक्षं सप्तदशसहस्राणि ( 117000 ) सर्वसंख्यया द्वादशबंधहेतुजंगकाः पंचलकाः षट्चत्वारिंशत्सहस्राणि षट्शतानि ( 546600 ) समाप्ता द्वादशबंधहेतवः. अथ त्रयोदशधदेतवः प्रतिपाद्यंते-त एव पूर्वोक्ता दश बंधदेतवो जयजुगुप्साऽनंतानुबंधिप्रक्षेपात्रयोदश, अनंतानुबंध्युदये च योगास्त्रयोदश पर्यायेण प्राप्यंते, ततः प्राग्वल्लव्धानि षट्चत्वारिंशत्सहस्राणि अष्टौ शतानि ( 46800 ) यदिवा कायचतुष्टयवधपरिग्रहात्रयोदश, पांच पदानां चतुष्कसंयोगे गंगाः पंचदश. ते कायवधस्थाने स्थाप्यते, ततः पू भाग 2 ॥ 380 ॥ Page #19 -------------------------------------------------------------------------- ________________ पंचसं वक्रमेण व्यवस्थापितानामंकानां तामने जातानि नंगानां नवतिसहस्राणि ( e0000) अथ- नाग वा नयकायत्रयवधप्रकेपे त्रयोदश, पल्लां च कायानां त्रिकसयोगे नंगा विंशतिः, ते कायवध-* टीका । स्थाने स्थाप्यंते, ततः प्राग्वल्लब्धं विंशतिसहस्राधिकं लदं ( 120000 ) ॥ 31 // ___ एवं जुगुप्साकायत्रयवधप्रक्षेपेऽपि (120000 ) अश्रवाऽनंतानुबंधिकायत्रयवधपरिग्रहे त्रयोदश, तत्र प्रागुक्तानुसारेणांकानां तामने नंगसंख्या लकं षट्पंचाशत्सहस्राणि ( 156 2000 ) यदि वा जुगुप्सानयकायध्यवधप्रदेपे त्रयोदश, तत्र च प्राग्वघ्नंगसंख्या नवतिसह. स्राणि (e ) नयानंतानुबंधिकायध्यवधप्रक्षेपाक्ष त्रयोदश, तत्र प्रागुक्तानुसारेण नंगपरिमाणं लकं सप्तदशसहासूआधिकं ( 117000 ) एवमनंतानुबंधिजुगुप्साकायच्यवधपरिग्रहेऽपि (117000 ) सर्वसंख्यया त्रयोदशबंधहेतुनंगकानामष्टी लक्षाः पंचाशत्सहस्राणि अष्टशताधिकानि ( 56700 ) इति त्रयोदशबंधहेतवः स्माप्ताः॥ ॥ 31 ॥ __ तथा त एव पूर्वोक्ता दश बंधहेतवः कायपंचकवधपरिग्रहे चतुर्दश, षमां च कायानां पंचकसंयोगे नंगाः षट्, ते कायवधस्थाने स्थाप्यंते; ततः प्राग्वत् अंकानां गणने जातानि Page #20 -------------------------------------------------------------------------- ________________ C टीका पंच नंगानां पट्त्रिंशत्सहस्राणि ( 360. 0 ) अथवा कायचतुष्टये वधनयपरिग्रहाचतुर्दश, षामांनाग 2 च कायानां चतुष्कसंयोगे नंगाः पंचदा, ते कायघातस्थाने स्थाप्यते, ततः प्राग्वत्परस्पर मंकानां गुणने जातानि नंगकानां नवतिः सहस्राणि ( e0000 ) एवं काय्च्तुस्स्त्त्य्व्ध्जुगु॥38॥ प्सापरिग्रहेऽपि ( e0000 ) अथवा कायचतुष्टयवधानंतानुबंधिपरिग्रहे चतुर्दश, अनंतानुबं. ध्युदये च योगास्त्रयोदशेति योगस्थाने त्रयोदश स्थाप्यते, ततः प्रागुक्तविध्यनुसारतोंकानां ता. मने जातं नंगकानां लकमेकं सप्तदश च सहस्राणि (117000 ) या कायवयवधानयजुगुप्सोपादानाचतुर्दश, कायनयसंयोगे च नंगा विंशतिः, ततः प्राग्वल्लब्धं विंशत्युत्तरं ल . (120000 ) यदिवा कायत्रिकवधनयानंतानुबंधिग्रहणाचतुर्दश, तत्र प्रागुक्तसंक्रमेण नंग कानां षट्पंचाशत्सहस्राधिकं लदं (156000 ) एवं कायविकवधजुगुप्साऽनंतानुबंधिपरिग्रका हेऽपि ( 156000 ) अथवा कायध्यवधनयजुगुप्सानंतानुबंधिपरिग्रहाच्चतुर्दश, तत्र च प्रागु- ॥ 3 ॥ तविध्यनुसारतो नंगकानां सप्तदशसहस्रोत्तरं लदं ( 117000 ) सर्वसंख्यया चतुर्दशबंधहे. तुन्नंगकानामष्टौ लदा ध्यशीतिसहस्राधिकाः ( 72000 ) उक्ताश्चतुर्दशबंधहेतवः ॥ Page #21 -------------------------------------------------------------------------- ________________ पंचसं0 नाग टीका ॥ 383 ॥ तथा तएव पूर्वोक्ता दश षट्कायवधोपादाने पंचदश नवंति, षस्मां च कायानां षट्क- योगे नंग एकः, स कायघातस्थाने स्थाप्यते, ततः पूर्वक्रमेणांकानां तामने जातानि नंगकानां षट्सहस्राणि ( 6000 ) यदिवा नयकायपंचकवधपरिग्रहे पंचदश, तत्र च प्रागुक्तक्रमानुसारेण नंगकानां षट्त्रिंशत्सहस्राणि (36000 ) एवं जुगुप्साकायपंचकवधपरिग्रहेऽपि (36000 ) अश्रवा कायपंचकवधानंतानुबंध्युपादाने पंचदश, तत्र च योगास्त्रयोदश नवंती. ति प्रागुक्तविधिना नंगानां षट्चत्वारिंशत्सहसाण्यष्टौ शतानि (U600 ) यक्ष पंचदश कायचतुष्टयवधनयजुगुप्सापरिग्रहे तत्र नंगसंख्या नवतिसहस्राणि ( e0000) अथवा का. यचतुष्टयवधन्नयाऽनंतानुबंधिप्रदेपे पंचदश, तत्र प्राग्वत् नंगकानां सप्तदशसहस्रोत्तरं लदं (117000 ) एवं कायचतुष्टयवधजुगुप्सानंतानुबंधिप्रक्षेपेऽपि (117000 ) कायत्रयवधनयर जुगुप्साऽनंतानुबंधिप्रदेपे पुनः षट्पंचाशत्सहस्राधिकं लदं (156000 ) सर्वसंख्यया पंचदशबंधदेतुनंगाः षट्लका अष्टचत्वारिंशताधिकाः ( 60400 ) समाप्ताः पंचदशबंधहेतवः. तथा तएव पूर्वोक्ता दश कायषट्कवधन्नयप्रपात् षोमश नवंति, तत्र च प्रागुक्तक्रमा Page #22 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 34 ॥ ॥ नुसारेणाकतामने नंगानां षट्सहस्राणि (6000 ) एवं कायषद्कवधजुगुप्साप्रदेपेऽपि ( 000 ) यदि वा षट्कायवधानंतानुबंधिप्रकेपे षोमश, तत्र नंगानामष्टसप्ततिशतानि ( 360 0) कायपंचकवधानयजुगुप्साप्रपे वा षोमश, तत्र प्राग्वत्रंगकानां षट्त्रिंशत्सहस्राणि ( 36000 ) अथवा कायपंचकवधनयानंतानुबंधिप्रकेपे षोमश, तत्र पूर्वक्रमेण नंगाः षट्चत्वारिंशत्सहस्राणि अष्टौ शतानि ( 46000 ) एवं कायपंचकवधजुगुप्सानंतानुबंधिप्रदेपेऽपि ( 46700 ) या कायचतुष्टयबंधनयजुगुप्सानंतानुबंधिग्रहणे षोमश, तत्र प्राग्वघ्नंगकानां सप्तदशसहस्राधिकं लदं ( 117000 ) सर्वसंख्यया षोडशबंधहेतुनंगा हेलदे षट्षष्टिसहस्रा. णि चत्वारि शतानि (266400 ) नक्ताः षोमशबंधहेतवः ॥ तथा त एव पूर्वोक्ता दश कायषटकवधानयजुयुप्सोपादाने सप्तदश नवंति; तत्र च पूर्ववदंकानां ताडने लब्धानि नंगानां षट्सहस्राणि (6000 ) यदिवा षट्कायवधन्नयानंतानुवं- धिप्रदेपे सप्तदश, तत्र पूर्ववनंगकानामष्टसप्ततिशतानि (300) एवं षट्कायवधजुगुप्सानंतानुबंधिप्रदेपेऽपि ( 7000 ) अथवा कायपंचकवधनयजुगुप्सानंतानुबंधिप्रदेपे सप्तदश, पूव. ॥ 3 ॥ Page #23 -------------------------------------------------------------------------- ________________ नाग 2 E टीका पंचसं तत्र नंगानां षट्चत्वारिंशत्सहस्राण्यष्टौ शतानि (46700 ) नावना सर्वत्र प्रागुक्तानुसारेण परित्नावनीया. सर्वसंख्यया सप्तदशबंधहेतुनंगकानामष्टषष्टिसहस्राणि चतुःशताधिकानि (6400 ) नक्काः सप्तदशबंधहेतवः ॥ ॥ 35 ॥ संप्रत्यष्टादशबंधदेतवोऽनिधीयते, तत्र तएव पूर्वोक्ता दश षट्कायवधन्नयजुगुप्सानंतानु बंधिप्रकेपेऽष्टादश. तत्र नंगानामष्टसप्ततिशतानि ( 7000 ) तदेवं सर्वसंख्यया मिथ्यादृष्टौ बंधदेतुसमुदाय विकल्पनंगाश्चतुस्त्रिंशल्लकाः सप्तसप्ततिसहस्राणि षट्शताधिकानि ( 34776 00 ) समाप्ता मिथ्यादृष्टिबंधहेतवः ॥ e॥ संप्रत्यनंतानुबंध्युदयरहिते मिथ्यादृष्टौ यावंतोयोगाः संनवंति तावतः प्रतिपादयन्नाह ॥ मूलम् ॥-apndyrhiymitre / जोगा दस कुण जन्न सो कालं ॥ अणणुदन पु.. पण तवलग । सम्मदिठिस्स मित्थुदए ॥ 10 ॥ व्याख्या-अनंतानुबंध्युदयरहिते मिथ्याह टौ योगा दशैव नवंति, कुत इत्याद-यत्र यस्मात्कारणात्सोऽनंतानुबंध्युदयरहिते मिथ्यादृष्टिः कालं मरणलक्षणं न करोति, तपास्वान्नाव्यात्; कालकरणाऽनावेन जवापांतरालगम ॥ 35 ॥ YL Page #24 -------------------------------------------------------------------------- ________________ नाग 2 ___टीका पंचसं नादि नाविना कार्मणौदारिकमिश्रवैक्रियमिश्राणामन्नाव इति कृत्वा. अथानंतानुबंधिनामनु- दयोऽपि मिथ्यादृष्टेः कयं संन्नवतीत्यत आह-'अणणुदन इत्यादि ' अनुदय नदयाऽना वः, पुनरनंतानुबंधिनां ta'chalakasyA'naMtAnubaMdhyughalakasya सम्यग्दृष्टेमिथ्यात्वोदयो वेदितव्यः, ॥ 36 ॥ एतक्तं नवति-समुहलितानुबंधिनः सम्यग्दृष्टेः प्राप्तमिथ्यात्वोदयवशात्पुनरप्युपचिताना मनंतानुबंधिनामावलिकामात्रं कालं यावदयाऽनावोऽवसेयः. संप्रति सासादने दशादयः स. तदशपर्यंता बंधहेतवो नायंते, तत्र सासादने मिथ्यात्वं सर्वथा न संन्नवतीति मिथ्यात्वलकणं प्रश्रमपदमपनीयते, शेषाः पूर्वोक्ता एव जघन्यपदनाविनो नव; अनंतानुबंध्युदयश्चावश्यं नावी सासादनस्य, तदनावे सासादनत्वस्यैवाऽयोगात् ततो दशमोऽनंतानुबंध्युदयः प्रतिप्य ते; अनंतानुबंध्युदये योगास्त्रयोदश संन्नवंति, एतच्च प्रागेवोक्तं, ततो योगस्थाने त्रयोदशकांका कस्यापना. ॥ 10 ॥ अवैव विशेषमाद ॥ मूलम् ॥-सासायणम्मि रूवं । वयवेयहयाणनिहयजोगाण ॥ जम्हा नपुंसनदए । वेनवियमीसगो नहि ॥ 11 ॥ व्याख्या-सासादने सासाइनसम्यग्दृष्टौ प्रश्रमतो वेदेओगा. ॥ 386 ॥ Page #25 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 11809 11 नान्यात् गुणयेदित्यर्थः ततो वेदाहतानां निजकयोगानां मध्यादेकं रूपं त्यजाऽपसारयेत्यर्थः. किमुक्तं जवति ? एकैकस्मिन् वेदोदये त्रयोदश योगाः पर्यायेण प्रायः संजवंति, ततस्त्रिनिर्वेदैस्त्रयोदशगुणने एकोनचत्वारिंशन्नवंति, ततस्तन्मध्यादेकं रूपमपनीयते, शेषा अष्टात्रिंशनवंति कस्मादेकं रूपमपनीयते ? इति चेदत श्राह - यस्मात्सासादनजावोपगतस्य नपुंसकवेदोदये वैक्रियमिश्रः काययोगो न संभवति वैक्रियमिश्रो हि काययोगः कार्मणेन सह विवतिः, स च नपुंसक वेदोदये नरकगतावेव प्राप्यते, नान्यत्र न च सासादनजावोपगतो न रकमुपयाति ततो वेदताडितेच्या योगेन्य एकरूपापहारः इह प्रश्रमतो वेदैर्योगान् गुणयित्वा तेभ्य एकरूपमपहर्त्तव्यं, ततः शेषांकताडना विधेया; अन्यथा यथावस्थितप्रतिनियतनंगसंख्यापरिज्ञानं सुखेन न स्यात् तत एवमिहांकस्थापना दृष्टव्यास्तद्यथा - प्रथमतस्त्रयो वेदाः स्थाप्यते, ततो योगास्त्रयोदश, तदनंतरं पकायाः, ततः पंचेंदियाऽसंयमाः, तदनंतरं दे युगले, ततश्चत्वारः कषायाः, स्थापना चेयं - ड्रुग् m अमीषां चांकानां तामनमेवं त्रिनिर्वेदैस्त्रयोदशयोगा गुण्यंते, जाता एकोनचत्वारिंशत् ( 37 ) अस्या एकरू भाग 2 ॥ 387 ॥ Page #26 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 37 ॥ पमपसार्यते, स्यिता अष्टात्रिंशत् (30) सा चैकेकस्मिन् कायवधे प्राप्यते, इति षनिर्गुणि- ता, जातमष्टाविंशत्यधिकं शतध्यं ( 120) तचैकस्मिन्निंडियाऽसंयमेऽवाप्यते, इति पंचन्निगुण्यते, जातानि चत्वारिंशदधिकानि एकादशशतानि (1140 ) एतानि प्रत्येकमेकैकस्मिन् युगले संनवंतीति चिकेन गुण्यंते, जातानि धाविंशतिशतान्यशीत्यधिकानि ( 220 ) a. मूनि चैकैकस्मिन्कषाये नवंतीति कषायचतुष्टयेन गुणितानि जातानि विंशत्यधिकानि एकनवतिशतानि (120) एतावतो दशबंधदेतूनां सासादने नंगाः. एवमुत्तरत्रापि गणना जावनीया. सांप्रतमेकादशबंधहेतव नच्यते-तत्र त एव दश बंधहेतवः कायस्थाने काययवधपरिग्रहादेकादश, षमां च कायानां विकसंयोगे नंगाः पंचदश, ते कायस्थाने स्थाप्यंते, ततः प्रागुक्तक्रमेणांकानां ताडने जातानि धाविंशतिसहसाण्यष्टशताधिकानि ( 12000) अथवा त एव पूर्वोक्ता दश नयप्रपादेकादश. तत्र नंगानां प्राग्वदेकनवतिशतानि विंशत्यधिकानि (120 ) एवं जुगुप्साप्रपेऽपि (e120 ) सर्वसंख्ययकादशबंधदेतून नंगा एकचत्वारिं. ॥ 3 ॥ Page #27 -------------------------------------------------------------------------- ________________ पंचसं0 शत्सहस्राणि चत्वारिंशदधिकानि ( 41040 ) नक्ता एकादशबंध देतवः । टीका ॥ 385 ॥ अधुना द्वादशधतवोऽनिधीयते--तएव पूर्वोक्ता दश कायत्रयबंधपरिग्रहे द्वादश, प पांच कायानां त्रिसंयोगे जंगा विंशतिः, ते कायवधस्थाने स्थाप्यंते ततः प्राग्वदंकानां गुलब्धानि त्रिंशत्सहस्राणि चतुःशताधिकानि ( 30400 ) अथवा जयकायच्यवधोपादाने द्वादश तत्र जंगानामष्टशताधिकानि द्वाविंशतिसहस्राणि ( 22800 ) एवं कायश्यव - जुगुप्साप्रकेपेऽपि ( 22000 ) यदि वा जयजुगुप्साप्रकेपादू द्वादश, तंत्रैकनवतिशतानि विंशत्यधिकानि जंगकानां ( 120 ) सर्वसंख्यया द्वाद्शबंधहेतूनां जंगाः पंचाशीतिसहस्राणि विंशत्युत्तरं शतं ( 85120 ) नक्ता द्वादशबंध देतवः ॥ संप्रति त्रयोदशबंध हेतवः कथ्यते- तएव पूर्वोक्ता दश कायचतुष्टयवधपरिग्रहे त्रयोदश, पसां च कायानां चतुष्कसंयोगे जंगाः पंचदश कायस्थाने स्थाप्यंते, ततः प्राग्वकुराने जंगा द्वाविंशतिसहस्राणि श्रष्टौ शतानि ( 22000 ) अथवा जयकायत्रयवधप्रदेपात् त्रयोदश, तत्र जंगानां त्रिंशत्सहस्राणि च - भाग 2 ॥ 389 ॥ Page #28 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 380 ॥ तुःशताधिकानि ( 30400 ) एवं कायत्त्रयवध जुगुप्साप्रक्षेपेऽपि ( 30400 ) यदिवा काय6यत्रधनयजुगुप्साप्रक्षे त्रयोदश, तत्र प्रागुक्तविधिना जंगकानां द्वाविंशतिसहस्राणि श्रष्टौ शतानि (22000) सर्व संख्यया त्रयोदशबंध हेतुजंगाश्चतुःषष्टिठातसमन्वितं लक्षं ( 106400 ) उक्तास्त्रयोदशवंध हेतवः ॥ सांप्रतं चतुर्दशबंध हेतवः प्रतिपाद्यंते-तत्र तएव पूर्वोक्ता दश बंधहेतवः काय पंचकवधोपादाने चतुर्दश. पसां च कायानां पंचकसंयोगे अंगाः षटू, ते कायस्थाने स्थाप्यते, तत्र प्रा कमांकानां तामने जातानि जंगकानामेकनवतिशतानि विंशत्यधिकानि ( 5120 ) - थवा कायचतुष्टयवधजयप्रकेपे चतुर्दश, तत्र प्राग्वनंगकानां द्वाविंशतिसहस्राण्यष्टौ शतानि ( 22000) एवं काय चतुष्टयवधजुगुप्साप्रक्षेपेऽपि ( 22000 ) यदिवा काय त्रयवधनयजुगुसाक्षेपे चतुर्दश, तत्र प्रागुक्तक्रमेणांकानां गुणने जंगास्त्रिंशत्सहस्राणि चत्वारि शतानि ( 30400 ) सर्व संख्यया चतुर्दशबंध हेतुजंगाः पंचाशीतिसहस्राणि विंशत्युत्तरं शतं ( 851 20) गताश्चतुर्दशबंध देतवः ॥ नाग 2 ॥ 300 ॥ Page #29 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं संप्रति पंचदशबंधहेतवो नण्यंते-त एव पूर्वोक्ता दश कायषट्कवधप्रदेपे पंचदश, ष- मां च कायानां षट्कसंयोगे एको नंगः, स कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिना नंगटीका कानां लब्धानि पंचदशशतानि विंशत्यधिकानि (1520 ) अथवा कायपंचकवधनयप्रदेपे ॥ 35 ॥ पंचदश, तत्र प्राग्वनंगा एकनवतिशतानि विंशत्यधिकानि (e10) एवं कायपंचकवधजुगु. प्साप्रपेऽपि ( 120 ) यदिवा कायचतुष्टयवधनयजुगुप्साप्रक्षेपात्पंचदश, षस्मां च काया नां चतुष्कसंयोगे नंगाः पंचदश, ते कायस्थाने न्यस्यंते, ततः प्रागुक्तक्रमणांकानां ताडने नं- गा हाविंशतिसहसूआण्यष्टौ शतानि ( 22000 ) सर्वसंकलने पंचदशबंधहेतुनंगा चित्वारिंशत्सहस्राणि षष्टयधिकानि पंचशतानि (42560 ) समाप्ताः पंचदशबंधहेतवः ॥ संप्रति षोमाबंधहेतव नच्यते-त एव पूर्वोक्ता दश कायषट्रकवधन्नयप्रदेपे पोमश, तत्र पंचदशशतानि विंशत्युत्तराणि नंगकानां (1520 ) एवं कायषद्कवधजुगुप्साप्रपेऽपि * (1520) अथवा कायपंचकवधनयजुगुप्साप्रपे षोमश, परमां च कायानां पंचकसंयोगे नंगाः षट्, ते कायस्याने स्थाप्यते, ततः प्रागुक्तक्रमेणांकानां ताडने नंगा एकनवतिशतानि ॥ 3 ॥ Page #30 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं विंशत्युत्तराणि (e120) सर्वे षोमराबंधहेतुनंगा हादशसहस्राणि षष्ट्यधिकशतान्यधिका- नि (12160) गताः षोमबंधहेतवः ॥ टीका ___अश्र सप्तदशबंधहेतव नच्यते-तएव पूर्वोक्ता दश कायषटकवधनयजुगुप्साप्रकेपास ॥ 35 ॥ प्तदश, तत्र नंगाः प्रागुक्तक्रमेण पंचदशशतानि विंशत्युत्तराणि (1530) सर्वसंख्यया सा सादनबंधहेतुनंगा लक्षत्रयं व्यगीतिसहस्राणि चत्वारिंशदधिकानि ( 373040) नक्ताः sA. saadnbNdhhetvH|| संप्रति मिश्रे नवादयः षोमशपर्यंता बंधहेतवो विनाव्यते-तत्र त एव सासादनोक्ता दश अनंतानुबंध्युदयरहिताः शेषा नव जघन्यपदे सम्यग्मिथ्यादृष्टौ नवंति, योगाश्चात्र सं. नविनो दश, सम्यग्मिथ्यादृष्टेः कालाऽकरणतो वैक्रियमिश्रौदारिकमिश्रकार्मकाययोगा'. - संजवात्. अंकस्थापना त्वियं--war or awr अमीषां चांकानामन्यासे कृते जाताहै नि सिप्ततिशतानि ( 7200 ) एतावंतः स्म्य्ग्मिथ्यादृस्स्त्तेन्व्ब्ण्ध्हेतुन्न्ण्गाः॥ त एवानंतरोक्ता नव कायक्ष्यवधप्रक्षेपे दश, षस्मां च कायानां विकसंयोगे नंगाः पंच ॥ 3 ॥ Page #31 -------------------------------------------------------------------------- ________________ टीका पंचसं0 दश, ते कायस्थाने स्थाप्यते. ततः पूर्वक्रमेण परस्परमंकानां गुणने जातान्यष्टादशसहस्रा- नाग 2 लि ( 1000 ) अथवा जयप्रपाद्दश, तत्र नंगाः प्राग्वद् हिसप्ततिशतानि ( 7200 ) एवं जुगुप्साप्रपेऽपि ( 7200 ) सर्वसंख्यया दशबंधहेतुनंगा क्षात्रिंशत्सहस्राणि चत्वारि शता. ॥ 3 ॥ 3 ॥ न ( 32400 ) गता दशबंधहेतवः ॥ अकादशबंधहेतव नच्यते-त एव पूर्वोक्ता नव कायत्रयवधप्रहपादेकादश, परमां च * कायानां त्रिकसंयोगे नंगा विंशतिः, सा कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिनांकताडने नंगाश्चतुर्विंशतिसहस्राणि (50000) यदिवा कायक्ष्यवधन्नयप्रदेपे एकादश, हिकसंयोगे चल परमां कायानां नंगाः पंचदा, ते कायस्थाने न्यस्यंते, ततः प्राग्वनंगकानामष्टादशसहस्राणि (17000 ) एवं कायक्ष्यवधजुगुप्साप्रपेऽपि ( 18000 ) अथवा नयजुगुप्साप्रपादेकादश; तत्र नंगा हिसप्ततिशतानि ( 7200 ) सर्वसंख्ययैकादशबंधहेतुनंगाः सप्तषष्टिसहस्रा- ॥ 3 ॥ 3 ॥ णि शतध्याधिकानि (65200) गता एकादशबंधहेतवः ॥ संप्रति हादशबंधहेतवः कथ्यते-त एव पूर्वोक्ता नव कायचतुष्टयवधप्रक्षेपाद् हादश, Page #32 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं मां च कायानां चतुष्कसंयोगे नंगाः पंचदश, ते कायस्थाने स्थाप्यते ,ततः प्रागुक्तक्रमेणा- कतामने नंगानामष्टादशसहस्राणि ( 1000 ) अथवा कायवयवधनयप्रदेपे दादा, कायाकानां च त्रिकसंयोगे नंगा विंशतिः, ततः कायस्थाने तां स्थापयित्वा पूर्वक्रमेणांकगुणने जाता. ॥3e न नंगकानां चतुर्विंशतिसहस्राणि (3100 ) एवं कायवयवधजुगुप्साप्रदेपेऽपि (24000) यदिवा कायध्यवधनयजुगुप्साप्रपाद् हादश, तत्र प्राग्वदंकमीलने नंगानामष्टादशसहस्राणि ( 17000 ) सर्वसंख्यया हादशबंधहेतुनंगाश्चतुरशीतिसहस्राणि ( GU000 ) गता हा. दशबंधहेतवः ॥ ___अथ त्रयोदशबंधहेतव नपदश्य ते-त एव पूर्वोक्ता नव कायपंचकवधप्रकेपे त्रयोदश, प्लां च कायानां पंचकयोगे नंगाः षमिति कायस्थाने षट् स्थाप्यं ते, तोंकानामच्यासे जातानि नंगकानां सिप्ततिशतानि (700) अथवा कायचतुष्टयवधनयप्रक्षेपात्रयोदश, परं तत्र षमां चतुष्कसंयोगे नंगाः पंचदोति कायस्थाने पंचदश स्थापनीयाः, ततोकानां तामने लब्धानि नंगकानामष्टादशसहस्राणि (1707) एवं कायचतुष्टयवधजुगुप्साप्रपेऽपि ॥ 3 ॥ Page #33 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 3 ॥ (17000 ) अश्रवा कायत्रयवधन्नयजुगुप्साप्रपे त्रयोदश, षस्मां च कायानां त्रिकसंयोगेनं- - गा विंशतिः, ततः सा कायस्थाने स्थाप्यते, ततः पूर्वक्रमेण गुणने लब्धानि नंगकानां चतु- विशतिसहस्राणि ( 2500 ) सर्वसंकलनया त्रयोदशबंधहेतुनंगाः शतध्यसमधिकानि सप्तषष्टिसहस्राणि (67200 ) नक्तास्त्रयोदशबंधहेतवः ॥ संप्रति चतुर्दशबंधहेतवः ख्याप्यंते-त एव पूर्वोक्ता नव कायषटकवधप्रदेपे चतुर्दश, परं षामां कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकोऽवस्थापनीयः, ततः पूर्वपरिपाट्या व्यवस्थापितानामंकानां गुणने जातानि नंगकानां हादशशतानि (1200 ) अथवा कायपंचकवधजयप्रोपाच्चतुर्दश, न वरं कायस्थाने षट् स्थापनीयाः, षमां पंचकसंयोगे ष. मामेव नंगकानां लन्यमानत्वात्. अत्र नंगा हिसप्ततिशतानि ( 7200 ) एवं कायपंचकवधजुगुप्साप्रपेऽपि ( 7200 ) यदिवा कायचतुष्टयवधनयजुगुप्साप्रपे चतुर्दश, अत्र का यस्थाने पंचदश स्थापनीयाः, चतुष्कसंयोगे षस्मां नंगपंचदशकस्य प्राप्यमाणत्वात्. ततः प्राग्वदंकानां गुणने जातानि तत्र नंगकानामष्टादशसहस्राणि (17000 ) सर्वसंकलनतश्च ॥3e। Page #34 -------------------------------------------------------------------------- ________________ नाग 2 टीका पंचसं तुर्दशबंधहेतुनंगास्त्रयस्त्रिंशत्सहस्राणि षट्शतानि ( 33600 ) गताश्चतुर्दशबंधहेतवः ॥ 1 संप्रति पंचदशबंधहेतवो नाव्यते-तत्र त एव पूर्वोक्ता नव कायषटकवधनयप्रदेपे पं. चदश. परमां च कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकः स्थाप्यते, ततः प्राग्व्॥36॥ बन्यते नंगकानामत्र हादशशतानि (1200 ) एवं कायषट्कवधजुगुप्ताप्रपेऽपि (1200) अथवा कायपंचकवधनयजुगुप्साप्रोपे पंचदश, षमां च कायानां पंचकसंयोगे नंगाः षट्, ततस्तान कायस्थाने स्थापयित्वा प्राग्वदंकताडने कृते लब्धानि नंगकानां सिप्ततिशतानि (200) सर्वसंख्यया पंचदशबंधदेतुनंगाः परमवतिशतानि (e600) नक्ताः पंचदशबंधहेतवः. ____ अथ षोडशबंधहेतवोऽनिधीयंते-तएव पूर्वोक्ता नव कायषट्कवधजुगुप्सानयप्रकेपे षो मश, तत्र नंगाः प्रागुक्तकमेण हादशशतानि (1200 ) सर्वसंकलने सम्यग्मिथ्यादृष्टौ बं. र धहेतुनंगा लत्रयं चतुर्विंशतिशतानि (302400) नक्ताः सम्यग्मिथ्यादृष्टिबंधहेतवः ॥साण्प्र्- तमविरतसम्यग्दृष्टौ नवादयः षोडशपर्यंता बंधहेतवः प्राप्यंते, तत्र योगानधिकृत्य विशेषमाह ॥ मूलम् ॥-च्त्तारि अविरए चय । नदवेन विमीसकम्मश्या । इछिनपंसग नदएन ॥3e॥ Page #35 -------------------------------------------------------------------------- ________________ // 12 // व्याख्या - इहानंतरगाथातो वेदहतानां निजकयोगानामित्यनुवर्त्तते, ततोऽयमर्थः - श्रविरते प्रविरतसम्यग्दृष्टौ प्रथमतो वेदैर्निजकयोगान गुणयेत्, गुणयित्वा च तन्मध्याच्चत्वारि रूपाणि त्यज स्फेटय ? कस्मादिति चेदत आह-- यद्यस्मात्कारयादविरतसम्यग्दृष्टिगुणस्थानके स्त्रीवेदोदये वैक्रियमिश्रकार्मणकाययोगौ न जवतः, वैक्रियमिश्रकाययोगिषु स्त्रीवेदिषु मध्ये अविरतसम्यग्दृष्टेरुत्पादाऽनावत् उक्तंच सप्ततिकाचूर्णौ - विरतसम्यग्टष्टेर्वै क्रियमिश्रकाययोगिनः कार्मणकाययोगिनश्च प्रत्येकं वेदद्वारेण जंगचिंतायां' विवेदो एलन, कहं इच्छिवेयगेसु न नववज्जइत्तिकानमिति ' एतच्च प्रायो वृत्तिमा - श्रित्योक्तं, अन्यथा कदाचित्स्त्रीवेदिष्वपि मध्ये तदुत्पादो जवति नक्तं च सप्ततिकाचूर्णा वेव - ' कयाइ होऊ इच्छिवेयगेसुवित्ति तथा स्त्रीवेदोदये नपुंसक वेदोदये च प्रत्येकमौदारिकमिश्रो न जवति तिर्यग्मनुष्येषु स्त्रोवेदनपुंसकवेदिषुमध्ये अविरतसम्यग्दृष्टेरुत्पादाऽसंजवातू. एतदपि प्राचुर्यमधिकृत्यावसेयं, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः, तदेवं स्त्रीवेदे वैक्रियमिश्रौदारिक मिश्रकार्म काययोगा न घटते, नपुंसकवेदे च श्रदारिकमिश्र इति वेदहेतु " पंचसं0 रालियम टीका ॥ 307 ॥ नाग 2 ॥ 307 ॥ Page #36 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं न्यो निजकयोगेन्यः कर्त्तव्यो रूपचतुष्टयापहारः, तत्राऽविरतसम्यग्दृष्टौ जघन्यपदे नवबंधहेतव इमे-एकः कायवधः, एक इंडियाऽसंयमः, एकमन्यतरद्युगलं, एकोऽन्यतमो वेदः, त्रयोऽन्यतटीका मे क्रोधादिकाः कषायाः, त्रयोदशानां योगानामन्यतमो योगः, षसां च कायानामेक्क्स्ण्यो॥3॥ गे नंगाः षमिति कायस्थाने षट् स्थाप्यते, इंडियाऽसंयमस्थाने पंच, वेदस्थाने त्रयः, युगल स्थाने हौ, कषायस्थाने चत्वारः, योगस्थाने त्रयोदश; इहापि प्रथमतो वेदइयोगांस्तामयेत्, तामयित्वा च तेन्यो रूपचतुष्टयमपनीयेत, ततः शेषांकगुणना विधेया. तत एवमिहांकस्थापना-- ररे अमीषां चांकानां तामनं एवं त्रिनिर्वेदैस्त्रयोदश योगा गुण्यंते, जाता एकोनचत्वारिंशत् (35) ततो रूपचतुष्टयमपसार्य ते, स्थिता शेषा पंचत्रिंशत् (35) तया कायषट्कं गुण्यते, जातं दशोत्तरं शतक्ष्यं (10) तेनेश्यिआऽमंयमपंचकगु नाङातानि पंचाशदधिकानि दशशतानि (1050 ) तैर्युगलक्षिके गुणित जातान्येकविंश- म तिशतानि ( 2100 ) तैः कषायचतुष्टयतामनालब्धानि चतुरशीतिशतानि ( 1800 ) नक्ता nvbNdhhetvH॥ ॥ 3 // Page #37 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं संप्रति दशबंधहेतवोऽनिधीयते-तत्र त एवानंतरोक्ता नव कायध्यवधप्रदेपे दश, प. मां च कायानां किसंयोगे नंगाः पंचदश. ततोऽत्र कायस्थाने पंचदश स्थाप्यते, ततः प्राटीका गुक्तक्रमणांकगुणने जातानि नंगकानामेकविंशतिसहस्राणि ( 1000 ) अथवा जयप्रदेपे ॥3ee॥ दश, तत्र नंगाः प्राग्वञ्चतुरशीतिशतानि ( 1400 ) एवं जुगुप्साप्ररूपेऽपि ( 1800 ) सर्व संकलने दशबंधहेतुनंगाः सप्तत्रिंशत्सहस्राणि अष्टौ शतानि ( 3700 ) गता दशबंधहेतवः अङ्गकादशबंधहेतव नच्यते-त एव पूर्वोक्ता नव कायत्रयवधपरिग्रहादेकादश, षहमां च कायानां त्रिकसंयोगे नंगा विंशतिः, ततोऽत्र विंशतिः कायस्थाने स्थाप्यते, ततः प्राग्वदकानामन्यासे लब्धानि नंगकानामष्टाविंशतिसहस्राणि (20000 ) अथ कायक्ष्यवधनयप्रदेपे एकादश, कायक्ष्यवधप्रकेपे च कायस्थाने पंचदश स्थाप्यते. ततः प्राग्वदंकानामेकविशतिसहस्राणि (1000 ) एवं कायध्यवधजुगुप्साप्रपेऽपि (1000) यदिवा नयजु गुप्साप्रपादेकादश, तत्र कायस्थाने षमेव प्राप्यंते, इति प्राग्वनंगाश्चतुरशीतिशतानि (ङ्ध 10000) सर्वसंख्यया एकादशबंधहेतुनंगा अष्टासप्ततिसहस्राणि चत्वारि शतानि ( 77400 ) ॥3न्न्न्ना Page #38 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं गता ekaadshbNdhhetvH|| संप्रति हादशबंधहेतव नुच्यते-तत्र त एव पूर्वोक्ता नव कायचतुष्टयवधप्रक्षेपे हादश, टीका मां च कायानां चतुष्कसंयोगे नंगाः पंचदश, तत्रोऽत्र कायस्थाने पंचदश स्थाप्यते, ततः ॥ 40 ॥ प्रागुक्तक्रमणांकगुणने लब्धानि नंगकानामेकविंशतिसहस्राणि (1000) अथवा कायत्रयव र धन्नयप्रदेपे हादश, तत्र कायस्थाने विंशतिः स्थाप्यंते, इति प्राग्वनंगा अष्टाविंशतिसहस्रा णि (2000 ) एवं कायत्रयवधजुगुप्साप्रकेपेऽपि ( 20000 ) यदिवा कायक्ष्यवधन्नयजुगुप्साप्रपाद् हादश, तत्र कायस्थाने पंचदश स्थाप्यंते, ततः प्राग्वनंगानामेकविंशतिसहस्राणि ( 1800 ) सर्वसंकलने झादशबंधहेतुनंगा अष्टानवतिसहस्राणि ( eG000 ) नक्ता झाद shbNdhhetvH॥ र संप्रति त्रयोदशबंधहेतवो विनाव्यं ते-त एव पूर्वोक्ता नव कायपंचकवधप्रक्षेपात्रयोद- श, पहलां च कायानां पंचकसंयोगे षडिति कायस्थाने षट् स्थाप्यते. ततः प्राग्वघ्नंगाश्चतुरशीतिशतानि ( 1100) यदि वा कायचतुष्टयवधन्नयप्रक्षेपात्रयोदश, तत्र कायस्थाने पंचदश ॥ 40 ॥ Page #39 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं स्थापनीयाः, इति प्रागिव नंगानामेकविंशतिसहस्राणि (21000 ) एवं कायचतुष्टयवधजु- गुप्साप्रपेऽपि (1000) अथवा कायत्रयवधनयश्2अगप्साप्रपे त्रयोदश. तत्र कायस्थाने टीका विंशतिरवस्थाप्यते, प्राग्वनंगा अष्टाविंशतिसहस्राणि ( 20000 ) सर्वसंख्यया tryodshbNdhhe॥41|| तुनंगा अष्टसप्ततिसहस्राणि चत्वारि शतानि (77400 ) नक्तास्त्रयोदशबंधदेतवः ॥ अथ चतुर्दशबंधदेतवः कथ्यते-त एव पूर्वोक्ता नव कायषट्कवधप्रक्षेपाच्चतुर्दश, तत्र षमां कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकः स्थाप्यते. ततः प्राग्वदंकगुणने नंगाश्चतुर्दशशतानि ( 1400 ) अश्रवा कायपंचकवधत्तयप्रदेपाचतुर्दश, तत्र कायस्थाने षट् स्थाप्यंते, परमां च पंचकसंयोगे नंगषट्कस्यैव प्राप्यमाणत्वात्, ततः प्राप्यते प्राग्वनंगानां चतुरशीतिशतानि ( 1400 ) एवं कायपंचकवधजुगुप्साप्रक्षेपेऽपि ( 1100 ) यदिवा काय चतुष्टयवधनयजुगुप्साप्रपाच्चतुर्दश, नवरमत्रकायस्थाने पंचदश स्थाप्यते, परमां चतुष्कसं- भी योगे नंगपंचदशकस्य सन्यमानत्वात्. ततः प्राग्वदंकतामने नंगा एकविंशतिसहस्राणि (2 1000 ) सर्वमीलने चतुर्दशबंधदेतुनंगानामेकोनचत्वारिंशत्सहस्राणि he zate ( 3e200 ) // 1 // 51 Page #40 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 2 ॥ नक्ताश्चतुर्दशबंधदेतवः ॥ इदानीं पंचदशबंधहेतवः प्रदश्य ते-तएव पूर्वोक्ता नव कायषट्कवधन्नयप्रदेपात्पंचद. OM श. अत्र कायस्थाने एकः स्थाप्यते, षस्मां षट्कसंयोगे एकस्यैव नंगस्य प्राप्यमाणत्वात्. त तः प्राग्वदंकानामन्यासे लब्धानि नंगानां चतुर्दशशतानि (1400 ) एवं कायषट्रकवधजुगु. प्साप्रपेऽपि (1400 ) यदिवा कायपंचकवधनयजुगुप्साप्रतेपे पंचदश. नवरमत्र कायस्था. ने षट् स्थाप्यते, कारणं प्रागेवाऽनेकश नक्तं. ततः प्राग्वदंकानां गुणने लब्धानि नंगानां च तुरशीतिशतानि ( G400 ) सर्वसंकलने पंचदशबंधहेतुनंगा एकादशसहस्राणि शतक्ष्यं (1 1200 ) नक्ताः पंचदाबंधहेतवः ॥ षोडशबंधहेतब इमे-तएव पूर्वोक्ता नव कायषट्कवनयजुगुप्साप्रक्षेपे षोमश, तत्र प्रागुक्तकमेण नंगाश्चतुर्दशशतानि (1400 ) सर्वसंख्यया अविरतसम्यग्दृष्टौ नंगास्त्रीणि ल- काणि पिंचाशत्सहस्राणि अष्टौ शतानि ( 35200 ) नक्ता अविरतसम्यग्दृष्टिबंधहेतवः । / संप्रति देशविरते अष्टादयश्चतुर्दशपर्यंता बंधहेतवः स्थाप्यते-तत्र देशविरते कायवधाः ॥ 40 ॥ LE Page #41 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 403 ॥ पंच, पष्टस्य सकायत्रधस्य प्रत्याख्यातत्वात् योगाश्चैकादश कार्मणौदारिक मिश्राहारक6इकानामसंज्ञवात् जघन्यपदजाविनश्वाष्टौ बंधदेतव इमे पंचानां कायवधानामन्यतम एकः कायवधः, पंचानामिंदियाऽसंयमानामन्यतम एक इंडियाऽसंयमः इयेओर्युगलयोरेकमन्यतरयुगलं, त्रयाणां वेदानामेकोऽन्यतमो वेदः, अप्रत्याख्यान कषायाणामत्रोदया नावात् प्रत्याख्यानावरणसंज्वलनसंज्ञौ द्वावन्यतमौ क्रोधादिकौ, एकादशानां योगानामेकोऽन्यतमो योगः, पंचानां कायानामेककसंयोगे जंगाः पंच प्राप्यंते, इति कायस्थाने पंच स्थाप्यंते, पंचशियाष्मस्थाने, हौ युगलस्थाने, त्रयो वेदस्थाने, चत्वारः कषायस्थाने, एकादश योगस्थाने, स्थापना- = = तत्र कायवधपंचकं प्रत्येकं पंचसु इंडियाऽसंयमेषु संज्ञवतीति तेन पंच गुण्यंते, जाता पंचविंशतिः ( 25 ) सा युगल के प्रत्येकमवाप्यते इति - या गुण्य, जाता पंचागत् (50) तया वेदत्रिकं गुण्यते, लब्धं साईशतं ( 150 ) तदपि प्रत्येकं करायचतुष्टये प्राप्यते इति तेन चतुष्को गुण्यते, जातानि षट् शतानि ( 6 10 ) तानि च प्रत्येकमेकादशसु योगेषु संभवतीति तैरेकादश गुण्यंते, जातानि षट्षष्टिश P भाग 1 ॥ 403 ॥ Page #42 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 404 ॥ तानि ( 6600 ) एतावतोऽष्टबंध देतवः ॥ संप्रति नवबंधदेतव नृच्यंते --त एवाष्टौ कायश्यवध प्रक्षेपान्नव, पंचानां च कायानां विकसंयोगे गंगा दश, ततः कायस्थाने दश स्थाप्यते, तत्र प्राग्वदंकानां गुणने जातानि त्रयोदशसहस्राणि शतयाधिकानि ( 13200 ) अथवा जयप्रक्षेपान्नाव, तत्र कायस्थाने पंचैव स्थाप्यते इति प्राग्वगानां षट्षष्टिशतानि ( 6600 ) एवं जुगुप्साप्रकेपेऽपि ( 6600 ) सास्पि नवबंध हेतुजंगाः षड्विंशतिसहस्राणि चतुःशताधिकानि ( 26400 ) गता नवबंध देतवः अथ दशबंधहेतवः ख्याप्यते--त एव पूर्वोक्ता अष्टौ कायत्रयवधप्रदेपादश, पंचानां च कायानां त्रिसंयोगे गंगा दोति तत्र कायस्थाने दश' स्थाप्यते ततः प्राग्वदंकगुणने लब्धा गंगास्त्रयोदशसहस्राणि शतद्वयाभ्यधिकानि ( 13200 ) अथवा काययवधजयप्रक्षेपादा, अत्रापि कायवधस्थाने दश स्थाप्यंते, पचानां विकसंयोगे जंगदशकस्य प्राप्यमाणत्वात् तप्राग्वकगुणने जंगास्त्रयोदशसहस्राणि शतयाधिकानि ( 13200 ) एवं कायध्यवधजुगुप्साप्रकेपेऽपि ( 13200 ) यदि वा जयजुगुप्साप्रपाद्दश, तत्र कायस्थाने पंचैव स्थाप्यंते, भाग 2 ॥ 44 ॥ Page #43 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 405 ॥ इति प्राग्वदकगुराने जंगानां पटूषष्टिशतानि ( 6600 ) सर्वमीलने दशबंध हेतुजंगाः पटूचत्वारिंशत्सहस्राणि शतध्याधिकानि ( 46200 ) गता दशवैध हेतवः ॥ अथैकादशबंधहेतवः कथ्यते--त एव पूर्वोक्ता अष्टौ कायचतुष्टयवधप्रक्षेपादेकादश, अत्र कायस्थाने पंच प्राप्यंते, पंचानां चतुष्कसंयोगे जंगपंचकस्यैव प्राप्यमाणत्वात् ततः प्रावने जंगा: दूषष्टिशतानि ( 6600 ) अथवा कायत्रयवधजयप्रक्षेपादेकादश, अत्र का - स्थाने दश स्थाप्यते, ततः प्राग्वनंगास्त्रयोदशसहस्राणि शतद्वयाञ्यधिकानि ( 13200 ) एवं कायत्रयवधजुगुप्साप्रक्षेपेऽपि ( 13200 ) अथवा काययवधनयजुगुप्तोपादाने एकादश, तत्रापि कायस्थाने दशैव स्थाप्यते इति गंगास्त्रयोदशसहस्राणि दे शते ( 13200 ) सपूर्व संख्ययैकादश बंध हे तुजंगाः षट्चत्वारिंशत्सहस्राणि शतश्याभ्यधिकानि ( 46200 ) नक्ता एकादशबंध हेतवः ॥ संप्रति द्वादशवंध देतवोऽनिधीयते--त एवाष्टौ पूर्वोक्ताः कायपंचकवधग्रहणे द्वादश, तत्र कायस्थाने एकः स्थाप्यते, पंचानां पंचकसंयोगे एकस्यैव जंगस्याऽवाप्यमानत्वात् ततः भाग 1 ॥ 405 ॥ Page #44 -------------------------------------------------------------------------- ________________ __ पंचसं प्राग्वदंकानामन्यासे नंगानां त्रयोदशशतानि विंशत्यत्तराणि (1320) यदिवा कायचतुष्टयव- नाग 2 धनयप्रपाद्वादश, अत्र कायस्थाने नंगाः पंच स्थाप्यंते, ते पंचानां चतुष्कसंयोगे नंगपंच-1 टीका - कस्य संनवात्. ततः प्रागिवांकानामन्यासे जातानि नंगानां षट्क्षष्टिशतानि ( 6600 ) एवं ॥ 406 ॥ कायचतुष्टयवधजुगुप्साप्रपेऽपि ( 6600 ) अथवा कायत्रयवधजुगुप्सानयप्रदेपे हादश, ta2त्र कायस्थाने दश स्थाप्यते, पंचानां त्रिकसंयोगे नंगदशकलानातू, ततोऽत्र नंगास्त्रयोदशस हस्राणि शतक्ष्यान्यधिकानि ( 13200 ) सर्वमीलने हादशहेतुनंगाः सप्तविंशतिसहस्राणि Ka सप्तशतानि विंशत्यधिकानि ( 27720) गता हादशबंधहेतवः ॥ अथ त्रयोदशबंधहेतवः प्रकाश्यते-त एव पूर्वोक्ता अष्टौ कायपंचकवधन्नयप्रक्षेपात्रयोदश, अत्र कायस्थाने एकः स्थाप्यते, पंचानां पंचकसंयोगे एकस्यैव नंगस्य नावात्, ततः प्राग्वजंगास्त्रयोदशशतानि विंशत्यधिकानि (1320) एवं कायपंचकवधजुगुप्साप्रपेऽपि ॥ 40 (1320) यदि वा कायचतुष्टयवधनयजुगुप्सोपादाने त्रयोदश, तत्र कायस्थाने पंच स्थाप्यंते, ततो लब्धानि नंगकानां षट्षष्टिशतानि ( 6600 ) सर्वसंख्यया त्रयोदशहेतुनंगा Ei ॥ Page #45 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 नवतिशतानि चत्वारिंशदधिकानि ( एश्व0 ) gtaastryodshbNdhhetvH|| ही अधुना चतुर्दशबंधहेतवो विनाव्यते-त एव पूर्वोक्ता अष्टौ कायपंचकवधनयजुगुप्सा - प्रक्षेपाच्चतुर्दश, तत्र कायस्थाने एकः स्थाप्यते, ततः प्राग्वदंकगुणने नंगास्त्रयोदशशतानि विं. ॥ 40 ॥ शत्युत्नराणि (1320) सर्वसंख्यया देशविरतबंधहेतुनंगा लदं त्रिषष्टिसहस्राणि षट्शतानि अशीत्यधिकानि (163670) नक्ता देशविरतबंधहेतवः ॥ 12 ॥ संप्रति प्रमत्ते पंचादयःस. प्तपर्यंता वक्तव्यास्तत्र योगविषये प्रमत्ताऽप्रमत्तयोर्विशेषमाह ॥ मूलम् ॥--दोरूवान्नि पमत्ते । चयाहि एकं तु अप्पममि ॥ जं छिवेयनदए । आहारगमीसगा नहि ॥ 13 ॥ व्याख्या-हापि पूर्वगाथातो वेदाहतानां निजकयोगाना मित्यनुवर्तते, ततोऽयं पदानां समन्वयः-प्रमत्तसंयते अप्रमत्तसंयते च प्रथमतो वेदैनिजकया योगान गुणयेत्, गुणयित्वा च तन्मध्यात्प्रमत्ने प्रमत्तसंयते के रूपे त्यज ? अप्रमत्तसंयते पु. * नरेकं रूपं; कस्मादिति चेदत आह-यत् यस्मात्कारणात् स्त्रीवेदोदये आहारकमिश्रको न स्तः, स्त्रीणां चतुर्दशपूर्वाधिगमसंन्नवाऽनावात् आहारकछिकाऽसंनवः, चतुर्दशपूर्वाधिगमो'. ॥ 40 ॥ For Private 8 Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ नाग 2 पि कस्मान्न नवतीति चेकुच्यते-स्त्रीणां दृष्टिवादाऽध्ययनप्रतिषेधात्. नक्तं च-तुवा गार- वबहुला । चलिंदिया उब्बला य धिईए ॥ श्य अश्सेसनयणा । नयावानन नो जीणं ॥ 1 ॥ टीका व ततः प्रमत्ते वेदाहतेच्यो निजकयोगेन्य आहारकाहारकमिश्ररूपौ धौ योगावपनीयेते. ॥ 40 ॥ अप्रमत्ते त्वेक आहारककाययोगः, प्रमत्तसंयते च जघन्यपदेऽमी पंचबंधदेतवस्तद्यथा-5. र योर्युगलयोरन्यतरागलं, त्रयाणां वेदनामन्यतमो वेदः, चतुर्णा संज्वलनानामकतमः क्रोधादिकः, कार्मणौदारिकमिश्ररहितानां शेषाणां त्रयोदशयोगानामन्यतम एको योगः, इद मिथ्यात्वाऽविर तिनेदाः सर्वश्रापि न संन्नवंति, सर्वसावद्ययोगेन्यो विरतत्वात्. ततस्तत एकोऽपि बंधहेतुर्नोपपद्यते. शहापि प्रश्रमतो वेदाः स्थापनीयाः, तत्स्थाने च त्रयः स्थाप्यंते, तद नंतरं योगस्थाने त्रयोदश, ततो युगलस्थाने हौ, तदनंतरं कषायस्थाने चत्वारः, स्थापना- चं व्यवस्थापितानामंकानां गुणनं, एवं त्रिनिर्वेदैस्त्रयोदशयोगान् गुणयेत्, जाता एकोनचत्वारिंशत्, ततस्तस्या रूपध्यमपनयेत, स्थिताः शेषाः सप्तत्रिंशत्, तया yu4 गलक्षिकं गुण्यते, जाता चतुःसप्ततिः ( 38 ) सा प्रत्येकमेकैकस्मिन कषाये प्राप्यते; इति ॥ 4 ॥ Page #47 -------------------------------------------------------------------------- ________________ ___पंचसं नाग 2 टीका ॥ तया चत्वारो गुण्यंते, जातं घालवतं शतक्ष्यं (256) एतावंतः प्रमत्तसंयते पंचबंधहेतुनंगाः. अथ षड् बंधहेतव नच्यते-त एव पूर्वोक्ताः पंच, नयप्रक्षेपात् पम्, तत्रापि त एव नंगाः षष्मवतिशतक्ष्यप्रमाणाः ( 256) एवं जुगुप्साप्रपेऽपि ( 256 ) गताः षट्वंधहेतवः, अथ सप्तबंधहेतव नच्यते-त एव पूर्वोक्ताः पंच जयजुगुप्साप्रक्षेपात्सप्त, तत्रापि तए. व नंगाः ( e6 ) सर्वसंख्यया प्रमत्तसंयते बंधहेतुनंगा एकादशशतानि चतुरमीत्यधिकानि (114) अप्रमत्तसंयते पंचादयः सप्तपर्यंता बंधहेतवः, तत्र पंच श्मे-त्रयाणां वेदानामन्यतमो वेदः, कार्मणौदारिकमिश्रवैक्रियमिश्राहारकमिश्ररहितानां शेषाणामेकादशानां योगा* नामन्यतमो योगः, क्ष्योयुगलयोरन्यतरद् युगलं, चतुर्णा क्रोधादीनामेकोऽन्यतमः क्रोधादि कः, वेदस्थाने च त्रयः स्थाप्यते, योगस्थाने एकादश, युगलस्थाने औ, कषायस्थाने चत्वारः, अंकस्थापना-र्र्र्र् अत्र प्रथमतो वेदइओगा गुण्यंते, जातास्त्रयस्त्रिंशत, ततः स्त्री वेदोदये आहारकयोगो न घटते, इति तस्या एकरूपमपनीयते, जाता हात्रिंशत, सा प्रत्येक - युगले प्राप्यते, इति तया हिको गुण्यते, जाता चतुःषष्टिः, सापि प्रत्येकं कषाये संन्नवतीति ॥ 4 ॥ पर Page #48 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं तया चतुष्को गुण्यते, जातं षट्पंचाशदधिकं शतघ्यं ( 256 ) इयंतोऽप्रमत्तसंयते पंचबंध हेतुनंगाः ॥ त एव पंच नयेन सह षट्, तत्रापि त एव नंगाः ( 256) अश्रवा जुगुप्साप्रटीका केपे षट्, तत्रापि तएव नंगाः ( 256 ) सर्वमीलने षट् बंधहेतुनंगाः पंचशतानि haadsho॥10॥ तराणि (512) त एव पंच जुगुप्सानयप्रदेपे सप्त, तत्रापि तएव षट्पंचाशदधिकशतछ यप्रमाणा नंगाः ( 256) सर्वसंख्यया अप्रमत्तसंयते बंधदेतुनंगा दशशतानि चतुर्विशत्य धिकानि. ( 1025) नुक्ता अप्र्म्त्त्ब्ण्ध्हेत्व्ः॥ णो संप्रत्यपूर्वकरणबंधहेतवोऽनिधीयते-अपूर्वकरणे योगा नव, वैक्रियाहारकयोरपि तत्रा- संजवात्. जघन्यपदे चामी बंधहेतवः-त्रयाणां वेदानामन्यतमो वेदः, नवानां योगानाम न्यतम एको योगः, योर्युगलयोरन्यतरयुगलं, चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादि1 कः. वेदस्थाने त्रयः स्थाप्यते, योगस्थाने नव, युगलस्थाने दौ, कषायस्थाने चत्वारः, स्थाप- ना-मोरे तत्र वेदत्रिकेण योगनवकं गुण्यते, जाता सप्तविंशतिः, तया युगल. किं गुण्यते, जाता चतुःपंचाशत् (54) तया कषायचतुष्टयं गुण्यते, जाते के शते षो ॥ 10 ॥ Page #49 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 411 ॥ मशोत्तरे (16) एतावतोऽपूर्वकरणे पंच बंधहेतुनंगाः ॥ त एव पंचन्नयप्रदेपात् षट्, त- - त्रापि तावंत एव नंगाः ( 216) अथवा जुगुप्साप्रक्षेपात् षट्, तत्रापि पूर्वोक्तसंख्याका ए व नंगाः (16) एकत्रमीलने षट्बंधहेतुनंगाश्चत्वारि शतानि धात्रिंशदधिकानि ( 532) ॥ तएव पंच जयजुगुप्साप्रदेपे सप्त, तत्रापि तएव षोमशोत्तरतिशतसंख्या नंगाः (16) सर्वसंख्यया अपूर्वकरणे बंधहेतुनंगा अष्टौ शतानि चतुःषष्टाधिकानि (65) नक्ता अपूकरणे बंधहेतवः ॥ संप्रत्यनिवृनिबादरबंधदेतवोऽनिधीयते तत्रानिवृत्निवादरे जघन्यपदे ही बंधहेतू, तौ चेमौ-चतुर्णी संज्वलनानामेकतमः क्रोधादिः, नवानां योगानामेकोऽन्यतमो योगः, तत्र चत्वारः कषाया योगनवकेन गुण्यंते, जाताः षट्त्रिंशत्, नत्कृष्टपदे त्रयो बंधदेतवः, तत्र हावनंतरोक्तावेव, तृतीयस्त्वन्यतमो वेदोऽनिवृत्तिवादरो हि यावदद्यापि पुरुषवेदसंज्वलनचतुष्टय- लक्षणप्रकृतिपंचकबंधकस्तावत्तस्य वेदोदयोऽप्यस्ति, ततस्तत्प्रतेपात्रयो बंधहेतवः, तत्र सैव पूर्वोक्ता पत्रिंशत् वेदत्रिकेन गुण्यते, जातमष्टोत्तरं शत, सर्वनंकलनेनाऽनिवृत्तिबादरे नंगा ॥ 11 ॥ Page #50 -------------------------------------------------------------------------- ________________ पंचसं टीका 12 ॥ चतुश्चत्वारिंशदधिकं शतं (144 ) सूदमसंपराये एक एव किट्टीकृतसंज्वलनलोनरूपः क- नाग 2 पायः, योगाश्चात्र संन्नविनो नव, ततो नंगा अपि नवैव. नपशांते योगा एव बंधहेतवस्ते च संन्नविनो नव, ततो नवानामेककालमेकोऽन्यतमो योगबंधहेतुरित्यत्रापि नंगा नव. एवं की. णमोहेऽपि (e) सयोगिकेवलिनि योगाः सप्त संन्नविन इति नंगाः सप्त. ॥ 13 ॥ संप्रति) र सर्वगुणस्थानगतबंधहेतुसंख्यामादर्शयति ॥ मूलम् ॥-svvgunngnngesu / विसेसहेकण एत्तिया संखा ॥ गयाललरकवासी । सहस्स सयसत्त सयरी य ॥ 15 ॥ व्याख्या-सर्वेष्वपि गुणस्थानकेषु विशेषदेतूनां युगपत्संनविदशादिसंख्य विशेषबंधहेतूनां सर्वनंगसंख्यामीलनेनैतावती नंगसंख्या, कियतीति चेदत आह-षट्चत्वारिंशजका ध्यशीतिसहस्राणि सप्तगतानि सप्तत्यधिकानि (4672770) तदेवमुक्ता गुणस्थानकेषु युगपत्कालनाविनो बंधहेततस्तेषां च नंगसंख्याः ॥ 14 ॥ सांप्रतं ॥ 1 ॥ जीवस्थानकेषु युगपनाविबंधहेतुसंख्याप्रतिपादनार्थमाह ॥मूल्म् ॥-सोल्स् बारस हेक । जहन्न नकोसया असन्नीणं ॥ चोदस बारस अप Page #51 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 / सनिणो सनिगुणगदिन ॥ 15 ॥ व्याख्या-असंझिनां संझिपंचेंश्यिरहितानां शेषाणां हादशानामपि जीवस्थानानां प्रत्येकं जघन्यपदे षोमशबंधहेतवः, नत्कर्षेणाष्टादश. इदं च टीका मिथ्यादृष्टिगुणस्थानकमधिकृत्योक्तं वेदितव्यं. सासादनगुणस्थानके तु बादरैकेंझ्यिआणामपर्या. 413 ॥ प्तानां जघन्यपदे पंचदशवंधहेतवो दृष्टव्याः, तथा संझिपंचेंडियस्याऽपर्याप्तस्य जघन्यपदे च तुर्दशबंधहेतवः, नत्कृष्टपदेऽष्टादश, यस्तु संझिपंचेंश्यिः पर्याप्तः स गुणगृहीतो गुणस्थानकग्रहणेन गृहीतः, पर्याप्तसंझिपंचेंझ्यिओ दि चतुर्दशगुणस्थानसंन्नवी, ततस्तकृहणेनैव स गृहीत इति न नूयो लण्यते. ॥ 15 ॥ सांप्रतमेतेष्वेव पर्याप्तसंझिपंचेंश्यिवर्जेषु त्रयोदशसु जीवस्थानेषु मिथ्यात्वाद्यवांतरन्नेदानां मध्ये योग्नेदः संन्नवति, तं विशेषतो निर्धारयितुकाम आद ॥ मूलम् ॥-मित्त्ण् एगं चिय । उक्कायवदो तिजोगसनिमि ॥ इंदियसंखा सुगमा । * असन्निविगलेसु दो जोगा ॥ 16 ॥ व्याख्या-त्रयोदशानामपि जीवानां मिथ्यात्वमेकमेवा- OMnAnogikaM संनवति, न शेषं, तोंकस्थापनायां मिथ्यात्वस्थाने एककः स्थापनीयः. तथा तेषामेव त्रयोदशानां जीवानां परमां कायानां वधः सर्वदैवाऽविशिष्टो, नैककछिका दिघातरूप ॥ 13 ॥ Page #52 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं ___टीका ॥ 14 ॥ तया नंगरूपाणां विषयः, षडपि कायान्प्रति सर्वदा तेषामविरतत्वात; यद्येवं तर्हि कथं प्राक् मिथ्यादृष्ट्यादिषु नंगप्ररूपणा कृता? तेषामपि तान्प्रति सर्वदैवाऽविरतत्वात्. नैष दोषः, संझिनो हि समनस्कास्ततस्तेषां क्वचित्कदाचित्कंचित्प्रति तीव्रतीव्रतरः परिणामविशेषो नवति, एवं च तेषां चेतनोपजायते-अयमेकः कायो घात्यः, श्मौ च औ घात्यौ, इमे त्रयो घात्याः, इत्यादि. ततस्तदपेक्षया षस्मां कायानामेककधिकादि संयोगतो नंगप्ररूपणा घटते. असंझिनस्तु सर्वानपि कायान्प्रति सर्वदैवाऽविशिष्टपरिणामा इति तेशमेक एव सदा षट्कायवधनंग इति कायस्थानेऽप्येककाः स्थाप्यते. तथा अपर्याप्तके संझिनि त्रय एव योगाः, कार्मणौदारिकमिश्रवैक्रियमिश्ररूपाः संनवंति, न शेषाः, ततोऽपर्याप्तसंझिपंचेंशियबंधहेतुल्नंगचिंतायां योगस्थाने त्रिकः स्थापनीयः, तथा त्रयोदशानामपि जीवस्थानानामिश्यिसं ख्या सुगमा सुप्रसीत्वात. तश्रादिर पंचेंडियाणां पंच, चतुरिंडियाणां चत्वारि, त्रीडियाणां त्रीणि, हझ्यिआणां हे, एकेंशियाणामेकं, अतस्तत्तजीवगतबंधहेतुनंगचिंतायामिंझ्यिआऽसंयमस्थाने तयातया संख्या स्थापनीया, ॥ 14 ॥ ऋ Page #53 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं तथा असंझिविकलेंशियाणां पर्याप्तानामपर्याप्तानां वा हौ योगी; तत्राऽपर्याप्तानां कार्म- ___टीका गौदारिकमिश्ररूपौ, पर्याप्तानामौदारिकाऽसत्याऽमृषान्नापारूपौ. ततस्तेषां बंधहेतुनंगचिंता यां योगस्थाने हिकः स्थापनीयः ॥ 16 ॥ संप्रत्येकेश्यिआणां योग्स्ण्न्व्माः॥15॥ ॥ मूलम् ॥-एव्ण् च अपजाणं । बायरसुहुमाण पज्जयाण पुणो ॥ तिन्नेक्काय्जोगा। सणि अपजे गुणतिन्नि ॥ 17 ॥ व्याख्या-एवं च एवमेव यथा असंझिविकलेंझ्यिआणां त. श्रेत्यर्थः, बादरसूक्ष्माणामेकेंझ्यिआणामपर्याप्तानां औ योगौ नवतः, तौ च कार्मणौदारिकमिश्री वेदितव्यौ. पर्याप्तानां बादरसूदमैकेंशियाणां पुनर्यथाक्रमं त्र्येककाययोगाः, औदारिकवै क्रियवैक्रियमिश्ररूपास्त्रयो योगाः, पर्याप्तबादरैकेंशियाणामौदारिकरूप एकः काययोगः, पर्यासप्तसूदमैझ्यिआणामिति नावः, ततो बंधहेतुन्नंगचिंतायां तनजीवस्थापनाऽपेकया तथातथा योगस्थाने अंकस्थापना कर्तव्या. तथा गुणस्थानकचिंतायां संझिनि अपर्याप्ते गुणा गुणस्था- नकानि त्रीणि मिथ्यादृष्टिसासादनाऽविरतिसम्यग्दृष्टिलक्षणानि संनवंति. ___एवं चेत्यत्र च शब्दस्याऽनुक्तस्याप्यर्थस्य संसूचनात् बादरैकेंईंयविकलेंशियाऽसंझिपंचें ॥ 15 ॥ Page #54 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं येष्वपर्याप्तेषु 3 3 मिथ्यादृष्टिसासादनलकणे गुणस्थानके; सूदमैकेंहियेषु पर्याप्ताऽपर्या- तेषु बादरैकैदियविकलेंशियाऽसंझिपंचेंईयेषु पर्याप्तेषु मिथ्यादृष्टिरूपमेकं गुणस्थानकमित्यव गंतव्यं. इह यदा सासादनगुणस्थानं तदा जघन्यतः पंचदशैव बंधहेतवो, मिथ्यात्वाऽजावा॥16॥ t. योगचिंतायां तु धावेव कार्मणौदारिकमिश्ररूपौ योगी, यतः सासादनन्नावः संझिशेषा असणां जीवानामपर्याप्तावस्थायामेव, न शेषकालं, अपर्याप्तावस्थायां चाऽपर्याप्तसंझिव्यतिरिभक्तानां शेषाणां हावेव पूर्वोक्तौ योगौ, अपर्याप्तेतु संझिनि कार्मणौदारिकमिश्रवैक्रियमिश्ररू पास्त्रयो योगाः प्रागेवोक्ताः. पाह-ननु सासादननावेऽपि शेषपर्याप्तिनिरपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिककाययोगो लभ्यते, इति वादरैकेंशियविकलेंडियाऽसंझिपंचेंशियाणां सासादनगुणस्थानके त्रयो योगाः किं न प्रोच्यते ? तदयुक्तं, शरीरपर्याप्तिसमाप्तिवेलायां सासादनत्वायोगातू, सासादनत्वं हि पावलिकामात्रं, शरीरपर्याप्त्या तु पर्याप्तान- त्यंतच्दन, ततः शरीरपर्याप्तेरागपि सासादनन्नावोऽपगवतीति सासादनन्नावे हवेव 1 यथोक्तौ योगौ, मिथ्यादृष्टिगुणस्थानके पुनर्यावन्नाद्यापि शरीरपर्याप्तिः समर्थिता नवति, ॥ 16 ॥ Page #55 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 417 ॥ तावद् द्वावेव कार्मणौदारिकमिश्ररूपौ योगौ, शरीरपर्याप्तरूर्ध्वं त्वौदारिककाययोग इति त्रयो योगाः ॥ 17 ॥ तथा चाद ॥ मूलम् ॥ - नरले तिन्नि बएदं । सरीरपत्तयाण मित्राणं ॥ सविनयं सन्निस्ल । सम्ममिचस्स वा पंच ॥ 18 ॥ व्याख्या - मां सूक्ष्म बादरे के दिय छित्रिचतुरसं piMceMdiyAeffort टिन शेषपर्याप्तिनिरपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिकेण सह त्रयो योगा जवंति, तेनामीषामपर्याप्तानां मिथ्यादृष्टिगुणस्थानकमधिकृत्य बंधहेतुजंगचिंतायां योगस्थानक स्थापनायां त्रयः स्थापनीयाः, तथा संझिनोऽपर्याप्तस्य मिथ्यादृष्टेः सम्यग् - दृष्टेर्वा शरीरपर्याप्तेरर्वाक् पूर्वोक्ता एव कार्मसौदारिक मिश्रवै क्रियमिश्ररूपास्त्रयो योगाः, शरीरपर्याप्तेरूर्ध्वं तु देवनारकापेक्षया वैक्रियस्य, तिर्यग्मनुष्यापेक्षया श्रदारिकस्य संजवात्, सवैक्रियेण वैक्रियसहितेनौदारिकेण युक्ताः पूर्वोक्तास्त्रयो योगाः पंच जवंति, तेन संज्ञिनोऽपर्या - तावस्थायां सम्यग्दृष्टित्वं, मिथ्यादृष्टिं चाधिकृत्य बंधहेतुजंगचिंतायां योगस्थाने पंच स्थापनीयाः, इह प्राकू संज्ञिनोऽपर्याप्तस्य जघन्यपदे चतुर्दशबंधहेतव नक्ताः, नत्कर्षपदेऽष्टादश, 43 नाग 2 ॥ 427 ॥ Page #56 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं ते संप्रति नाव्यते. तत्र प्रश्रमतो जघन्यपदे चतुर्दशबंधदेतवः सम्यग्दृष्टेः, ते चामी-षट्का- - यवधः, पंचानामिश्यिआऽसंयमानामेकोऽन्यतम इंडियाऽसंयमः, क्ष्योर्युगल योरन्यतरद् युगलं, टीका त्रयाणां वेदानामन्यतमो वेदः, अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनसंज्ञानां क्रोधादी॥1॥ नां कपायाणामन्यतमत्क्रोधादित्रिकं, योगाश्चेद संन्नविनः पंच, 'सविनवेणं सनिस्स सम्म2 मिस्स वा पंचेति वचनात् ' ततः पंचानां योगानामन्यतमो योगः, अंकस्थापनायां काय स्थाने एकः, पर्याप्तसंझिव्यतिरिक्तानां शेषाणां सदैव षट्कायवधरूपस्य एकस्य नंगस्य नावात. वेदस्थाने त्रयः स्थाप्यंते, योगस्थाने पंच, इंडियाऽसंयमस्थाने पंच, युगलस्थाने हे, क पायस्थाने चत्वारः. स्थापना- रम् - अमीषां चांकानां गुणनमेवं- वेदत्रयेण योगा गुण्यंते, जाताः पंचदश, तेभ्यः 'चत्तारि अविरएवय ' इत्यादिवचनप्रामाण्याञ्चत्वारि रूपाण्यपनीयंते, जाता एकादश, तैरिंडियाऽसंयमपंचकं गुण्यते, जाता पंचपंचाशत् (55) तया युगलकिं गुण्यते जातं दशोत्तरं शतं ( 110 ) तेन कषायचतुष्टयगुणनाजातानि चत्वारिंशदधिकानि चत्वारि शतानि (40) एतावंतः संझिनोऽपर्याप्त ॥ 10 ॥ Page #57 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 41 ॥ स्य सम्यग्दृष्टेश्चतुर्दशबंधहेतुजंगाः त एवाऽनंतरोक्ताश्चतुर्दश जयजुगुप्साप्रकेपात् षोमश, त त्रापि त एव जंगा: ( 440 ) सर्व संख्यया अविरतसम्यग्दृष्टेः संझिनो पर्याप्तस्य बंधहेतु , सप्तदशशतानि षष्ट्यधिकानि ( 1760 ) / सासादनसम्यग्दृष्टेरपर्याप्त संज्ञिनो योगाः कार्मणौदारिकमिश्रवैक्रियमिश्ररूपास्त्रयः, जघन्यपदे नास्य बंधहेतवः पंचदश, अनंतानुबंधप्रक्षेपात्, तत्र वेदत्रिकेण योगास्त्रयो गुण्यंते, जाता नव, ततः सासायां निरूं चय 5त्यादिवचनप्रामाण्यादेकं रूपं तेभ्योऽपनीयते, स्थिताः शेषा अष्टौ तैरिंडियाऽसंयमपंचकं गुएयते, जाता चत्वारिंशत्, तया युगलद्विकं गुण्यते, जाता श्रशीतिः, तया कषायचतुष्टयगुणने जातानि त्रीणि शतानि विंशत्यधिकानि ( 320 ) एतावंतः सासादनस्य संझिनो पर्याप्तस्य पंचदशहेतुजंगाः ॥ तएव पंचदश जयप्रक्षेपात्योमश, तत्रापि त एव जंगा: ( 320 ) एवं जुगुप्साप्रकेपेऽपि ( 320 ) जयप्रक्षेपे सप्तदश, तत्रापि त एव गाः ( 320 ) सर्वेऽप्येकत्र मीलिताः सासादनाऽपर्याप्तसंज्ञिनो बंध देतुजंगा द्वादशशतान्यशीत्यधिकानि ( 1200 ) मिध्यादृष्टेः सं नाग 2 ॥ 415 ॥ Page #58 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 40 ॥ झिनोऽपर्याप्तस्य जघन्यपदे बंधहेतवः षोमश मिथ्यात्वप्रकपात, अत्र योगाः पंच सविन- वेणं सनिस्स सम्ममिस्स वा पंचेति' वचनप्रामाण्यात्. अत एवमंकगुणना-वेदत्रिकेण योगाः पंचगुण्यंते, जाताः पंचदश, तैरिश्यिआऽसंयमपंचकगुणनाजाता पंचसप्ततिः (75) तया युगलकिं ताड्यते, लब्धं साई शतं (150) तेनापि कषायचतुष्कगुणनाजातानि षट्शतानि (600 ) एतावंतो मिथ्यादृष्टेः संझिनोऽपर्याप्तस्य षोमशबंधहेतुनंगा, तएव षोडश नयप्रदेपात्सप्तदश, तत्रापि तएव नंगाः (60) एवं जुगुप्साप्रपेऽपि ( 600 ) तथा तएव षोडशोन्नयप्रदेपादष्टादश, तत्रापि तएव नंगाः (600) सर्वेऽप्येकत्र मीलिताश्चतुर्विशतिशतानि (2400 ) गुणस्थानत्रयन्नाविनः सर्वेऽपि मीलिताः संझिनोऽपर्याप्तस्य बंधहेतुनंगाश्चत्वारिंशदधिकानि चतुःपंचाशचतानि ( 540 ) ॥ तथा असंझिपंचेंशियस्याऽपर्याप्तस्य सासादनस्य जघन्यतः पंचदशबंधहेतवस्तद्यथाषट्कायवधः, पंचानामिडियाऽसंयमानामेकोऽन्यतम इंडियाऽसंयमः, योर्युगलयोरन्यतरागलं, त्रयाणां वेदानामन्यतमो वेदः, अनंतानुबंध्यादीनां कषायाणामन्यतमं क्रोधादिचतुष्टयं, ॥ 2 ॥ Page #59 -------------------------------------------------------------------------- ________________ नाग 3 पंचसं - टीका ॥ 41 ॥ थे कार्मणौदारिकमियोर्योगयोरन्यतरो योगः, अत्र प्राग्वदंकानां गुणने नंगानां शते चत्वा- रिंशदधिके (20) त एव पंचदशन्नयप्रक्षेपात्षोडश, तत्रापि त एव नंगाः (340 ) एवं - जुगुप्साप्रकेपेऽपि ( 240 ) नन्नयप्रकपात्सप्तदश, तत्रापि नंगास्तावंतः (140) सर्वसंख्यया असंडिपंचेंडियस्य सासादनस्य बंधतनंगा नवशतानि षष्टयधिकानि (060) मिथ्याटेरसंझिपंचेंश्यिस्याऽपर्याप्तस्य जघन्यपदे षोमश बंधहेतवो, मिथ्यात्वप्रक्षेपानत्र योगास्त्रयः, ततः प्राग्वदंकानां गुणने जातानि नंगानां त्रीणि शतानि षष्ट्यधिकानि ( 360 ) त एवानं. तरोक्ताः षोमश नयप्रदेपात्सप्तदश, तत्रापि त एव नंगाः ( 360 ) एवं जुगुप्साप्रदेपेऽपि ( 360 ) उन्नयप्रपादष्टादश, तत्रापि नंगास्त एव ( 360 ) सर्वसंख्यया असंझिपंचेंश्यिस्य मिथ्यादृष्टेबंधहेतुनंगाश्चत्वारिंशदधिकानि चतुर्दशशतानि (1540) गुणस्थानकध्येऽपि सर्वसंख्यया अपर्याप्ताऽसंझिपंचेंश्यिस्य बंधहेतुनंगाश्चतुर्विंशतिशतानि ( 2500 ) पर्याप्तस्याऽमंझिपंचेंशियस्य जघन्यपदे पोमश बंधदेतवस्तद्यथा मिथ्यात्वं, षट्कायवधः, पंचानामिडियाऽसंयमानामन्यतम एकेडियाऽसंयमः, छ्योर्युग ॥ 41 ॥ Page #60 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 422 ॥ लयोरन्यतरद्युगलं, अनंतानुबंधिक्रोधादीनामन्यतमत्कोघादिचतुष्टयं त्रयाणां वेदानामन्यतमो वेदः, छ्योरौदारिकाऽसत्याऽमृषारूपयेओरुनयोर्योगयोरन्यतरो योगः, अत्र प्राग्वदकानां गुणने जंगाश्वत्वारिंशदधिकं शतश्यं ( 240 ) त एव पोमश जयप्रक्षेपात्सप्तदश, तत्रापि तएव नं (240) एवं जुगुप्साप्रक्षेपेऽपि ( 224 ) त एव पोमशोजयप्रपादष्टादश, तत्रापि तएव गाः (240 ) सर्व संख्यया पर्याप्ताऽसंशिपंचेंद्रियस्य बंधहेतुजंगा नवशतानि षष्टयधिकानि (960) तथा चतुरिंश्यिस्याऽपर्याप्तस्य सासादनस्य जधन्यपदे पंचदशदेतवस्तद्यथा पड्कायवधः, चतुर्णामिंदियाऽसंयमानामेको ऽन्यतमोऽसंयमः इयेओर्युगलयोरन्यतरयुगलं, इह संझिपंचेंयिव्यतिरिक्ताः शेषाः सर्वेऽपि संसारिलो जीवाः परमार्थनपुंसकाः, केवलमसंज्ञिपंचेंशियाः स्त्रीपुंसलिंगाकारमात्रमधिकृत्य स्त्रीवेदे पुंवेदे च प्राप्यंते, इति तत्र त्रयो वेदाः परिगृहीताः, चतुरिंडियादीनां पुनर्बाह्यस्त्रीपुंसलिंगाकारमात्रमपि न विद्यते, तत इद नपुंसकवेद एव दृष्टव्यः, अनंतानुबंधिक्रोधादीनामन्यतमत्क्रोधादिचतुष्टयं, कार्मणइअउदारिकमिश्रयोर्योगयोरन्यतरो योगः, अंकस्थापनायां कायस्थाने एकः स्थाप्यते, बटुकायवधरूपस्यैक नाग 2 ॥ 432 ॥ Page #61 -------------------------------------------------------------------------- ________________ पंचसं ॥ 523 ॥ स्य नंगस्य सदैव नावात्. इंडियाऽसंयमस्याने चत्वारः, युगलस्थाने हिका, वेदस्याने एकः, कषायस्थाने चतुष्कः, योगस्थाने हौ, स्थापना-र्न् ~र्न् ~ अमीषां चांकांना गुणनमेवं चत्वार इंडियाऽसयमा एकैकस्मिन् युगले प्राप्यते इति तैयुगलं गुण्यते, जाता अष्टौ, तैः कषायचतुष्टयताडनाजाता क्षत्रिंशत, तया योगकिं गुण्यते, जाता चतुःषष्टिः (65) एतावतोऽपर्याप्तचतुरिंश्यिस्य सासादनस्य पंचदशबंधहेतुनंगाः, त एव पंचदश न. * यप्रकपात् षोमश, तत्रापि तएव नंगाः (65) अश्रवा जुगुप्साप्रतेपात् षोमश, तत्रापि त एव नंगाः (65) तथा तएव पंचदश नजयप्रक्षेपात्सप्तदश, तत्रापि तएव नंगाः (65) सर्वसंख्यया चतुरिंडियाऽपर्याप्तस्य सासादनस्य बंधहेतुनंगा शते षट्पंचाशदधिके (256) / मिथ्यादृष्टेरपर्याप्तचतुरिंश्यिस्य जघन्यपदे घोमश बंधहेतवो मिथ्यात्वप्रहपात्, योगाः कार्मगौदारिकमिश्रौदारिकरूपास्त्रयः, ततः प्राग्वदंकानां गुणने लब्धा नंगकानां परमवतिः (e) त एवाऽनंतरोक्ताः षोडश नयप्रक्षेपात्सप्तदश, तत्रापि त एव नंगाः (16) एवं जुगुप्साप्रोपेऽपि ( 16 ) नन्नयप्रदेपादृष्टादश, तत्रापि त एव नंगाः (16) सर्वेऽप्येकत्र ॥ 423 ॥ Page #62 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 424 ॥ मीलिताश्चतुरशीत्यधिकं शतत्रयं ( 384 ) गुणस्थानच्येऽपि सर्वसंख्यया अपर्याप्तचतुरिंधियस्य बंधहेतुजंगाः षट्शतानि चत्वारिंशदधिकानि ( 640 ) / पर्याप्त चतुरिंशियस्य जघन्यपदे पोश बंधहेतवः, तद्यथा - मिथ्यात्वं, षट्कायवधः, चतुर्णामिं दियाऽसंयमानामे को 5न्यतम इंडियाऽसंयमः, इयोर्युगलयोरन्यतरद्युगलं, अनंतानुबंधिक्रोधादीनामन्यतरत् क्रोधादिचतुष्टयं, नपुंसकवेदः, छ्योरौदादिकाऽसत्याऽमृषाज्ञाषारूपयोर्योग योरन्यतरो योगः अत्र प्रा. वर्दकानां गुणने जंगाचतुः ष्टिः ( 64 ) त एव पोमश जयप्रक्षेपात्सप्तदश, तत्रापि त एव जंगाः ( 64 ) अथवा जुगुप्साप्रकेपात्सप्तदश, तत्रापि तएव जंगा: ( 64 ) त एव षोडश नजयप्रकेपादष्टादश, तत्रापि तएव जंगा: ( 64 ) सर्वसंकलने पर्याप्तचतुरिंडियनंगा देशपंचाशदधिके ( 256 ) सर्वसंख्यया चतुरिंडियालां बंधदेतुजंगा अष्टौ शतानि सवयधिकानि ( 6 ) ॥ तथा त्रयस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पंचदश बंधदेतवः, ते च प्राग्वत्, नवरमत्र त्रयाणामिंडयाऽसंयमानामेकोऽन्यतम इति वक्तव्यं ततः प्राणिवांकानां गुणने जातां नाग 2 ॥ 424 ॥ Page #63 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं अष्टाचत्वारिंशत् (UG) एते त्रीझ्यिस्याऽपर्याप्तस्य सासादनस्य पंचदश बंधहेतुनंगाः, तएव पंचदश नयप्रकपात् षोडश, तत्रापि त एव नंगाः (47) एवं जुगुप्साप्रदेपेऽपि (47)न - यजुगुप्साप्रपात्सप्तदश, तत्रापि तएव नंगाः (47) सर्वेऽपि त्रीडियाऽपर्याप्तसासादनस्य ॥ 25 ॥ बंधहेतुनंगा एकत्र मीलिता निवत्यधिकं शतं (152) मिथ्यादृष्टेरपर्याप्तस्य त्रीशियस्य ज- घन्यपदे षोमश बंधदेतवो मिथ्यात्वप्रक्षेपात्. योगाश्चात्र कार्मणौदारिकमिश्रौदारिकरूपास्त्रयः * संन्नविनः, ततः प्राग्वदकगुणने जाता सिप्रतिः (72) एते मिथ्यादृष्टेस्त्रींडियाऽपर्याप्तस्य षोमशबंधहेतुनंगाः, त एव षोमश जयप्रक्षेपात्सप्तदशा, अत्रापि त एव नंगाः (72) a. श्रवा जुगुप्साप्रपे सप्तदश, तत्रापि त एव नंगाः (72) उन्नयप्रक्षेपादष्टादश, तत्रापि त एव नंगाः (72) सर्वेऽप्ये कत्र मीलिता शते अष्टाशीत्यधिके (27) गुणस्थानकयेऽप्यपर्याप्तत्रीशियस्य सर्वसंख्यया बंधहेतुनंगाश्चत्वारि शतानि अशीत्यधिकानि. (40) पर्याप्तत्रीशियस्य जघन्यपदे षोमश बंधहेतवः, ते च पर्याप्तचतुरिंख्यिस्येव वेदितव्याः, नवरं त्रयाणामिंझ्यिआऽसंयमानामेकोऽन्यतम इंडिया संयम किसानो तथैव. अत्र नंगा ॥ 45 ॥ 54 Page #64 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 अष्टाचत्वारिंशत् (47) त एव षोमश नयप्रदेपासप्तदश, तत्रापि त एव नंगाः (4) Ka एवं जुगुप्साप्रपेऽपि (47) नन्नयप्रदेपादष्टादश, तत्रापि त एव नंगाः (40) सर्वेऽपि टीका पर्याप्तवींश्यिबंधहेतुनंगा हिनवत्यधिकं आतं (152) सर्वसंख्यया त्रीशियाणां बंधहेतुनं. ॥ 46 ॥ गाः षट्शतानि हिसप्तत्यधिकानि ( 672) ॥ तथा हश्यिस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे बंधहेतवः पंचदश, ते च प्राग्वत, नवरमत्र च्योरिंडियाऽनंयमयोरेकोऽन्यतर इंडियाऽसंयम इति वक्तव्यं. ततः प्राग्वदंकानां गु. णने जाता घात्रिंशत् ( 32) एते हींश्यिस्याऽपर्याप्तस्य सासादनस्य पंचदश बंधहेतुनंगाः त एव पंचदश नयप्रदेपात्योमश, तत्रापि त एव नंगाः (32) अथवा जुगुप्साप्रपात् षो. डश, तत्रापि नंगास्तएव (31) नन्नयप्रदेपासप्तदश, तत्रापि तएव नंगाः (35) सर्व संकलनेन हीशियस्याऽपर्याप्तसासादनस्य बंधदेतुनंगा अष्टाविंशं शतं (12) मिथ्यादृष्टे- रपर्याप्तहींश्यिस्य जघन्यपदे षोमशबंधहेतवो मिथ्यात्वप्रपात, केवलमत्र योगानां कार्मगौदारिकमिश्रौदारिकरूपाणामेकोऽन्यतमो योग इति वक्तव्यं. ततः प्राग्वदंकगुणने जाता ॥ 46 ॥ Page #65 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 4 ॥ अटाचत्वारिंशत् ( 16 ) एतावतो मिथ्यादृष्टेडियाऽपर्याप्तस्य षोडशबंधहेतुनंगाः, नाग 3 त एव पोमा नयप्रक्षेपात्सप्तदश, अत्रापि नंगास्त एव (UG) एवं जुगुत्साप्रपेडपि ( 4 ) ननयप्रक्षेपादष्टादश, तत्रापि तएव नंगाः ( 16 ) सर्वेऽप्येकत्र मीलिता घिनवत्यधिकं शतं ( 152 ) गुणस्यानकक्ष्येऽपि हींश्यिआऽपर्याप्तस्य सर्वसंख्यया बंधहेतुनंगास्त्रीगि शतानि विंशत्यधिकानि ( 320 ) पर्याप्तहीश्यिस्य जघन्यपदे षोडशबंधहेतवः, ते चानंतरोक्ता एव; केवलमिद योरौदारिकाऽसत्याऽमृषारूपयोर्योगयोरन्यतरयोग इति वक्तव्यं. ततः प्राग्वदंकतामने लब्धा हात्रिंशत् (32) एते पर्याप्तझीश्यस्य षोडश बंधहेतुनंगाः, तएव पोमश जयप्रकपात्सप्तदश, तत्रापि तएव नंगाः (32) यदिवा जुगुप्साप्रपात्सप्तदश, तत्रापि तएव नंगाः (32) उन्नयप्रकपादष्टादश, तत्रापि त एव नंगाः (32) सर्वेऽपि पर्याप्तहीश्यिबंधहेतुनंगा अष्टाविंशं शतं (127) सर्वसंख्यया झीडियाणां बंधहेतुनं ॥ 4 ॥ गाश्चत्वारिशतान्याचत्वारिंशदधिकानि (180) ॥ तथा बादरस्यैकेंश्यिस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पंचदशबंधहेतवः, ते च प्राग्वत, न वरमक एव स्पर्श नेंश्यिआऽसंयमो की Page #66 -------------------------------------------------------------------------- ________________ पंचसं नाग 3 टीका ॥ 4 ॥ वक्तव्यः, ततः प्राग्वदंकानां मुणने जाताः षोडश, एतावंतः सासादनस्य बादरैकेंझ्यिस्य पं. चदश बंधहेतुनंगाः, त एवं पंचदश नयप्रकपात्षोश, तत्रापि त एव नंगाः (16) एवं जुगुप्साप्रपेऽपि (16) नन्नयप्रकपात्सप्तदश, तत्रापि तएव नंगाः (16) सर्वे मिलिता. श्चतुःषष्टिः (65) मिथ्यादृष्टेरपर्याप्तबादरैकेंश्यिस्य जघन्यपदे घोमश बंधहेतवो मिथ्यात्वप्रकपात, नवरमत्र कार्मणौदारिकमिश्रौदारिकाणामन्यतमो योग इति वक्तव्यं. ततः प्राग्वदंकगुणने जाता चतुर्विंशतिः (24) एते बादराऽपर्याप्तस्य मिश्यादृष्टेः षोझशबंधहेतुनंगाः, त एव षोडश जयप्रक्षेपात्सप्तदश, तत्रापि तएव नंगाः (25) यदि वा जुगुप्साप्रपात्सप्तदश, तत्रापि त एव नंगाः (24) नन्नयप्रदेपादष्टादश, तत्रापि त एव नंगाः (25 ) सर्वेऽपि समुदिताः षमवतिः ( e6) गुणस्थानकध्येऽपि बादरैकेंशियस्याऽपर्याप्तस्य सर्वसंख्यया बंधहेतुनंगाः षष्टयुनरं शतं (160 ) ॥ पर्याप्तबादरैकेंश्यिस्य जघन्यपदे षोडश बंध- देतवः, ते चानंतरोक्ता एव दृष्टव्याः, नवरमिह योग औदारिकवैक्रियवैक्रियमिश्राणामन्यतम एको वक्तव्यः, ततः प्राग्वदंकतामने जाता चतुर्विंशतिः (24) एते पर्याप्तबादरैकेंश्यि ॥ 42 ॥ Page #67 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं स्य षोमश बंधहेतुनंगाः । / र त एव षोडश नयप्रक्षेपात्सप्तदश, तत्रापि त एव नंगाः ( 25 ) यदिवा जुगुप्साप्रके पात्सप्तदश, तत्रापि तएव नंगाः (24) उन्नयप्रदेपादष्टादश, तत्रापि तएव नगाः (25) ॥shaa सर्वे समुदिताः परमवतिः (16) सर्वसंख्यया बादरैकेंझ्यिआणां बंधहेतुनंगा हे शते षट्पंचा शदधिके ( 256 ) तथा सूदमैकेश्यिस्याऽपर्याप्तस्य जघन्यपदे षोडशबंधहेतवः, ते च बा* दरैकेंशियस्येव वेदितव्याः, तत्र नंगाश्चतुर्विंशतिः (25) त एव पोमा नयप्रक्षेपात्सप्तद श, तत्रापि त एव नंगाः (24) एवं जुगुप्साप्रपेऽपि (25) नन्नयप्रदेपेणाऽष्टादश, तत्रापि त एव नंगाः (24) सर्वेऽप्येकत्र समुदिताः षणवतिः (16). पर्याप्तसूक्ष्मैकेश्यि स्य जघन्यपदे पोमश बंधदेतवः, ते चानंतरोक्ता एव, केवलमत्र योग औदारिकरूप एव वरक्तव्यः, अत्र नंगा अष्टौ (G) त एव षोमा जयप्रकपात्सप्तदश, तत्रापि त एवाष्टौ नंगाः (G) यदिवा जुगुप्साप्रपात्सप्तदश, तत्रापि त एव नंगाः (7)नयजुगुप्साप्रपादष्टादश, तत्रापि तएवाष्टो नंगाः, सर्वेऽपि मिलिता हात्रिंशत् (32) सर्व संख्यया सूदमैझ्यिआणां ॥ she। Page #68 -------------------------------------------------------------------------- ________________ नाग ॥ 30 ॥ पंच बंधहेतुनंगा अष्टाविंशत्यधिकं शतं ( 127) तदेवमुक्ता गुणस्थानेषु जीवस्थानेषु च विशे- 5षबंधदेतवः ॥ 17 ॥ संप्रति याः प्रकृतयोऽन्वयव्यतिरेकानुविधानतो यद्वंधहेतकास्तथा प्रतिटीका पादयति ॥मूल्म् ॥-सोलसमिबनिमित्ता । वनहि पणतीस अविरईए य ॥ सेसा न कसाएहिं । जोगेहिं य सायवेयणीयं । / 17 ॥ व्याख्या-नरकगतिर्नरकानुपूर्वी नरकायुरेश्यिजातिर्विकलेंईयजातित्रिकं मिथ्यात्वं नपुंसकवेदो हुंमसंस्थान सेवार्नसंहननमातपनाम स्थावरनाम सूक्ष्मनाम साधारणनाम अपर्याप्तनामेति षोमश प्रकृतयो मिथ्यात्वनिमित्ताः, तनावे तद्वधन्नावात्, तदनावेऽनावात्. यद्यपि चैतासां बंधे अविरत्यादयोऽपि मिथ्यात्वेना पात् हेतुत्वेन व्याप्रियंते, तथापि न तैः सहाऽन्वयव्यतिरेको, किं तु मिथ्यात्वेनैव, त्त्स्त्। देव तासां तत्वतो बंधनिमित्तं, नाऽविरत्यादयः, एवमुत्तरत्रापि नावना दृष्टव्या. तथा अविर त्या अविरतिप्रत्ययेन स्त्यानहित्रिकस्त्री वेदाऽनंतानुबंधिचतुष्टयतिर्यक्तिकप्रथमांतिमवर्जसंस्थानातिमवर्जसंहननोद्योताऽप्रशस्तविहायोगतिपुर्तगाऽनादेयदुःस्वरनीचैर्गोत्राऽप्रत्याख्यानचतुष्ट ॥ 43 ॥ Page #69 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 431 ॥ यमनुजत्रिकौदारिकहिकरूपाः पंचत्रिंशत्प्रकृतयो बद्ध्यते, ततस्तास्तन्निमित्ताः, शेषास्तु सातवे. दनीयवर्जा अष्टषष्टिप्रकृतयः कषायैवद्ध्यंते, तदन्वयव्यतिरेकानुविधानदर्शनात; ततस्ताः कपायप्रत्ययाः; सातवेदनीयं योगप्रत्ययं, योगैरेवान्वयव्यतिरेकाच्यां तस्य बंधोपलंनात्. तपाहि-यावद्योगस्तावत्सातस्य बंधो नवति, योगाऽनावे च तदन्नाव इति. इह यद्यपि तीर्थकराहारकछिकयोरपि सेसा न कसाएहिं ' इति वचनतः सामान्येन कषायबंधहेतव नक्तास्तथापि तयोनिमित्तांतरमपि विशेषतोऽपेक्षणीयमस्ति, ततस्तत्प्रतिपादनार्थमाह ॥1न्ना ॥ मूलम् । / तियराहाराणं । बंधे सम्मत्तसंजमा देऊ ॥ पयमीपएसबंधा । जोगे. हिं कसाय न इयरे ॥ 20 ॥ व्याख्या-तीर्थकराहारकयोस्तीपंकराहारककियोब घे बंधविषये हेतू कारणे यासंख्यं सम्यक्त्वसंयमौ, तीर्थकरनामकर्मणो बंधे हेतुः सम्यक्त्वं, प्रा- हारकहिकस्य संयम इत्यर्थः. एवमुक्ते सति परोऽनुपपत्तिमुन्नावयति-ननु तीर्थकरनामक- मणो बंधहेतुर्यदि सम्यक्त्वमुच्यते, तर्हि तत्सम्यक्त्वमौपशमिकं यदिवा कायिकमश्रवा कायोपशमिकमिति ? किंचातः सर्वत्रापि दोषः, तथाहि-यद्यौपशमिकं सम्यक्त्वं तीर्थकरनाम ॥ 431 / / Page #70 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 4 ॥ कर्मणो बंधहेतुत्वेनोपवयते, तत उपशांतमोहेऽपि तद्वंधः प्राप्नोति, तत्रापि तस्यौपशमिक- - सम्यक्त्वस्य नावात्. अथ दायिकमिति पक्षस्तर्हि सिमानामपि तद्वधप्रसंगः, तेषामपि का. यिकसम्यक्त्वस्य विद्यमानत्वात्. अश्र कायोपशमिकमिति चेनीपूर्वकरणप्रश्रमसमयेऽपि तखैधव्यवच्छेदः प्राप्नोति, तदानीं तस्य कायोपशमिकस्य सम्यक्त्वस्य व्यवच्छेदात्. अथवा अपवकरणपन्नागे तीर्थकरनामकर्मणो बंधव्यववेदः, तन्न किमपि सम्यक्त्वं तीर्थकरनामकर्मणो बंधहेतुरुपपद्यते. संयमोऽपि यद्याहारकदिकस्य बंधदेतुरु ष्यते, तर्हि कीगमोहादावपि त. ढंधः प्रसक्तः, तत्र संयमस्य विशेषतोऽतिनिर्मलस्य संज्ञवातू, न च नवति तस्मादाहारकस्यापि न संयमो हेतुरिति. तदेतदयुक्तमन्तिप्रायाऽपरिज्ञानात्. ' न हि नाम तिबयराहाराणं बंधे समत्तं संजमा हे. क' इत्यनेन साक्षात्सम्यक्त्वसंयमावेव केवलौ तीर्थकराहारककियोधहेतुत्वेन नोच्यते, किंतु सहकारिकारणनूतौ विशेषहेतू, मौलं तु कारणमनयोरपि कषायविशेषा एव 'सेसा न कसाएहिं ' इति वचनप्रामाण्यात्, एतच्चार्वागेवोक्तं; ते च कषायविशेषास्तीकरनामक ॥ 32 ॥ Page #71 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं __ टीका ॥ 433 ॥ संबंधप्रति देतुनावं बिभ्राणा नौपशमिकाद्यन्यतमसम्यक्त्वविहीनाः संन्नवंति, न च सर्वेषां जीवानां, नाप्यपूर्वकरणगुणस्थानकषनागात्परतोऽपि, येऽपि आहारकछिकबंधहेतवः कषायविशेषास्तेऽपि प्रतिनियता एव कतिपया अप्रमत्तगुणस्थानकादारज्याऽपूर्वकरणषड्नागं यावत्संन्नविनः, ततो न कश्चिद्दोषः. अथ किं स्वरूपास्ते सम्यक्त्वानुगताः कषायविशेषाः? यैस्तीर्थकरनामकर्म निबध्यते, नव्यते-सकलजग कामितादिपरमगुणसमूहसमन्विताः, तथाहि-यो नावी नगवान तीर्थकृत् स औपशमिकाद्यन्यतमसम्यक्त्वावाप्तौ सत्यां सकलस्यापि संसारस्यादिमध्यावसानेष्वत्यंतायनैर्गुण्यमवधार्य महाशयस्तथानव्यत्वविशेषयोगत एवं चिंतयति-- अहो चित्रमेतत् ! यत्सत्यपि पारमेश्चरे प्रवचने स्फुरतेजसि जुपरीतचेतसो जंतवः सं. सारगयने महामोहांधकारविलुप्तसत्पथे मूढमनस्का उच्चैः परिभ्रमंति, तदहमेतानतः संसा. रादनेन प्रवचनेन यथायोगमुत्तारयामीति. एवं च चिंतयित्वा स महात्मा सदैव पगर्थव्यसनी करुणादिगुणोपेतः प्रतिक्षणं पराम्रकरणप्रवाईमानमहाशयो यथा यथा परेषामुपकारो ॥ 433 ॥ 55 Page #72 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 434 नवति तथा तथा चेष्टते. तत श्वं सत्वानां तत्कच्या संपादनेनोपकारं कुर्वन तीर्थकरनाम नाग 2 समुपाय' परसत्वार्थसाधनं तीर्थकरत्वमवाप्नोति. नक्तं च-अनेन नवनैर्गुण्यं । सम्यग्वीक्ष्य महाशयः ॥ तथानव्यत्वयोगेन । विचित्रं चिंतयत्यसौ ॥ 1 ॥ मोहांधकारगहने । संसारे दु:खिता बत ॥ सत्वाः परिभ्रमंत्युच्चैः । सत्यस्मिन् धर्मतेजसि ॥ 2 ॥ अहमेतानतः कुच्छात्। यथायोगं कथंचन ॥ अनेनोत्तारयामीति । वरबोधिसमन्वितः ॥ 3 ॥ करुणादिगुणोपेतः । परार्थव्यसनी सदा ॥ तथैव चेष्टते धीमान् । वीमान्म्होद्य्ः॥4॥ तत्तत्कल्याणयोगेन । कुर्वन सत्यार्थमेव स्ः॥ तीर्थकृत्वमवाप्नोति । परं सत्वार्थसाधनं ॥ 5 ॥ तत्र अनेनेति स.. म्यक्त्वेन, यस्तु सम्यक्त्वावाप्तौ स्वजनादिषु यथोक्तचिंतां करोति, तथैव चानुतिष्टति, स धी. मान् गणधरलब्धिमासादयति, यः पुनः सम्यक्त्वावाप्तौ नवनैर्गुण्यदर्शनतस्तनिर्वेदादात्मनिः सरणमेव केवलमनिवांउति, तत्रैव चेष्टते, स मुंमकेवली नवति. नक्तं च-चिंतयत्येवमेवै- ॥ 3 ॥ / त-स्वजनादिगतं तु यः ॥ तथानुष्ठानतः सोऽपि । धीमान गणधरो नवेत् ॥ 1 ॥ संविनो नवनिर्वेदा-दात्मनिःसरणं त यः ॥ आत्मार्थसंप्रवत्तोऽसौ । सदा स्यान्मंडकेवली ॥ 1 ॥ Page #73 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 435 ॥ तच्च प्रसंगादुक्तमिति कृतं प्रसंगेन. तथा सर्वासां कर्मप्रकृतीनां प्रकृतिबंधः प्रदेशबंधश्च योगेन्यो नवति. तत्र प्रकृतिझनावरणीयत्वादिकः स्वन्नावविशेषः, प्रदेशाः कर्मपरमाणवः, तथा इतरौ स्थितिबंधानुन्नागबंधौ कषायतः कषायेन्यो नवतः, तत्र स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिकालप्रमाणमवस्थानं, अनुनागः प्राग्व्यावर्सितस्वरूप एकस्थानादिको रसः, तदेवमुक्ता बंधहेतवः ॥ 15 ॥ बस्य च कर्मणो यायोगमुदया नवंति, कर्मोदयवशाच्च साधूनां परीषदा नपतिष्टते, ततो ये परीषहा यत्कर्मोदयनिमित्तास्तांस्तथा प्रतिपादयति ॥ मूलम् ॥-खुप्पिवासुभ्सीयान्नि। सेज्जा रोगो वहो म्लो॥ तणफासोचरीयाय । दं. सेक्कारस जोगिसु ॥ 20 ॥ व्याख्या-इह परीषहशब्दः सामर्थ्याउपगम्यते, स च प्रतिपदं योजनीयस्तद्यथा-क्षुत्परीषदः, पिपासापरीषदः, नष्णपरीषदः, शीतपरीषदः, शय्या- परीषदः, रोगपरीषदः, वधपरीषहः, मलपरीषदः, तृणस्पर्शपरीषहः, चर्यापरीषहः, दशपरीषदः, एते च परीषहा यतिनिरवश्यं प्रवचनोक्तेन विधिना विजेतव्याः, तजियश्चायं-सा ॥ 35 ॥ Page #74 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 436 ॥ धोर्निरवद्याहारगवेषिणो निरवद्यस्याहारस्याऽलाने ईपल्लाने वा अनपगतक्षुछेदनस्य, अकालनिकांप्रति निवृत्तेवस्य श्रावश्यकपरिहालिं मनागप्यसहमानस्य, स्वाध्यायध्यानज्ञावनापरीतचेतसः, नदीर्णप्रबलक्षुनस्यापि सतोऽनेषणीयं परिहरतो यदपरिदेवनेन क्षुद्वेदना सहनं स कुत्रीहविजयः एवं पिपासापरीषद विजयोऽपि नावनीयः, तथा तरुणतररविकिरण परितापशुष्कपतितपर्णव्यपेतच्वायतरुण्यटव्यंतरे अन्यत्र वा काविगतो निवसतो वा अनशनादितपोविशेषसमुत्पादित्तांतःप्रचुरदाहस्य महोष्णखर परुषवातसंपर्कजनितगल तालुशोपस्यापि यत्प्राणिपीकापरिहारबुद्धितो जलावगाहस्त्रानपानाद्यनासेवनं तदुष्परीषद सदनं तथा महत्यपि सीते पतति परित्यक्ताऽकल्पनीयवाससः, प्रवच नोक्तेन विधिना कल्पनीयवासांसि परिभुंजानस्य, पक्षिवदनवधारितालयविशेषस्य, वृक्षमूले पशून्यागारेऽन्यत्र वा क्वापि निवसतो हिमानीका सन्मिश्रशीतानिलसंपर्केऽपि तत्प्रतीकारहेतूपादनंप्रति निवृत्तेवस्य पूर्वानुभूतशीतप्रतीकार हेतूनामस्मरतः सम्यग्भावनागर्भं शीतसदनं शीतपरीषद विजयः. नाग 2 ॥ 436 ॥ Page #75 -------------------------------------------------------------------------- ________________ नाग 2 टीका पंचसं0 तथा खरविषमप्रचुरशर्कराशकलसंकुलेषु शीतेषूष्णेषु वा नूदेशेषु मृकरिनादिनदन्नि- नचंपकादिपट्टेषु वा निशमनुनवतः सम्यक्प्रवचनानुसारेण तत्कृतबाधासहनमरागगमनं च शय्यापरीषहसहनं. तथा रोगे सत्यल्पबहुत्वालोचनया प्रवचनोक्तविध्यनुसारतः प्र्तिक्रियास्॥43॥ माचरणं रोगपरीषद विजयः, तथा निशितकृपाणमुजरादिप्रहरणतामनादिन्निआपाद्यमानश शरीरस्य व्यापादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकतकर्मणामेव फलं, तन मे किण्। चिदप्यमी वराकाः कुर्वति, अपि च विशरारुस्वन्नावं शरीरमेतैर्वाध्यते, नांतर्गतानि मम झानदर्शनचारित्राणीति चिंत यतो वासीतकणचंदनानुलेपनसमदर्शिनो यत्सम्यग्वधपीमासहनं स वधपरीषद विजयः. तथा अप्कायिकादिजंतुपीमापरीहारायाऽमरणादस्नानव्रतधारिणः, प. टुरविकिरणप्रतापजनितप्रस्वेदवारिसंपर्कलमपवनानीतपांशुनिचयस्य मलापनयनाऽसंकल्पित. मनसः सद्दानदर्शनचारित्रविमलसलिलप्रक्षालनेन कर्ममलनिराकरणाय नित्यमुद्यतमतेर्मलपीमासदनं मलपरीषहसहनं. तथा गछवासिनां गवनिर्गतानां वा शुषिरस्य दर्नादेस्तृणस्य परिनोगः समनुज्ञातो नगवता, तत्र येषां दर्नादितृणानामुपरि शयनमनुज्ञातं स्वगुरुन्निस्ते. ॥ 43 ॥ Page #76 -------------------------------------------------------------------------- ________________ // 43 // पंचषां दर्नादितणानामुपरि संस्तारकोत्तरपट्टी निधाय शेरते, अश्रवा चौरापहतोपकरणो यदिवा- नागर तिजीर्णतया व्यपगतसंस्तारकोत्तरपटो दर्नादितृणान्यास्तीर्य शेते, तत्र यत्तणस्पर्शसम्यगधिर सेवनं स तृणस्पर्शपरीषदविजयः. तथा अधिगतबंधमोक्तत्वस्य पवनवनिःसंगतामादधानस्य, देशकालप्रमाणोपेतं संय1 मविरोधिमार्गगमनं परिहरतः, प्रतिमासकल्पमागमानुसारेण चर्यामाचरतः, परुषशर्कराकं. टकादिव्यधजातचरणखेदस्यापि सतो यत्पूर्वासेवितयानवाहनादिगमनाऽस्मरणं स चर्यापरी. पहविजयः, तथा दंशपरीषह इत्यत्र दंशग्रहणमशेषशरीरोपघातकसत्वोपलकणं, यथा 'का. केन्यो रक्षतां सर्पिः' इत्यत्र काकग्रहणमुपघातकोपलकणं, तेन दंशमशकमक्षिकामत्कुणकीटपिपीलिकावृश्चिकादिनिर्वाध्यमानस्यापि ततः स्थानादनपगतः, तेषां च दंशमशकादीनां त्रिविधंत्रिविधेन बाधामकुर्वतो, व्यजनादिनापि तान्न निवारयतो यत्सम्यक् देशमशका- ॥ 30 ॥ दिव्यधपीमासहनं स दंशपरीषहविजयः. एते एकादश परीषहाः सयोगिषु सयोगिकवलिषर - संनवंति. ॥ 20 ॥ किं कर्मप्रनवा एते एकादशापि परीषदाः? इति चेदत आह Page #77 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 3 टीका ॥ 43 ॥ ॥ मूलम् ॥-वेय्न्नीय्त्न्वा एए । पन्ना नाणान आश्मे ॥ अष्ठमंमि अलानोलो । u- नमसु चोइस ॥ 21 ॥ व्याख्या-एते अनंतरोक्ता एकादश परीषदा वेदनीयन्नवा वेदनीयकर्मप्रनवाः, तथा चोक्तं-क्षुत्पिपासावशीतोष्णे । दंशश्चर्या वधो मलः ॥ शय्यारोपस्तृ. णस्पर्शी । जिने वेद्यस्य संन्नवात् ॥ 1 ॥ तया आदिम ज्ञानावरणीयलक्षणे कर्मण्युदयप्राप्ते प्रज्ञाऽझाने नवतः, प्रज्ञापरीषदो नवत्यज्ञानपरीषहश्च. तत्र अंगोपांगपूर्वप्रकीर्णकविशारदस्य शब्दतर्काध्यात्मनिपुणस्य मम पुरस्तादन्ये सर्वेऽपि नास्करस्य पुरः खद्योता इव निःप्रना इति ज्ञानानंदस्य यनिरसनं स प्रशापरीषदविजयः, तथा अज्ञोऽयं पशुसमो न वेत्ति किंचिदित्येवमाद्यधिक्षेपवचनं सम्यक् सहमानस्य परमपुष्करतपोऽनुष्ठाननिरतस्य नित्यमप्रमनचेतसो न मेऽद्यापि ज्ञानातिशयः समुत्पद्यते, इति यदचिंतनं सोऽज्ञानपरीषदविजयः. तथा । अष्टमे अंतरायानिधाने कर्मणि विपाकोदयप्राप्रे अलानोलो अलान्नसमुचः परीषदो नवति, तत्र नानादेशविहारिणो विनवमपेक्ष्य बहुधूचनीचैर्गृहेषु निकामनवाप्याप्यसंक्लिष्टचेतसो, दातृविशेषपरीक्षानिरुत्सुकस्य -- अलानो मे परमं तपः' इत्येवमधिकगुणमलानं मन्यमान ॥ 3 ॥ Page #78 -------------------------------------------------------------------------- ________________ नाग ___टीका पंचर स्य यदलानपीमासहनं सोऽलानपरीषद विजयः. एते सर्वेऽपि चतुर्दशसंख्याः परीषदाः उद्म- स्प्रेषु नपशांतमोदकीणमोदेषु नवंति, सूक्ष्मसंपरायेषु च तेषामपि संज्वलनलोनगतकिट्टी मात्रवेदनतः परमार्थतो वीतरागद्मस्थकरूपत्वात्, न हि सूक्ष्मसंपराये mohniiyodyprtn॥44|| वाः केऽप्यन्येऽपि परीषदाः संनवंति, मोहस्य समस्यापि तस्य वीणत्वात, ततस्तत्रापि च स तुर्दशसंख्याः परीपहा नच्यमाना न विरुध्यते. नक्तंच-चतुर्दशैते विझेयाः । संनवेन परीषहाः ॥ सूक्ष्मसंपरायकाणां । उद्मस्थानामरागिणां ॥ 1 ॥ 1 ॥ ॥म्ल्म् ॥-निस्ज्जा जायणाकोसो । अरईबिनग्गया ॥ सकारो देसणं मोहा। बावीसा व रागिसु ॥ 22 ॥ व्याख्या-अत्रापि सामर्थ्य लब्धः परीषदशब्दः प्रत्येकमन्निसबध्यते. निषद्यापरोपदो याञ्चापरीषद इत्यादि. निषद्या च नपाश्रय नच्यते, निषीदत्यस्यामि ति निषद्येति व्युत्पत्तिबलात्. तत्र श्मशानोद्यानसत्रागारगिरिगुहादिषु स्त्रीपशुपंकविवर्जिते , षु अनन्यस्तपूर्वेषु निवसतः, सर्वत्र स्वेश्यिज्ञानप्रकाशपरीक्षिते प्रदेशे नियमानुष्ठानमधि तिष्टतः, सिंहव्याघ्रादिविविधनीषणध्वनिश्रवणतोऽनजातन्नयम्य, यच्चतुर्विधोपसर्गसहनेन मो ॥ 40 ॥ Page #79 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1 ॥ damAIda'pracyavanameSa निषद्यापरीषदविजयः. तथा बाह्यान्यतरतपोऽनुष्ठानपरायणस्य दीनव- नाग 2 चनमुखवैवर्यपरिहारेणाहारवसतिवस्त्रपात्रलेषजानि सम्यक् प्रवचनोक्तेन याचमानस्य 'स-4 मपि साधोर्याचितं नवति, नायाचितमिति ' चिंतयतो यद्याचाविधौ लाघवान्निमानसहनं तद्याचापरीषहसहनं. तथा मिथ्यादर्शनोदृप्तोदीरितान्यमर्षाऽवज्ञानिंदावचनानि क्रोधहुतवहोद्दीपनपटिष्टानि शृण्वतोऽपि, तत्प्रतीकारं कर्तुमपि शक्नुवतो जुरंतः क्रोधादिकषायोदयनिमिनपापकर्मविपाक इति चिंतयतो यत्कषायलवमात्रस्यापि स्वहृदयेऽनवकाशदानमेष आक्रोशपरीषद विजयः. तथा सूत्रोपदेशतो विहरतस्तिष्टतो वा कदाचनापि यद्यर तिरुत्पद्यते तदापि स्वाध्यायध्यानन्नावनारूपधर्मारामरतत्वेन यदरतिपरित्यजनं सोऽरतिपरीषद विजयः तथा एकांतेष्वारामनवनादिप्रदेशेषु नवयौवनमदविज्रमप्रमत्नासु शुनं मनःसंकल्पमपहरंतीषु प्रमदास्वत्यंतसंवृतेश्यिआंतःकरणस्य, 'अशुचिकुणपपिंक एषः' ॥ 41 ॥ इत्येवमशुननावनावशतो यत्तगतललितहसितमृदुन्नाषणसविलास निरीक्षणचंक्रमणादिरूपाणां मन्मयशराणां विफलताकरणमेष स्त्रीपरीषहविजयः, तथा नग्नता नाग्न्यमाचेलक्य Page #80 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 4 ॥ मित्यर्थः, तदपि चाचेलक्यमिद श्रुतोपदेशेनान्यथा धारणं परिजीर्णाल्पमूख्यखंमिताऽसर्वत- नाग 2 नुप्रावरणत्वं च, तत्रापि लोके नाग्न्यव्यपदेशप्रवृत्तिदर्शनात्. तपाहि-नदीमुत्तरन् अधस्तनशाटकपरिवेष्टितशिरा अपि पुमान् लोके नग्न इति व्यपदिश्यते. तथा काचित्परिजीर्णशाटिकाकृतपरिधानापि तंतुवायमेवमाचष्टे-त्वर कोलिक देहि मे शाटिकां ? नग्नादं वर्ने इति. तन्मुनयोऽपि खंडिताऽल्पमूल्यपरिजीर्णसर्वतनुप्रावरणधारिणोऽन्यापरिधानतश्च सचेला अपि तत्वतोऽचेला एव, जह जलमवगाहंतो । बहुचेलोवि सिरवेढियकमिलो ॥ नण नरो अचेलो । तह मुणन संतचेलोवि ॥ 1 ॥ तह प्रोवजुनकुछिय-चेलेहिंवि ननए अचेलति ॥ जहत्तरसालिय लहुं । देप्पेत्ति नग्गियामोनि ॥ 3 ॥ एवं च सत्युनमधृतिसंहननादिविकलानामिदानींतनसाधूनां तृणगृहणाऽनलसेवापरित्यागतः संयमस्फातिनिमितं यथोक्तानि वस्त्राणि धारयतामाचेलक्यपरीषदसहनं सम्यगेव दृष्टव्यं. नक्तं च-संजमजोगनिमित्तं । परिजु ॥ 4 ॥ नादीणि धारयंतस्स । / कह न परीसहसहणं । जश्णो सानिम्ममनस्स ॥ 1 ॥ अथ ब्रूयादाचेलक्यमुक्तप्रकारेण तावदौपचारिकं ततस्तश्रारूपाचेलक्यासेवनपरीषदनमप्यौपचारिकमेवर Page #81 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 43 ॥ स्यात्, तथा च सति कुतो मोक्षावाप्तिः? उपचरितस्य निरुपचरितार्थक्रियाकारित्वाऽयोगात्. न हि माणवको दहनोपचारादाधीयते पाके इति. यद्येवं तर्हि कल्पनीयमाहारमपि भुंजानस्य न सम्यक् क्षुत्परीषहसहनं नवेत, नवौक्तन्यायेन सर्वश्रा आहारपरित्यागत एव तत्सहनोपपनेः, एवं च सति नगवानप्यईन क्षुत्परीपहजेता न नवेत, सोऽपि हि नगवान् - प्रस्श्रावस्थायां नवन्मतेनापि कल्पनीयमाहारमुपभुक्ते, न च स तथा कल्पनीयमाहारमुपलुंजानोऽपि क्षुत्परीवहजेता नेष्टः.. ततो यथाऽनेषणीयाऽकल्पनीयत्नोजनपरित्यागतः क्षुत्परीषहसहनमिष्टं, तथा महामू. ल्याउनेषणीयाऽकल्पनीयवस्त्रपरित्यागत आचेलक्यपरीषहसहनमेष्टव्यं. न च वाच्यमेवं तर्दि कमनीयकामिनीजनपरिनोगपरिहारतः काणेक्षणविरूपवामनेत्रापरिनोगमपि कुर्वतः स्त्रीपरीषहसहनप्रसंग इति. स्त्रीपरिनोगस्याऽन्यत्र सर्वात्मना सूत्रांतरेण प्रतिषित्वात्, न चैवं परिजीर्णाल्पमूल्यवस्त्रपरिन्नोगः सूत्रांतरेण प्रतिषिः, ततो नातिप्रसंगाऽवाप्तिः. आद चजा चेलनोगमेना । अजिन अचेलयपरीसहो तेग अजियादगिंगापरी-सहोविन्नत्तानो ॥ 443 ॥ Page #82 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं गान ॥ 1 ॥ एवं तुद निजियपरी-सहा जिणिंदावि सबहावनं ॥ अहवा जो नत्नासु । sa viDIvelevi kiniThe // 2 // siya पावई अणिठं । एवं shchiipriishpsNgaa|| नो सुनंतर टीका वाहा । निवारणादश्पसंगस्स ॥ 3 ॥ नवि किंचि पडिसिहं । अणुनायं वा वि जिणवरिं देहिं ॥ 44 ॥ ॥ मोतुं मेहुगन्नावं । न विणा सो रागदोसेहिं ॥ 4 ॥ फासुयमवि असणाई । न कयाइवि 2 अनदेह नोनवं ॥ पायवं च परीसह-सहणं तह चमाणेणं ॥ 5 ॥ इति कृतं प्रसंगेन, विस्तरेण तु धर्मसंग्रहणीटीकायामपवादः प्रपंचित इति तत एवास्वधार्यः. तथा ' सकारेनि' पदैकदेशे पदसमुदायोपचारात् सत्कारपुरस्कार ति दृष्टव्यं. त त्र सत्कारो वस्त्रपात्रत्नक्तपानप्रदानादिरूपः, पुरस्कारः सतगुणोत्कीर्तनं वंदनाच्युतानासनईआ प्रदानादि वा, तत्र विपोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयतत्वज्ञस्य बहुकृत्वः पर वादिविजयिनो यत्प्रणामन्नक्तिबहुमानसंभ्रमासनप्रदानन्नक्तपानवस्त्रपात्राद्यतिसर्जनं न मे कः चित्करोतीति प्रणिधानपरिदरणं तत्सकारपरीषदसहनं, तथा 'दसणंति' दर्शनविषयपरीषदोऽपि दर्शनमित्युक्तं, तत्र सर्वपापस्थानेन्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाई, त ॥ 44 ॥ Page #83 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 45 ॥ श्रापि न धर्माऽधर्मफलनूनान देवनारकादीन्पश्यामि, ततो महोपवासाद्यनुष्ठायिनां प्रातिहा- यविशेषाः प्रापुरनूवन्निति प्रलापमात्रं, इत्येवं यन्मिथ्यादर्शनमोहनीयस्य प्रदेशोदयतः कदध्यवसायस्योचानं स दर्शनपरीषदः, स चैवं सोढव्यः देवा मनुष्यलोकानामपेक्षया परमसुखिनः, न च संप्रति दुःषमानुन्नावतस्तीर्थकरादिरस्ति, ततः परमसुखासक्तत्वान्मनुष्यलोके च कार्याऽनावान संप्रति मनुष्याणां दर्शनपश्रगोचरतामायांति; नारकास्तु निरंतरं तीव्रतरवेदनार्त्तत्वात्पूर्वकृतःकर्मविपाकोदयनिगडनिगमितत्वाच्च गमनागमनशक्तिविकलाः, ततस्तेऽपि नेहागवति, नापि दुःषमानुन्नावत उत्तमसंहननाऽसंनवे संप्रति तादृशी तपोविशेषशक्तिस्ति नावनोल्लासो वा, येन ज्ञानातिशयोत्पादनतस्तत्स्थाने देवनारकान्पश्यति; चिरंतनपुरुषाणां तूतमसंहननवशादुत्तमा तपोविशेषशक्तिरुत्तमा च नावना समासीत्, ततः सर्वं तेषामुपपद्यते इति. एते चाष्टौ निषद्यापरीषहादयः परीषदा मोहान्मोहनीयान्नवंति, तथाहि-निषद्यापरीषहो नयोदयात, याञ्चापरीषदो मानोदयात्, आक्रोशपरीपदः क्रोधोदयात्, अरतिपरीषदोऽरतिमोदनीयोदयात, स्त्रीपरीषहः पुं ॥ 45 ॥ Page #84 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका वेदोदयात्, नाग्न्यपरीषहो जुगुप्सोदयात्, सत्कारपुरस्कारपरीषदो लानोदयात्, दर्शनपरीष- हो दर्शनमोहनीयात्. एते च सर्वेऽपि मूलत पारज्य हाविंशतिसंख्याः परीषहाः सामस्त्येन, एवकारोऽवधारणे जिनक्रमश्च, रागिष्वेव. अनिवृत्तिबादरसंपरायपर्यवसानेषु सरागेष्वेव नवंति. ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां बंधहेतुवक्तव्यतानिधानं चतुथै हारं समाप्तं ॥ श्रीरस्तु । (ग्रंथाग्रंथ 6000 ) ॥ 446 ॥ . तदेवमुक्तं बंधहेतुवक्तव्यतानिधानं चतुर्थ शारं, संप्रति बंधविधिलक्षणपंचमहारानिधानावसरः, तत्र च बंधोदयोदीरणासत्ता अन्निधेयाः, आह-ननुबंधस्य विधिधविधिरितिव्युसत्पत्तेबंधविधौ बंधस्यैव प्रतिपादनं युक्तं, नोदयोदीरणासत्तानां, तत्कथं बंधोदयोदीरणासत्ता स्तत्र वक्तव्या इत्यत AhaOM ॥ मूलम् ॥-ब्स्सुद्न् नदए । नदीरणा तदवसेसयं संतं ॥ तम्हा ब्ण्ध्विहान्ने। ननं. ते I नणियच्वं ॥ 1 ॥ व्याख्या-इह बस्य सतः कर्मणो बाधाकालदयेणोदयो नवति, 2 ॥ 6 ॥ Page #85 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 457 ॥ नदये च सति प्रायोऽवश्यमुदीरणा, नदयोदीरणाभ्यां च यन्नाद्याप्यनुन्नूय कयं नीतं तदवशेसत्, ततो बंधविधौ जयमाने इति नदयादिकमवश्यं जणितव्यं ॥ 1 ॥ तत्र प्रथमतो गुस्थानकेषु मूलप्रकृतीरधिकृत्य बंधविधिमाह-- ॥ मूलम् ॥-जा अपमत्तो सत्तट्ठ-बंधगा सुहुम एहमेगस्स ॥ नवसंतखील जोगी । सनियमित नियही ॥ 2 ॥ व्याख्या - मिथ्यादृष्टिगुणस्थानकादारभ्याऽपांतराले मिगुणस्थानकं वर्जयित्वा यावदप्रमत्तसंयत गुणस्थानं, तावज्जीवः सप्ताष्टबंधकाः सप्त वा ब तिष्टौ वा इत्यर्थः तत्र आयुर्बधकाले अष्टौ वनंति, शेषकालं तु सप्त. मिश्र गुणस्थानके च विशेष वक्ष्यतीति तस्येह वर्जनं; तथा सूक्ष्मः सूक्ष्मसंपरायो मोहायुर्वजनां शेपाणां मूलप्रकृतीनां बंधकः, सूक्ष्मसंपरायो ह्यतिविशुद्धत्वान्नायुर्बंध मारनते, बादरकषायोदया नावाच्च न मोहनीयबंधमिति तथा एकस्य एकस्यैव सातवेदनीयस्य नृपशांत मोहकी मोहसयोगिकेवलिनो बंधकाः, न शेषकर्मणां कषायोदयाऽनावात तथा आयुर्वजनां सप्तानां कर्मणां निवृत्तिमिश्राऽनिवृत्तयोऽपूर्वकरण मिश्राऽनिवृत्तिबादरसंपराया बंधकाः, नायु भाग 2 ॥ 447 ॥ Page #86 -------------------------------------------------------------------------- ________________ न षोऽपि, तत्राऽपूर्वकरणाऽनिवृत्तिबादरावतिशुहत्वात, मिश्रस्तु तथास्वान्नाव्यादिति, तदेवमु- नाग 2 तो गुणस्थानकेषु मूलप्रकृतीरधिकृत्य बंधविधिः ॥ 2 ॥ संप्रत्युदयसनाविधी प्ररूपयतिटीका ॥ मूलम् ॥-जा सुदुमसंपरान । नश्न संताई ताव सबाई ॥ सत्तवसंतेखीण । s॥44॥ त सेसेसु चत्तारि ॥ 3 ॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारज्य यावत्सूक्ष्मसंपरायगुण स्थानकं, तावत्सर्वाण्यपि अष्टावपि कर्माणि नदीन्युदयप्राप्तानि संति च प्राप्यते. सर्वत्रापि मोहनी योदयसत्तयोः प्राप्यमाणत्वात्. तथा नपशांतमोहे नदये सप्त प्राप्यंते, मोहनीयस्योपशांतत्वेनोदयाऽनावातू, सत्तायामष्टावपि मोहनीयस्य विद्यमानत्वात्. तया कीणे कीणमोदे नदये सत्तायां च सप्त, मोहनीयस्य कोणत्वेनोदयाद्यन्नावात्. शेषयोस्तु सयोग्ययोगिकेवलिनोश्चत्वार्यघातिकाणि नदये सत्तायां च प्राप्यंते, न शेषाणि, तेषां वीणत्वात्. तर देवमुदयसत्ता विधी अपि गुणस्थानकेषूक्तौ, नदीरणाविधिरग्रे वक्ष्यते बहुवक्तव्यत्वात्. ॥ ॥ ॥ ॥ 3 संप्रति जीवस्थानकेषु बंधोदयसत्ताविधीनाह ॥ मूलम् ॥bNdhN tisattaava / नश्नसत्तठगा न सोवि ॥ सत्तछ गबंधग-नंगा प-- Page #87 -------------------------------------------------------------------------- ________________ नाग पंचसं अत्तसन्निमि ॥ 4 ॥ व्याख्या-पर्याप्तसंझिवर्जाः शेषा अपर्याप्तसूक्ष्मैकेडियादयस्त्रयोदशन्ने- दनिनाः सर्वेऽपि जीवाः सप्त अष्टौ वा बभ्रंति, तत्रायुधकाले अष्टौ, शेषकालं तु सप्त. 'नटीका नसनठगानत्ति ' सर्वेऽप्युदीर्णविद्यमानाष्टकाः, सर्वेषामपि कर्माष्टकमुदीर्ण सत्तायां च प्रा॥धाप्य्ते इत्यर्थः तथा पर्याप्त संजिनि सप्ताष्टषका बंधकलिंगाः सप्ताष्टषकबंधकत्वाऽबंधकत्व विकल्पा नवंति. किमुक्तं नवति ? पर्याप्तः संझी कदाचित्तप्तबंधको नवति, कदाचिदष्टबंधका, कदाचित्षबंधकः, कदाचिदेकबंधकः, कदाचिदबंधकः, तत्र मिथ्यादृष्ट्यादिरप्रमत्तांतःसप्तबंधकोऽष्टबंधको वा. मिश्रोऽपूर्वकरणोऽनिवृत्तिबादरश्च सप्तबंधकः. सूक्ष्मसंपरायः षड्बंधकः. उपशांतमोहवीणमोहसयोगिकेवलिन एकबंधकाः. अयोगिकेवली tva'baMdhakaH. तुशब्दस्याऽधिकार्यसंसूचनादष्टसप्तचतुर्लक्षणा नदयन्नंगा अष्टसप्तचतुर्लकणाः सत्तानंगाश्च पर्याप्त संझिनि वेदितव्याः, ते च प्रागुक्तोदयसत्ताविधिक्रमेणाऽवसेयाः ॥ 4 ॥ संप्रति गुणस्थानकेषू- दीरणाविधिमाह ॥ मूलम् ॥-जाव् पमत्तो अठाहु-दीरगो वेयानवजाणं ॥ सुहुमो मोहेण य जा। अन् Page #88 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं खोलो तप्परन नामगोयाणं ॥ 5 ॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारन्य यावत्प्रम- तसंयतगुणस्थानकं तावडीवोऽष्टानामपि कर्मणामुदीरकः, केवलमायुष्यावलिकाऽवशेषे सटीका त्यायुष श्रावलिकाप्रविष्टत्वेनोदीरणाया अन्नावात्सप्तानामुदीरकः, स्म्य्ग्मिथ्यादृस्स्त्तिगुन्न्स्था॥40॥ नके तु वर्तमानः सर्वदैवाष्टानामुदीरकः, आयुष आवलिकावशेषे मिश्रगुणस्थानकस्याऽसन्न वात्. तथाहि-अंतर्मुहूर्तावशेष एवायुपि मिश्रगुणस्थानकात्प्रतिपत्य सम्यक्त्वं मिथ्यात्वं वा जीवो गलतीति. तथा अप्रमत्तगुणस्थानकादारभ्य यावत्सूक्ष्मः सूक्ष्मसंपरायगुणस्थानकं, Ka तावदनीयायुर्वर्जानां शेषाणां षसां कर्मणामुदीरकः केवलं सूक्ष्मसंपरायगुणस्थानकस्य चरमावलिकायां मोहनीयमावलिकाप्रविष्टमिति कृत्वा तस्याप्युदोरणाया अन्नावात्पंचानामुदीरकः. तथा सूक्ष्मसंपरायगुणस्थानकचरमावलिकात प्रारभ्य यावतीणः दीगमोहगुणस्थानकं तावन्मोहेन मोहनीयेन, च शब्दादिनीयायुया च वर्जितानां शेषाणां पंचानामुदीर- कः, अत्रापि की गमोहगुणस्थानस्य चरमावलिकायां ज्ञानावरणदर्शनावरणांतरायाणामप्यावलिकाप्रविष्टत्वानोदीरणेति क्ष्योरेव नामगोत्रयोरुदीरकः, तत्परतः दीपमोहगुणस्थानकात्प ॥ ॥ Page #89 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 451 ॥ रतस्तावन्नामगोत्रयोरुदीरको यावत्सयोगिकेवलिचरमसमयः प्रयोगिकेवली तु भगवान् सकल सूक्ष्मवादरयोगरहितत्वान्न किंचिदपि कर्मोदीरयति, नदीरणाया योगसव्यपेक्षत्वात् नक्तं च- 'वहंतो न अजोगी । न किंचि कम्मं नदीरे इति ' ॥ 5 ॥ ननूदये सत्युदीरणा प्रवर्त्तते इति सिद्धांते तत्र तत्र प्रदेशेऽभिधीयते, तत्किं यावदुदयस्तावदोरणा वतान्यथापीत्यत आह ॥ मूलम् ॥ - जावुन ताव नदी -रणावि वेयणीयमानवज्जाएं ॥ प्रवलिया सेसे । न न नदीरणा न ॥ 6 ॥ व्याख्या - वेदनीयायुर्वर्जानां शेषाणां परमां कर्मणां यावस् - यस्तावदुदीरणा जवति, वेदनीयायुषोस्तु प्रमत्तगुणस्थान का दूर्ध्व मुदीरणाव्यपगमेऽपि देश - नां पूर्वकोटिं यावदयः प्रवर्तते तथा सर्वेषामपि कर्मणामावलिकाशेषे, इहावलिका पंक्तिरनिधीयते ' आली श्रेण्यावली पंक्तिरिति वचनात् ' सा च सर्वेषामपि पदार्थानां प्रायः संजवति ततः शेषपदार्थव्यवच्छेदार्थमाग्रहणं, अक्षयाः कालस्यावलिका पंक्तिरावलिका प्र तिनियत संख्याका समयपैतिरित्यर्थः तस्मिन्नावलिकारूपे शेषे सत्युदये प्रवर्त्तमानेऽपि तू भाग 1 ॥ 451 ॥ Page #90 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं दीरणा नास्ति. तश्राहि-ज्ञानावरणदर्शनावरणमोहनीयांतरायणामायुषः स्वस्वावलिकापर्यं- ते नदये सत्युदीरणा न प्रवर्नते, तल्लकणाऽसंन्नवात; नदीरणायाश्च लक्षणमिदं नुदयावलि___टीका कातो बहिर्निनीनां स्थितीनां दलिकं कषायैः सहितेनाऽसहितेन वा योगसंझिकेन वीर्य vishe॥52॥ षेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तथा चोक्तं-'नदयावलियाबाहिरबठिई हिंतो कसायसहिएणं जोगसनेणं करणेणं दलियमोकाटय नदयावलीयाए पवेसणमुदीरणा ति' तत श्रावलिकावशेष कर्मणि, ततः परा न काचनापि स्थितियतो दलिकमाकृष्योदये प्रवेशयति; ततो न तत्रोदये सत्युदीरणा; तथा तुशब्दस्याऽधिकार्थसंसूचनानामगोत्रयोरयोग्यवस्थायामुदये सत्यपि नोदीरणेति प्रतिपत्तव्यं, योगाऽन्नावत नदीरणाया अन्नावात्. तदेव मुक्तो गुणस्थानकेषु मूल्प्र्कृतीर्धिकृत्योदीर्न्नाविधिः॥ 5 ॥ संप्रत्युत्तरप्रकृतीरधिकृत्य वक्त2 व्यः, तत्र कासां प्रकृतीनां किं गुणस्थानकं यावदीरणा प्राप्यते ? इति तनिरूपणार्थमाह- ॥ मूलम् ॥-सायासायाक्न्न्ण् । जाव पमनो अजोगि सेसुदन ॥ जा जोगि नीरिन्ग्। सेसुदया सोदयं जाव ॥ 6 ॥ व्याख्या-सातासातायुषां सातासातमनुष्यायुषां यावत् ॥ 5 ॥ Page #91 -------------------------------------------------------------------------- ________________ नाग 2 पंचसंप्रमत्तः प्रमत्तसंयतगुणस्थानं तावदारणा, न परतः, तथा अयोगिनि अयोगिकेवलिनि यः - शेषः सातासातमनुष्यायुर्व्यतिरिक्त नदयः, नदयोदयवतोरनदोपचारात्, नदयवतीनां प्रकृतीटीका नां समुदायः, स यावत्सयोगी सयोगिकेवलिगुणस्थानकं तावदीयते. किमुक्तं नवति ? सा॥53॥ तासातमनुष्यायुयों व्यतिरिक्तानां यासां त्रसवादरपर्याप्तमनुष्यगतिपंचेंक्ष्यिजातितीर्थकरसुनगादेययशःकी[ञ्चैर्गोत्ररूपाणां दशानां प्रकृतीनामयोगिकेवलिन्युदयः, ताः सयोगिकेवलिगुणस्थानकचरमसमयं यावदीयते, न परतः, शेषोदयाः शेषाः प्रकृतय नुदयमागताः में स्वोदयं यावदीयं ते, यावत्स्वोदयस्तावदुदीरणा यथायोगं चरमावलिकावज तासां प्रवर्तते इत्यर्थः. किं गुणस्थानकं यावत्कासां प्रकृतीनामुदय नदीरणा च प्रवर्तते इति चेदुच्यतेमिथ्यात्वातपसूक्ष्मसाधारणापर्याप्तरूपाणां पंचानां प्रकृतीनां मिथ्यादृष्टिगुणस्थानकं यावद नंतानुबंधिचतुष्टयैकहित्रिचतुरिंडियजातिस्थावरनाम्नां नवानां प्रकृतीनां सासादनगुणस्थानकं, OM सम्यग्मिथ्यात्वस्य सम्यग्मिण्यादृष्टिगुणस्थानकं, अप्रत्याख्यानकषायचतुष्टयदेवायु रकायु. स्तिर्यगानुपूर्वीमनुष्यानुपूर्वी देवहिकनरकश्किवैक्रियहिक गाऽनादेयाऽयशःकीर्तिरूपाणां स ॥ 53 ॥ Page #92 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 4 ॥ तदशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानकं, प्रत्याख्यानावरणचतुष्टयतिर्यग्गतितिर्यगायुरुद्यो- तनीधैर्गोत्ररूपाणामष्टानां प्रकृतीनां देशविर तिगुणस्थानकं, स्त्यानहित्रिकाहारकहिकरूपाणां पंचानां प्रकृतीनां प्रमत्तगुणस्थानकं यावत्, सातासातमनुष्यायुषां तु प्रमत्तगुणस्थानकात्परत नदय एवैकः केवलः, नोदीरणेति प्रागेवोक्तं. तथा वेदकसम्यक्त्वाईनाराचकीलिकासेवार्नसंहननरूपाणां चतसृणां प्रकृतीनामप्रमत्तगुणस्थानकं यावत्, हास्यादिषट्कस्याऽपूर्वगुणस्थानकं, वेदत्रिकसंज्वलनक्रोधमानमायानामनिवृत्तिबादरसंपरायगुणस्थानकं, संज्वलनलोजस्य सूदमसंपरायगुणस्थानकं, पत्ननाराच नाराचयोरुपशांतमोहगुणस्थानकं, चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयज्ञानावरणपंचकां- तरायपंचकरूपाणां चतुर्दशप्रकृतीनां कीणमोहगुणस्थानकं यावदयनदीरणा प्रवर्तते, न परतः, कर्मस्तवप्रणेता तु कोणमोहेऽपि चिरमसमयं यावनिशप्रचलयोरुदयमिछति, तथा चो- तं कर्मस्तवे-'निदापयलाण तदा । खीणचरमंमि नदयवोन ' इति. ततस्तन्मतेन निप्रचलयोरपि कीणमोदगुणस्थानकहिचरमसमयं यावदुदयो वेदितव्यः. स्वमतेन नपशांत e॥ Page #93 -------------------------------------------------------------------------- ________________ पंचसं मोदगुणस्थानकं यावत्, तथा औदारिकांगोपांगतैजसकार्मणसंस्थानषट्कवजपननाराचसंह- नाग 2 ननवर्णगंवरसस्पर्शप्रशस्ताऽप्रशस्तविहायोगतिपराघातोपघाताऽगुरुलघूवासप्रत्येकस्थिरास्थिटीका रशुनाऽशुनसुस्वरःस्वरनिर्माणरूपाणामेकोनत्रिंशत्प्रकृतीनां सयोगिकेवलिगुणस्थानकं yaa455॥ वय नदीरणा च नवति. त्रसवादरपर्याप्तसुनगादेययशःकीर्तिमनुष्यगतिपंचेंशियजातिती. सार्थकरोचैर्गोत्ररूपाणां तु दशप्रकृतीनामुदीरणा सयोगिकेवलिगुणस्थानकचरमसमयं यावत, न परतः, नदयस्तु परतोऽपि, स च तावत्, यावदयोग्यवस्थाचरमसमयः, तदेवमुपदर्शितो गुणस्थानके दीरणाविधिः ॥ 6 ॥ संप्रति यासां प्रकृतीनामुदये सत्यप्युदीरणा नाज्यास्ता नपदर्शयति ॥ मूलम् ॥-निदान्द्य्वीन्न्ण् । समिछपुरिसाण एगचनाणं ॥ एयाणं चिय न्का॥ नदीरणा नदए नन्नासिं ॥ 7 ॥ व्याख्या-पंचानां निशणामुदयवतीनां च प्राक् तृतीया ॥ 5 ॥ रेऽनिहितानां ज्ञानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणसातासातवेदनीयस्त्रीवेदनपुंसकवेदवेदकसम्यक्त्वसंज्वलनलोनत्रसवादरपर्याप्तसुत्नगादेययशःकीर्तिमनुष्यग Page #94 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 456 ॥ तिपंचेंदिय जातितीर्थकरोच्चैर्गोत्रायुश्चतुष्टयरूपाणां चतुस्त्रिंशत्प्रकृतीनां समिथ्यात्वपुरुषाणां मि थ्यात्व पुरुषवेदसहितानां सर्वसंख्यया एकचत्वारिंशत्प्रकृतीनामेतासामेवोदये सत्युदीरणा नाज्या, तथाहि-- निज्ञणां शरीरपर्याप्त्यनंतर मंयिपर्याप्तिपरिसमाप्तिं यावदय एव प्रवर्त्त - ते, नोदीरणा, आयुषां स्वस्वजवपर्यंतावलिकायां ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टानां की मोहगुणस्थान के स्वावलिकावशेषे संज्वलनलोजस्य सूक्ष्म संपराय गुणस्थानके वकाशेषे, वेदकसम्यक्त्वस्य कायिकसम्यक्त्वोत्पादने पर्यंतावलिकायां, मिथ्यात्वस्य प्रथम स्थितावावलिकाशे बायां वसवादरपर्याप्तसुनगादेययशः कीर्त्तिमनुष्यगतिपचैदियजातितीर्थकरोञ्चैर्गोत्राणामयोग्यवस्थायां, सातासात वेदनीययोस्तु प्रमत्तगुणस्थानकादूर्ध्वमुदय एव, नोदीरणा, तथा स्त्रीवेदेन रूपकश्रेणिमारूढस्य सतः स्त्रीवेदस्य, नपुंसकवेदेन नपुंसकवेदस्य, पुरुषवेदेन पुरुषवेदस्य, स्वस्वमश्रमस्थितावावलिकाशेषायामुदय एव, नोदीरणा, तत एकचत्वारिंशत्प्रकृतीनामेतासामुदये सत्यप्युदीरणा नाज्या. ' नन्नासिंति' अन्यासां त्वेकाशीतिसंख्यानां नोदये सत्युदीरणा जाज्या किमुक्तं जवति ? शेषाणामेकाशीतिप्रकृतीनां या. नाग 2 ॥ 456 ॥ Page #95 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं वदुदयस्तावदुदीरणापि प्रवर्नते, न पुनरुदीरणाविरहितः कदाचनापि केवल नदयो नवतीति. 14 तदेवमुक्ता सप्रपंचमुदीरणा ॥ संप्रति बंधं सप्रपंच विवक्षुः प्रथमतो बंधप्रकारानुपदर्शयति " ॥ मूलम ॥-hosh अणाअणंतो । अगाइसंतो य सासंतो य ॥ बंधो अन्न्व्न्न्वोव्|||| वसं-तजीवेसु शतिविहो ॥ 7 ॥ व्याख्या-बंधः सांपरायिकः कर्मबंधोऽनव्यजीवेषु अना द्यनंतः, तत्रानादित्वं प्राक् सर्वदैव नावात्, अनंतत्वमुत्नरकालं कदाचिदपि व्यवछेदस्याऽनविव्यत्वात्. नव्यजीवेष्वनादिः सांतः, तत्राऽनादित्वं प्राग्वत्, सांतत्वमुत्तरकालं कदाचिध्यवर दस्य संजवात्. नुपशांतजीवेषु नपशांतमोहगुणस्थानकात्प्रतिपतितेषु जीवेषु सादिः सांतश्च. तत्र सादित्वमुपशांतमोहगुणस्थानके अन्नावात्, ततः प्रतिपाते च नूयोऽपि नावात्. तथा हि-नपशांतमोहगुणस्थानके सांपरायिको बंधो न नवति, ततः प्रतिपाते च नूयोऽपि प्र* वर्त्तते, ततः सादिः, सांतत्वमुत्तरकालमवश्यं व्यववेदसंन्नवात्. इत्येवमुक्तेन प्रकारेण बंधस्त्रि- विधस्त्रिप्रकारो नवति ॥ ॥ संप्रत्यस्यैव त्रिप्रकारस्य बंधस्योत्तरत्नेदानुपदर्शयति ॥ मूलम् ॥-प्य्द्दीदीइ पएसाणु-नागनेया चनविदेकेको नक्कोसाणुक्कोसग-जह ॥ 7 ॥ Page #96 -------------------------------------------------------------------------- ________________ पंचसं टीका (18आट्स् E वजहन्नया तेसिं ॥ 7 ॥ तेवि हु साइप्रणाई । धुव अधुवन्नयन पुणो चनहा ॥ ते ऽविदा नाग 2 पुण नेया । मूलुत्तरपयश्नेएणं ॥ 10 ॥ व्याख्या-प्रागुक्तोऽनाद्यनंतादिरेकैको बंधः प्रकतिस्थितिप्रदेशानुन्नागनेदाच्चतुर्विधश्चतुःप्रकारस्तद्यथा-प्रकृतिबंधः स्थितिबंधः प्रदेशबंधोऽनुनागबंधश्च. तेषां च प्रकृतिबंधादीनामनाद्यनंतादिन्नेदमनपेक्ष्य सामान्यतः प्रत्येकमुन्कृष्टाऽनुत्कृष्टजघन्याऽजघन्यता. किमुक्तं नवति ? प्रकृतिबंधादिरेकैको नूयोऽपि चतुर्धा, तद्यथानत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्च. तेऽप्युत्कृष्टादयः पुनः प्रत्येकं यथासंन्नवं साद्यादिरूपतयार चतर्धा, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च. न चैते नत्कृष्टादयः सर्वेऽप्यवश्यं साद्याटिरूपतया चतुर्धा प्राप्यं ते, तत नक्तमस्मानिर्यथासंनवमिति. एतच्च सूत्रे हु शब्दस्याऽधिकार्थसंसूचकस्य सामर्थ्यालब्धं. तेऽपि साद्यादयः पुनः प्रत्येकं मूलोत्तरप्रकृतिन्नेदेन विविधा - याः, तद्यथा-मूलप्रकृतिगता नुत्तरप्रकृतिगताश्च. एते च प्रकृतिबंधादयः सर्वेऽपि यथावसर- ॥ 5 ॥ मुत्तरत्र सूत्रकृतैव सप्रपंचमन्निधास्यंते, इति नेह नाव्यते ॥ ॥ 10 ॥ इहाऽन्येऽपि मूलोनरप्रकृतिगताश्चत्वारो बंधनेदाः संति, ततस्तानुपदर्शयति Page #97 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं ॥ मूलम् ॥-नून्गार्प्प्य्र्ग् । अवन अवठिन य विनेया ॥ मूलुत्तरपगई-बंधणासि- 1 या ते इमे सुणसु ॥ 11 ॥ व्याख्या-मूलोत्तरप्रकृतिबंधनाश्रिता मूलोत्तरप्रकृतिबंधगताश्चेटीका त्यर्थः, प्रत्येकं चत्वारो बंधनेदा विज्ञेयाः, तद्यथा-नूयस्कारोऽल्पतरोऽवक्तव्योऽवस्थितश्च. ॥प्न्ना तत्र यदा स्तोकाः प्रकृतीनाति, यथा सप्त बध्ध्वा अष्टौ बनाति, तदा स बंधो नूयस्कार इ त्युच्यते. यदा तु नूयसीबध्ध्वा स्तोका बनानि, यथा अष्टौ बध्ध्वा सप्त बनातीति, तदा स * बंधोऽपतर इति व्यपदिश्यते. यदा पुनः सर्वथैवाऽबंधको नूत्वा नूयोऽपि बंधमारनते, तदा स बंधोऽवक्तव्य इति, नूयस्कारादिना शब्देन वक्तुमशक्यत्वात. यदा तु यावतीः प्रकृतीः प्रश्रमसमये बवान्, तावतीरेव हितीयादिष्वपि समयेषु बधाति, तदा स बंधोऽवस्थित i. ति, तावत्प्रमाणतयाऽवस्थितत्वात्. ताश्चेमान नूयस्कारादीन्वयमाणान् शृणुत? तत्र मूलप्रकृतिषु प्रश्रमतो नाव्यते; इह मूलप्रकृतीनां चत्वारि बंधस्थानानि, तद्यथा-एका षट् स- त अष्टौ च. तत्रैकां सातवेदनीयरूपां प्रकृति बधत एका, सा चोपशांतमोहादेरवगंतव्या. प. T प्रकृतीबंधनतः षट् , ताश्च सूक्ष्मसंपरायस्य. सप्त बध्नतां सप्त, ताश्च मिश्राऽपूर्वकरणा'. एए॥ Page #98 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 460 ॥ निवृत्तिवादराणां, शेषाणां त्वायुर्वेधाऽनावे, अष्टौ बध्नतामष्टौ ताव मिथ्यादृष्ट्यादीनां मिश्रवर्जितानां प्रमत्तसंयतानामायुर्वेधकाले दृष्टव्याः ॥ 11 ॥ तथा चाह-- ॥ मूलम् ॥ - एगबाइ मूलिया । बंधाला हवंति चत्तारि ॥ ( गाश्राई ) व्याख्यामूलप्रकृतीनामेकपमादीनि चत्वारि बंधस्थानानि जवंति, तद्यथा - एका षट् सप्त अष्टौ - त्र त्रयो नूयस्काराः, तथाहि - उपशांत मोहगुणस्थानके एकां प्रकृतिं बध्ध्वा ततः प्रतिपत्य सूक्ष्मसंपरायगुणस्थानके पट्प्रकृतीभ्रतः प्रथमे समये नूयस्कारः शेषं कालं त्ववस्थितः, एक प्रश्रमो नूयस्कारः, ततोऽपि प्रतिपततोऽनिवृत्तिबादर संपरायगुणस्थान के सप्तप्रकृतीभ्रतः प्रथमसमये द्वितीयो नूयस्कारः, शेषकालं त्ववस्थितः सप्त बध्वा अष्टौ प्रमत्तादिगुणस्थानकेषु बन्नतः प्रथमे समये अल्पतरः, शेषकालं त्वस्थितः, एष प्रथमोऽल्पतरः यदा तु सप्त प्रकृतीबध्ध्वा सूक्ष्मसंपरायगुणस्थानके गतः सप्रकृतीति तदा प्रथमसमये द्वितीयोऽल्पतरः शेषं कालं त्ववस्थितः पटू बध्ध्वा नृपशांतमोहगुणस्थानके ही मोहगुणस्थान के वा एकां वनतः प्रश्रमसमये तृतीयोऽल्पतरः, नाग 2 ॥ 460 ॥ Page #99 -------------------------------------------------------------------------- ________________ नाग 2 __ पंचसं ____टीका ॥ 461 ॥ शेष कालं त्ववस्थिनः. तदेवं मूलप्रकृतिबंधस्थानकेषु त्रयो नूयस्कारास्त्रयोऽल्पतराः, अवस्थि- तबंधाश्चत्वारश्चतुर्वपि बंधस्थानेष्ववस्थितत्वस्य प्राप्यमाणत्वात्. एवमन्यत्रापि नूयस्काराऽस्पतराऽवस्थितन्नावना नावनीयाः, प्रवक्तव्यबंधस्तु मूलप्रकृतीनां न संनवति, न सर्वासां मूलप्रकृतीनामबंधको नूत्वा नूयोऽपि बंधकः सन्नवति, सर्वमूलप्रकृत्यबंधकत्वस्याऽयोग्यवस्थायां. नावात्, ततोऽपि च प्रतिपाताऽनावात् ॥ एतदेवाद ॥ मूलम् ॥-अबंधगो न बंध । इह अव्वत्तो अन नछि ॥ 12 ॥ ( गाथाई) व्याख्या-यस्मात्सर्वासां मूलप्रकृतीनामबंधको नूत्वा नूयो बंधको न नवति, अत इह मूलप्र. कृतिषु अवक्तव्यो नास्ति । / 12 ॥ संप्रत्यतिदेशेनोदयोदीरणासत्तास्थानेष्वपि नूयस्कारादीननिधित्सुराह ॥ मूलम् ॥-नून्गार्प्प्य्र्ग् । अवत्तवठिया जहा बंधे ॥ नदए नदीरणाए । संते जह संन्नवं नेया ॥ 13 ॥ व्याख्या-या बंधे नूयस्काराल्पतरावक्तव्यावस्थिता मूलप्रकृतिपूक्तास्तथा नदये नदीरणायां सत्तायां च यथासंनवं ज्ञेयाः, इदमतिसंक्षिप्तमुक्तमतो विशेष ॥ 461 ॥ Page #100 -------------------------------------------------------------------------- ________________ न नाग 2 टीका ॥ 46 ॥ तो विनाव्यते-मूलप्रकृतीनां त्रीण्युदयस्थानानि, तद्यथा-अष्टौ सप्त चतस्रः, अत्र एक e- व नूयस्कारः, तथाहि-नुपशांतमोहगुणस्थानके सप्तवेदको नूत्वा ततः प्रतिपाते नूयोऽप्यटौ वेदयते, चतुर्वेदकस्तु नूत्वा सप्त अष्टौ वा न वेदयते, चतुर्वेदकत्वं हि सयोग्यवस्थायां नवति, न च ततः प्रतिपातः, तत एक एवात्र नूयस्कारः, हावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्तु न विद्यते; न हि सर्वकर्मा वेदको नूत्वा नूयोऽपि कर्म वेदयते, असंन्नवात्, असं. नवश्व निर्मूलकाषं कर्मणः कषितत्वात्. नदोरणास्थानानि पंच, तद्यथा-अष्टौ सप्त षट् पंचहे. अत्र त्रयो नूयस्काराः, तथाहि उपशांतमोहः पंचकर्मोदीरको भूत्वा प्रतिपतन सूक्ष्मसंपरायगुणस्थानके समागतः स. न परमामुदीरको नवति; ततोऽपि प्रतिपतन प्रमत्तसंयतगुणस्थानादौ समागत आयुष्यावलिकावशेषे सप्तानां, तत ऊर्ध्वं परनवेऽष्टानां, कोदोरकस्तु कोणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपतति, ततस्तदपेक्षया न नूयस्कार इति त्रय एव नूयस्काराः, चत्वारोऽल्पतराः, पंचावस्थिताः, अवक्तव्यस्त्वत्रापि न विद्यते; न हि सर्वमूलप्रकृत्यनुदीरको ॥ 6 ॥ Page #101 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 63 ॥ नूत्वा नूयोऽप्युदीरको नति, सर्वकर्मानुदीरको हि नगवानेकोऽयोगिकेवली, न च तस्य प्र- तिपातः. तथा त्रीणि सत्तास्थानानि, तद्यथा-अष्टौ सप्त चतस्रः, अत्रैकोऽपि नूयस्कारो न नवति, न हि सप्तसत्ताको नत्वा नयोऽप्यष्टसत्ताको नवति, नापि चतुःसत्ताको नूत्वा नयः सप्तसत्ताकः, सप्तादिसत्ताको हिकीगमोहादिर्जवति, न च तस्य प्रतिपातसंनवः, हावटपतरौ त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि न विद्यते, कोणाऽशेषकर्मणां नूयः कर्मसत्ताया असंत्नवात्. तदेवमुक्ता मूलप्रकृतीनां बंधोदयोदीरणासत्तास्थानेषु नूयस्कारादयः ॥ 13 ॥ संप्रत्युत्तरप्रकृतीनां ताननिधित्सुः प्रथमतो बंधस्थानान्याह ॥मूल्म् ॥-ब्ण्ध्त्थान्ना तिदसछ । दसणावरणमोहनामाणं ॥ ससाणेगमवठिय-बंधो सवगणसमो ॥ 14 ॥ व्याख्या-दर्शनावरणमोहनाम्नां दर्शनावरणीयमोहनीयनामकर्मगां यथासंख्यं बंधस्थानानि त्रीणि दश अष्टौ च नवंति. शेषाणां ज्ञानावरणांतरायवेदनीयगोत्रायुषामेकमेकैकं बंधस्थान. अवस्थितबंधः सर्वत्रापि स्थानसमो बंधस्थानसमो वेदितव्यः. यमत्र नावना-दर्शनावरणीयस्य त्रीणि बंधस्थानानि, तद्यथा-नव षट् चतस्रः. तत्र स Page #102 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 ॥ 46 ॥ प्रकृतिसमुदयो नव, ता एव नव स्त्यानहित्रिकरहिताः षट्, ता एव षट् निशप्रचलाहीना- श्वतस्रः, अत्र हौ नूयस्कारौ, हौ चाल्पतरौ, त्रयोऽवस्थिताः, एते सर्वेऽपि सुगमाः, चतुःष# टकरूपौ ववक्तव्यबंधौ, तौ चाग्रे वयेते. मोहनीयस्य दश बंधस्थानानि, तद्यथा-हाविं. शतिः, एकविंशतिः, सप्तदश, त्रयोदश, नव, पंच, चतस्रः, तिस्रः, हे, एका च. तत्र क्षाविंशतिकं बंधस्थानं मिथ्यादृष्टौ, एकविंशतिकं सासादने, सप्तदशकं मिश्रे अविरतसम्यग्दृष्टौ च, त्रयोदशकं देशविरते, नवकं प्रमत्नाऽप्रमत्नयोरपूर्वकरणे च, पंचादीनि त्वेकपर्यंतानि अनिवृत्तिवादरे. अत्र भूयस्कारा नव, ते चोपशमश्रेणितः प्रतिपाते संज्वलनलोनरूपैकप्रकृतिबंधादारभ्य क्रमेण वेदितव्याः, अष्टावल्पतराः, कथमिति चेकुच्यतेन ह क्षाविंशतिबंधादेकविंशतिबंधे गमनं न संन्नवति, नाप्येकविंशतिबंधात्सप्तदशबंधे, यतो हाविंशतिबंधो मिथ्यादृष्टौ, एकविंशतिबंधः सासादने, सप्तदशबंधो मिश्रे अविरतसम्यग्दृष्टौ वा. न च मिथ्यादृष्टिः सासादनन्नावमुपगमति, नापि सासादनः सम्यक्त्वं सम्यग्मिथ्यात्वं वा, किंतु नियमतो मिथ्यात्वं, ततो वाविंशतिबंधादेकविंशतिबंधे एकविंशतिबंधाक्षा सप्तद ॥ 46 ॥ Page #103 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 65 ॥ शबंधे गमनाऽसनवादष्टावेवाऽपतराः, अवस्थितबंधा दश, अवस्थितबंधः सर्वत्रापि बंधस्था- नसम इति वचनात्. एकसप्तदशप्रकृत्यात्मको छौ हाववक्तव्यबंधौ, तौ चोपशांतमोहगुणस्थानकात्प्रतिपाते यथासंन्नवतस्तयाग्रे नावयिष्यते. नाम्नो बंधस्थानान्यष्टौ, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका च. एतानि नानाजीवानाश्रित्य नानाप्रकाराणीति संकपतो दर्शयितुं न शक्यंते, केवलं सूत्रकृदेवाग्रे सप्ततिकासंग्रहे सप्रपंचमन्निधास्यतीति तत एवावधारणीयानि. अत्र नूयस्काराः पट्, त्रयोविंशत्यादेः पंचविंशत्यादिष्वेकत्रिंशत्पर्यवसानेषु गमनसंजवात्. अल्पतराः सप्त, तश्राहि-देवत्वं प्राप्तस्य एकत्रिंशतस्त्रिंशतिगमनं संनवति, तस्यैव देवनवाध्यवथानस्यैको नत्रिंशत्. तश्रा कपकश्रेण्यारोहे नपशमश्रेण्यारोहे वा अष्टाविंशत्यादेरेकस्यां नानाजीवानां - यथायोगं त्रिंशदादेस्त्रयोविंशत्यंतेषु गमनं, ततः सप्ताल्पतराः, अवस्थितबंधा अष्टौ, अवक्तव्य- कबंधास्त्रयः, ते च पुरस्तादन्निधास्यते. ॥ 15 ॥ संप्रति नूयम्काराल्पतरानेवोक्तसंख्याकान दर्शयति ॥ 465 ॥ Page #104 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 466 ॥ ॥ मूलम् ॥-नूनगारा दो नव । गयप्पतरा दुअठ सत्त कमा ॥ मित्रा न सास्न्न्। न एकतीसेकगुरु जम्दा ॥ 15 ॥ व्याख्या-दर्शनावरणमोहनीयनाम्नां क्रमात् यथाक्रमं नू. यस्कारा हौ नव षट् च. अल्पतरा हौ अष्टौ सप्त. किमुक्तं नवति ? हौ नूयस्कारौ धावल्पतरौ दर्शनावरणस्य, नव नूयस्कारा अष्टावल्पतरा मोहनीयस्य, षट् नूयस्काराः सप्ताल्पतरा नामकर्मणः, अथ कस्मान्मोहनीयस्य नवमोऽल्पतरो न नवति ? नानो वा सप्तमोऽपिनूयस्कारः? इत्यत आह-मिचान इत्यादि. यस्मान मिथ्यात्वात्सासादनत्वं याति, तस्मादेकविंशतिबंधरूपोऽल्पतरो न प्राप्यते, ततो मोहनीयस्याऽष्टावेवाल्पतराः. तथा एकत्रिंशद्वधादुनीर्य य एकप्रकृतिबंधः क्रियते, स एकत्रिंशदपेक्षया guruY=यस्कारो न भवति, ततः मेव नानो नूयस्काराः. अश्र प्रतिपातकाले एकस्याः प्रकृतेर्बधमाधाय एकत्रिंशत्प्रकृतिबंधमपि गच्चति, एकप्रकृत्यपेक्षया च एकत्रिंशत्प्रतिबंधो नूयस्कार इति सप्त नूयस्काराः प्रा. प्नुवंति; युक्तं चैतत्, सप्तानां नूयस्काराणां शास्त्रांतरेऽप्यन्निधानात्. तयुक्तं शतकचूर्णी 'एक्कानवि एकतीसं जाति नूयोगारा सत्त इति' तदयुक्तमेकत्रिंशधरूपस्य न्यस्का ॥ 66 ॥ Page #105 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 46 ॥ रस्य प्रागेवाष्टाविंशत्याद्यपेक्षया गृहीतत्वात, उन्नयथापि च तस्यैकरूपत्वात; न चावधिने- दायस्कारनेदो विवक्षणीयः, तथा सति नूयस्काराणामतिबाहुल्यप्रसक्तेः. तथादि-कदाचिदष्टाविंशतरेकत्रिंशाधं गति, कदाचिदेकोनत्रिंशतः, कदाचित्रिंशतः, कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबंधं गति, कदाचित्पंचविंशतेरित्यादि. तत एवं सप्तन्योऽतिरिक्ता बहवो नूयस्काराः प्राप्नुवंति, न चेष्टं तस्मानावधिनेदायस्कारनेद इति षमेव नूयस्काराः, अवस्थितबंधो बंधस्थानसमः प्रागेव प्रतिपादितः ॥ 15 ॥ संप्रत्यवक्तव्यबंधमाद ॥ मूलम् ॥-च्न् नबिए नामंमि । एगगुणतीस तीस अवत्ता । इगसनरसयमोहे । एक्कोको तश्यवज्जाणं ॥ 16 ॥ व्याख्या-हितीये दर्शनावरणाख्ये कर्मणि चाववक्तव्यकबंधौ. तद्यथा-चतस्रषड्च, चतुःप्रकृत्यात्मकः षड्प्रकृत्यात्मकश्चेत्यर्थः, तथादि-सर्वप्रकृतिबंधव्यवच्छेदे सति यदा नूयोऽपि बंधो नवति, तदा प्रथमसमये अवक्तव्यकबंधसंनवः, एतञ्च प्रागेवोक्तं; सर्वप्रकृतिबंधव्यववेदश्च दर्शनावरणस्योपशांतमोहगुणस्थानकादौ संनवति, नान्यत्र, नपशांतमोहगुणस्थानकाच प्रतिपातो धिआ, तद्यथा-अवाकयेण नवदयेण च. तत्रा ॥ 46 ॥ Page #106 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 6 ॥ वाकय नपशांतमोहगुणस्थानकपरिसमाप्तिः, नवकयो मरणं. अक्षाकयेण च प्रतिपतन येनैव क्रमेणारूढस्तेनैव प्रतिपतति, नवक्ष्येण च प्रतिपतन प्रश्रमसमय एवाऽविरतसम्यग्दृष्टिदेवो नवति, तत्र यदोपशांतमोहगुणस्थानकादशाकयेण प्र. तिपतन् सूक्ष्मसंपरायगुणस्थानके प्रविशति, तदा प्रथमसमय एव दर्शनावरणचतुष्टयं बंधमायातीति प्रश्रमसमये चतुःप्रकृत्यात्मकोऽवक्तव्यबंधः. यदा तु नवदयेणोपशांतमोहगुणस्थानकात्प्रतिपतन दिवमधिरोहति, तदा तस्य प्रश्रमसमय एव संजाताविरतसम्यग्दृष्टेर्दर्श नावरणषट्कं बनतः षट्प्रकृत्यात्मकोऽवक्तव्यबंधः, तथा नाम्नि नामकर्मणि त्रयोऽवक्तव्या अवक्तव्यबंधास्तद्यथा-एका एकोनविंशत् त्रिंशत् (1,27,30) तत्र यदोपशांतमोहगुणस्थानका. दक्षाकयेण प्रतिपातमारत्नते, तदा सूदमसंपराये प्रविशतः प्रथमसमय एव यशःकीर्तिमेकां बनत एकप्रकृत्यात्मकोऽवक्तव्यबंधः, यदा तु नवदयेण प्रतिपत्य देवत्वेनोत्पद्यते, तदा मनु ष्यगतिप्रायोग्यामेकोनविंशतं बभ्रतः प्रश्रमसमये एकोनत्रिंशत्प्रकृत्यात्मकोऽवक्तव्यबंधः, tA9 मेवैकोनत्रिंशतं तीर्थकरनामसहितां बनतस्त्रिंशत्प्रकृत्यात्मकः, तथा मोहे मोहनीये भावव ॥ 46 ॥ Page #107 -------------------------------------------------------------------------- ________________ नाग पंचसं0 - टीका ॥ 6 ॥ क्तव्यबंधौ, तद्यथा-एका सप्तदश च, एकप्रकृत्यात्मकः सप्तदशप्रकृत्यात्मकश्चेत्यर्थः. तत्राहाकयेणोपशांतमोहगुणस्थानकात्प्रतिपाते सूक्ष्मसंपरायं गुणस्थानकं प्रविशतः सं- ज्वलनलोनं बनतः प्रश्रमसमये संज्वलनलोनरूपैकप्रकृत्यात्मकः, नवदयेण च प्रतिपत्य दि. वं गतोऽविरतसम्यग्दृष्टिः प्रश्रमसमये एव जायते, ततोऽविरतसम्यग्दर्शनप्रत्ययाः सप्तदशप्रकृतीबंधनतस्तस्य प्रश्रमसमये सप्तदशप्रकृत्यात्मकोऽवक्तव्यबंधः, तथा तृतीयवर्जानां वेदनीयवर्जानां शेषाणां ज्ञानावरणीयांतरायायुर्गोत्ररूपाणां चतुर्णी कर्मणामेकैकोऽवक्तव्यबंधः. तत्र ज्ञानावरणस्यांतरायस्य चोपशांतमोहगुणस्थानकादायेण नवदयेण सर्वकयेण वा प्रतिपाते पंचपंचप्रकृत्यात्मकः प्रश्रमसमये एकैकोऽवक्तव्यबंधः, नपशांतमोहगुणस्थानकादेव धापि प्रतिपतितस्योचैर्गोत्रं बनतः प्रथमसमये नच्चैर्गोत्रप्रकृत्यात्मक एको गोत्रस्याऽवक्तव्यबंधः. आयुषो बंधारने तां तामायुःप्रकृतिं बनतः प्रश्रमसमये तत्तदेकप्रकृत्यात्मक एको- 'वक्तव्यबंधः. वेदनीयस्य त्ववक्तव्यबंधः सर्वयाऽनुपपन्नो, वेदनीयस्य बंधव्यवजेदे नूयो बंधासंनवात्, तत्राहि-वेदनीयस्य बंधव्यवच्छेदोऽयोगित्वाऽवस्थायां, न च ततः प्रतिपातो येन ॥ 6 ॥ Page #108 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं नूयोऽपि बंधारनसंजयः, ततः सर्वणा बंधव्यवदे नूयो बंधाऽनारंनादवक्तव्यबंधो वेदनीय स्य न संनवतीति तर्जनं. तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बंधस्थानेषु नूटीका - यस्कारादयः ॥ 16 ॥ संप्रति सामान्यतः सर्वोनरप्रकृतीनां बंधस्थानेषु वक्तव्याः, तब prshr॥40॥ मतः सामान्येन सर्वोत्तरप्रकृतीनां बंधस्थानानि प्रतिपादयति ॥ मूत्रम् ॥-ग्स्य्रेगुत्त्र्जाव् । बीस बीस तदा तिपन्ना ॥ जा चोवत्तरि बावठि-रहियबंधा नगणतीसं ॥ 17 ॥ व्याख्या-समान्यतः सर्वोचरप्रकृतीनां बंधस्थानान्येको M नत्रिंशत्, तद्यथा-एका, सप्तदश, तत _ ' इगुनरत्ति' एकोत्तराणि बंधस्थानानि ता वक्तव्यानि यावद् शाविंशतिः, तद्यथा-अष्टादश, एकोनविंशतिः, विंशतिः, एकविंशतिः, क्षाविंशतिः, तथा षड्विंशतिः, तहनि' तथा तेनैव प्रकारेण एकोत्तरवृहिरूपेण त्रिपंचाशदादीनि बंधस्थानानि क्रमेण षिष्टिवर्जानि तावक्तव्यानि यावच्चतुःसप्ततिः, तद्यथा-त्रि- पंचाशत, चतुःपंचाशत्, पंचपंचाशत्, षट्पंचाशत्, सप्तपंचाशत्, अष्टपंचाशत्, एकोनषष्टिः, षष्टिः, एकषष्टिः, त्रिषष्टिः, चतुःषष्टिः, पंचषष्टिः, षट्षष्टिः, सप्तषष्टिः, अष्टषष्टिः, एको ॥ 40 ॥ Page #109 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 51 ॥ नसप्ततिः, सप्ततिः, एकसप्ततिः, शासप्ततिः, त्रिसप्ततिः, चतुःसप्ततिश्च. ( 1 / 17 / 17 / नाग 2 1e । 20 / 1 / 22 / 26 / 53 / 54 / 55 / 56 / 57 / 57 / एए । 60 / 61 / 63 / 65 / 65 / 66 / 67 / 6 / 65 / 70 / 71 / 72 / 73 / 74) अत्र नूयस्कारादयः स्वयमेव ज्ञातव्याः, ते चैवमष्टाविंशतिर्नूयस्काराः, तद्यथा एकप्रकृत्यात्मकं बंधस्थानमुपशांतमोहगुणस्थानकादौ, तत नपशांतमोहगुणस्थानकापरिशे सूदमसंपरायगुणस्थानकमागतस्य ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टययशःकीर्युच्चैर्गोत्ररूपाः षोमप्रकृतीरधिका बध्नतः सप्तदशप्रकृत्यात्मक एको नूयस्कारः. ततोऽनिवृत्तिवादरसंपरायगुणस्थानकं प्रविशतः प्रथमतः संज्वलनलोनमेकमधिकं बनतो'. टादशप्रकृत्यात्मको तीयो नयस्कारः, ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः. ततः संज्वलनमानमपि बनतो विंशतिप्रकृत्यात्मकश्चतुर्थः. तदनंतरं संज्वल नक्रो- ॥ 1 ॥ धमप्युपचिन्वत एकविंशतिप्रकृत्यात्मकः पंचमः, तस्मादपि स्थानादधोऽवतरतः पुरुषवेदमपिबध्नतो छाविंशतिप्रकृत्यात्मकः षष्टः. तदनंतरं क्रमेणाऽपूर्वकरणगुणस्थानकं प्रविशतो न. Page #110 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं यजुगुप्साहास्यरतिरूपप्रकृतिचतुष्टयमधिकं बध्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमो नूयस्का- र:. ततस्तस्मिन्नेवाऽपूर्वकरणगुणस्थानके क्रमेणाधोऽवतरतो नानोऽष्टाविंशति बनतो यशःटीका कीर्तिव्यतिरिक्ताः शेषाः सप्तविंशतिप्रकृतयोऽधिका अत्र प्राप्यंते, इति त्रिपंचाशत्प्रकृत्यात्म. ॥ 42 ॥ कोऽष्टमो नूयस्कारः. तस्यैव तीर्थकरसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं बभ्रतश्चतुःपंचाशत्प्रकृत्यात्मको नवमः, आहारकत्रिकसहितां त्रिंशतं बनतः पंचपंचाशत्प्रकृत्यात्मको दशमः. आहारकछिकनीर्थकरनामसहितामेकत्रिंशतं बनतः षटपंचाशत्प्रकत्यात्मक एकादशः, ततस्तस्मिन्नेवारपवकरणगुणस्थानकेऽवस्तादवतरतो नामत्रिंशता सह निशहिकं बनतः सप्तपंचाशत्प्रकृत्यात्मको हादशो नूयस्कारः, एकत्रिंशता सह निशकिं बनतोऽष्टपंचाशत्प्रकृत्यात्मकस्त्रयोदशः, ततोऽप्रमत्तगुणस्थानके समागतस्य तामेवाष्टपंचाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृ * त्यात्मकश्चतुर्दशः. ततो देशविरतिगुणस्थानकमागतस्य नानोऽष्टाविंशतिबंधकस्य प्रत्याख्या नावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पंचदशो नूयस्कारः, तस्यैव नाम्न e. ॥ 2 ॥ Page #111 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 . टीका ॥ 43 ॥ कोनत्रिंशतं बध्नत एकषष्टिप्रकृत्यात्मकः षोडशः. ततोऽविरतसम्यग्दृष्टिगुणस्थानमागतस्य नानोऽष्टाविंशतिबंधकस्यायुरबंधे अप्रत्याख्यानकषायचतुष्टयस्याधिकस्य बंधे त्रिषष्टिप्रकृत्यात्मकः सप्तदशो नूयस्कारः, इद प्रकारांतराऽसंनवात् षष्टिप्रकृत्यात्मकबंधस्थानं सर्वश्रा न संनवतीति तदात्मको नूयस्कारो न लन्यते. ततस्तस्यैवाऽविरतसम्यग्दृष्टे न एकोनत्रिंशतं बध्नतश्चतुःषष्टिप्रकृत्यात्मकोऽष्टादशो नूयस्कारः, तस्यैव मनुष्यगतिप्रायोग्यां त्रिंशतं बध्नतः पंचषष्टिप्रकृत्यात्मक एकोनविंशतितमः तस्यैवायुबंधकस्य षट्षष्टिप्रकृत्यात्मको विंशतितमः. ततो मिथ्यात्वं गतस्य नाम्नस्त्रयोविंशतिं वध्नत प्रायुबंधकस्य मिथ्यात्वाऽनंतानुबंधिचतुष्टयस्त्यानहित्रिकमुपचित्वा तस्य सप्तषष्टिप्रकृत्यात्मक एकविंशतितमः. तस्यैव पंचविंशतिबंधकस्यायुरबंधे अष्टषष्टिप्रकृत्यात्मको क्षाविंशतितमः, तस्यैव पंचविंशबंधकस्यायुषो बंधे एकोनसप्ततिप्रकृत्यात्मकस्त्रयोविंशतितमः, तस्यैव मिथ्यादृष्टौ षविंशतिबंधकस्यायुषो बंधे सप्ततिप्रकृत्यात्मकः पंचविंशतितमः, तस्यैवायुबंधकस्य शासप्ततिप्रकृत्यात्मकः षड्विंशतितमः, तस्यैव मिथ्यादृष्टेरेकोनत्रिंशतमायुश्च बनतस्त्रिसप्ततिप्रकृत्यात्मकः सप्तविंशतितमः. त ॥ 3 ॥ 90 Page #112 -------------------------------------------------------------------------- ________________ पंचसं नाग 3 टीका ॥ 47 ॥ स्यैव नाम्नस्त्रिंशतं बध्नत आयुर्वेधकस्य चतुःसप्ततिप्रकृत्यात्मकोऽष्टाविंशतितमो नूयस्कारः. इह केचन नूयस्कारा अन्यतश्च बंधस्थानाचूयो नूयः संनवंति, ते नात्राधिक्रियते, एकवारं गृहीतत्वात्. ततोऽष्टाविंशतिरेव नूयस्काराः. एवमल्पतरा अपि अष्टाविंशतिः, तेऽपि नयस्कारान परित्नाव्य तत्प्रकृत्युत्सारणतः स्वयमेव परित्नावनीयाः. अवस्थितबंधा एकोनत्रिंशत्, सर्वत्रैव बंधस्थानसमोऽवस्थितबंध इति वचनप्रामाण्यात. अवक्तव्यबंधः पुनरत्र सर्वथाऽनुपपन्नो, न खलु सर्वोत्तरप्रकृतीनामवबंधको नूत्वा नूयो बंधको नवति, तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बंधस्थानेषु नूयस्कारादयः. संप्रत्युदयस्थानेषु वक्तव्याः, तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु नावनीयाः, ते चैवं-झानावरणीयवेदनीयायुगोत्रांतरायाणामेकैकमुदयस्थानं, तद्यथा-झानावरणीयस्यांतरायस्य च प्रत्येकं पंचपंचप्रकृत्यात्मकं वेदनीयायुर्गोत्राणामेकैकप्रकृतिरूपं. न हि वेदनीयादीनामेककालं त्रिआदिकाः प्रकृतय नदयमधिगचंति, दर्शनावरणीयस्य नदयस्थाने, तद्यथा-चतस्रः पंच, तत्र चक्षुरचक्षुरवधिक ॥ 7 ॥ Page #113 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 475 ॥ वलदर्शनावरणरूपाश्चतस्रः, ता एव निशपंचकान्यतमप्रकृतिसहिताः पंच, निशदयो दिदित्रादिकानोदय मायति, नदयमधिकृत्य तासां परावर्त्तमानत्वात् ततो द्वे एव यथोक्तरूपे नदयस्थाने. अत्र एको भूयस्कारः, एकोऽल्पतरः, द्वाववस्थितौ यस्त्ववक्तव्यकोदयः, स च सर्वथा न घटते; यतो दर्शनावरणस्य सर्वप्रकृत्युदयव्यवच्छेदः, कीलमोहेन च तत्र सर्वप्रकृत्युदयव्यवच्छेदे सति नूय नदयः संभवति, कीलमोहस्य प्रतिपाताऽनावातू. मोहनीयस्य च नवोदयस्थानानि तद्यथा - एको दे चतस्रः पंच पटू सप्त अष्टौ नव दश ( 1 / 2 / 4 / 5 / 6 / 7 / 8 / 9 / 10 ). मूनि सर्वाण्यप्युदयस्थानानि स्वयमेव नावयिष्यति, ततो नेदानीं नाव्यंते, अष्ट भूयस्काराः, अष्टावल्पतराः, नव अवस्थिताः, अवक्तव्योदयाः पंच, तद्यथा - एका षट् सप्त ष्टौ नव तत्र योपशांत मोदगुणस्थानकादायेण प्रतिपतति, तदा सूक्ष्मसंपरायं प्रविशत एकः संज्वलनलोजः प्रथमत नदयमायाति, ततस्तस्य प्रथमसमये संज्वलनलोजरूपैकप्रकृत्यात्मकोऽवक्तव्योदयः यदा तु जवकयेओपशांत मोह गुणस्थानकात्प्रतिपतति, तदा स प्र नाग 2 ॥ 475 ॥ Page #114 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 476 श्रमसमय एवाविरतसम्यग्दृष्टिरुपजायते, स च यदि दायिकसम्यग्दृष्टिः, न च नयजुगुप्सा च तस्योदयमायाति, तदा तस्याऽप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनलक्षणक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः पुरुषवेदो हास्यरतियुगलमिति षट् प्रकृतय नदये प्राप्यते, इति प्रथ. मसमये षट्प्रकृत्यात्मकोऽवक्तव्योदयः, यदि पुनः स कायिकसम्यग्दृष्टिन नवति, ततः प्रश्रमसमये एव कायोपशमिकं सम्यक्त्वं वेदयते; यदिवा कायिकसम्यग्दृष्टिरपि स न जयं जुगुप्सावाधिकामनुन्नवति, तदा सप्तप्रकृत्यात्मकोऽवक्तव्योदयः. यदा तु कायिकसम्यक्त्वाऽनावे कायोपशमिकसम्यक्त्वन्नययोर्जुगुप्साक्षायोपशमिकसम्यक्त्वयोर्वा, अथवा कायिकसम्यग्दृष्टेरपि स. तो नयजुगुप्सयोरुदयो नवति, तदा अष्टप्रकृत्यात्मकोऽवक्तव्योदयः, यदि पुनः दायिकसम्यक्त्वाऽनावे कायोपशमिकसम्यक्त्वन्नयजुगुप्सानामुदयस्ताद नवप्रकृत्यात्मक इति नाम्न नदयस्थानानि हादशा, तद्यथा विशतिरेकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्, एकत्रिंशत्, नव. अष्टौ च. (20 / 21 / 25 / 25 / 26 / / // 6 // Page #115 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 477 ॥ G 20 | 25 | 30 | 31 / 8 / 9 ) एतान्यपि चाग्रे स्वयमेव नाव्यानीति नेह विव्रियते, पु. नरुक्त्यापत्तितो ग्रंथगौरवदोषप्रसंगात्. अत्राष्टौ नूयस्कारोदयाः, यतो नाष्टोदयान्नवोदयमधिगति, नापि नवोदयात्रिंशत्युदयं, न चापि विंशत्युदयादेकविंशतिं; किंत्वेकविंशत्युदयस्थानादारत्र्य यथायोगं संसारे समुद्राते वा चतुर्विंशत्यादीन्युदयस्थानान्यधिरोहति ततोऽष्टावेव नूयस्कारोदयाः श्रल्पतरोदया नव, कथमिति चेदुच्यते - इद न नवकोदयादष्टकोदयं यांति नाप्येकविंशत्युदयाद्विंशत्युदयं, न चापि पंचविंशत्युदयस्थानाच्चतुर्विंशत्युदयस्थानं, चतुर्विंशत्युदयादि संसारी पंचविंशत्युदयमाविशति, न तु जातुचिदपि पंचविंशत्युदयाच्चतुर्विंशत्युदयं, ततो नवसंख्या एवाख्पतरोदयाः, ते च तीर्थंकरातीर्थंकरयोः समुद्रातप्रतिपत्तिमयोगित्वप्रतिपत्तिं चाधिकृत्य नाव्यंते. तत्र स्वनावस्थस्याऽतीर्थकृतो मनुष्यगतिः, पंचेंश्यिजातिः, त्रसनाम, बादरनाम, प र्याप्त नाम, सुनगनाम, प्रादेययशः कीर्त्तिः, अगुरुलघुनिर्माणं, तैजसं, कार्मणं, वर्णादिचतुटयं स्थिरा स्थिरे, शुभाशुने वजपेजनाराचसंहननं, उपघातं, प्रत्येकं, औदारिकहिकं, पां नाग 2 ॥ 477 ॥ Page #116 -------------------------------------------------------------------------- ________________ नाग 1 सं संस्थानानामेकतमत्संस्थानं, पराघातोच्छ्वासान्यतर विहायोगतिसुस्वरदुःस्वरान्यतराणीति त्रिं- शत्प्रकृत्युदयः. एष एव तीर्थकरनामसहितस्तीर्थकृत एकत्रिंशत्प्रकृत्युदयः. ततः समुद्धातं कुकावतोऽतीयकृतो हिती ये समये औदारिकमिश्रकाययोगे वर्तमानस्य प्राघातोच्छ्वासान्य्त्र्॥ विहायोगतिसुस्वरपुःस्वरान्यतरनिरोधे षड्विशतिः, तीर्थकृतः पराघातोच्छ्वासप्रशस्तविहायो गतिसुस्वर निरोधे सप्तविंशतिः, पविशतिरेवाऽतीर्थकरकेवलिनः, समुद्घातं प्रविष्टस्य तृतीय. समये कामणकाययोगे वर्तमानस्योदितसंस्थानवजर्षन्ननाराचसंहननौदारिकछिकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः, तस्मिन्नेव समये तीर्थकृत्केवलिन नक्तरूपप्रकृतिषट्कनिरोधे एकविंशतिः, अयोगित्वं प्रतिपद्यमानस्तस्य तीर्थकृतः सैव पूर्वोक्ता एकत्रिंशत्, स्वरनिरोधे त्रिंशत्रवति, ततोऽप्युवासे निरुहे एकोनत्रिंशत्, अतीर्थकृतः पूर्वोक्ता त्रिंशत्, स्वरनिरोधे एकोनत्रिंशत्, ततोऽप्युच्छ्वासे निरुहे अष्टाविंशतिः, ततो अष्टाविंशतेरतीर्थकरकेवलिनो'- योगित्वप्रतिपत्तिप्रश्रमसमये पराघातविहायोगतिप्रत्येकोपघाताऽन्यतमसंस्थानवजर्षन्ननाराचसंहननौदारिकहिकस्थिरास्थिरागुरुलघुशुनाशुनतैजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविं ॥ ॥ Page #117 -------------------------------------------------------------------------- ________________ नाग 3 पंचसंशतिप्रकृत्युदयव्यवदे अष्टकोदयः. तीर्थकरकेवलिन एकोनत्रिंशत नक्तरूपविशतिप्रकृत्युदय- टीका व्यवच्छेदे नवकोदयः, संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशतिपर्यंतेषु कतिपयेष्वेवाटप तरेषूदयस्थानेषु संक्रमणं. तत एवं परित्नाव्यमानेऽधिकमल्पतरोदयस्थानं न प्राप्यते इति. न ॥ 7 ॥ चैवाल्पतरोदया अवस्थितोदयाः सर्वत्र स्थानतुल्या इति मूलटीकाकारवचनप्रामाण्यात्. a- वक्तव्योदयः पुनरत्र सर्वथाप्यसंनवी, न खलु नामकर्मणः समस्तोत्तरप्रकृत्युदयव्यवजेदे पुनरुदयः संनवति, सर्वप्रकृत्युदयव्यवच्छेदो हि नानोऽयोगित्वावस्थाचरमसमये, न च ततः प्र. तिपात इति कृत्वा. तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु नूयस्कारादयः ॥ 17 ॥ संप्रति सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु वक्तव्याः, तत्र प्रथमत नदयस्थानान्याह ॥ मूलम् ॥-एकार् बार तिचनक-वीस गुणतीसन य चनतीसा ॥ चनालागुणस- ही। नदयगणाई बीसं ॥ 17 ॥ व्याख्या सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि ष. विशतिः, तद्यथा-एकादश, हादश, तिचनकवीसत्ति' त्रयोविंशतिश्चतुर्विंशतिः. तथा एं ॥ 4 ॥ Page #118 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 480 ॥ कोनत्रिंशत प्रारभ्य तावडुदयस्थानानि क्रमेण वक्तव्यानि यावच्चतुस्त्रिंशत् तद्यथा --एको नत्रिंशत्, त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रयस्त्रिंशत्, चतुस्त्रिंशत्, तथा चतुश्चत्वारिंशत राज्य क्रमेणोदयस्थानानि तावदेत् यावदेकोनषष्टिः, तद्यथा - चतुश्चत्वारिंशत्, पंचचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, एकोनपंचाशत्, पंचाशत्, एकपंचाशत, द्विपंचाशत्, त्रिपंचाशत्, चतुःपंचाशत्, पंचपंचाशत्, षट्पंचाशत्, सप्तपंचाशतु, अष्टपंचाशत्, एकोनषष्टिः ( 11 / 12 / 23 / 24 / 2 / 30 / 31 / 32 / 33 / 34 / 44 / 4 / 46 / 47 / 48 / 4 / 50 / 51 / 52 / 53 / 54 / 55 / 56 / 57 / 58 5) तत्र मनुष्यगतिर्मनुष्यायुः पंचेंदियजातिस्त्रनाम बादरनाम पर्याप्तकनाम सुनगनामादेयं यशःकीर्त्तिरन्यतरवेदनीयमुचैर्गोत्रमित्येकादशप्रकृत्युदयोऽतीर्थकृतः केवलिनोऽयोगित्वावस्थायां एष एव तीर्थकरनामसहितो द्वादशोदयस्तीर्थकृतः. एतावेवोदयौ यथासंख्य मतीर्थकर तीर्थ करके व लिनोर गुरुलघु निर्माण स्थिरा स्थिरशुनाशुनतैजसकार्मणवर्णादिचतुष्टयरूपनामधुवोदयसहितौ समुद्घातावस्थायां; कार्मणकाययोगे त्र नाग ॥ 480 ॥ Page #119 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 योविंशतिचतुर्विंशत्युदयौ नवतः. न चैतेषूदयस्थानेष्वेकोऽपि नूयस्कारः प्राप्यते, यतो नाऽयोगी सयोगिता प्रतिपद्यते, नाऽप्यतीर्थकरस्तीर्थकरोदयं, अत एकस्याप्येतेषु नूयस्कारस्याऽनावः. टीका - तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकहिकान्यतमैकसंस्थानप्रश्रमसंहननसमे 100 तौ यथासंख्यमेकोनत्रिंशत्रिंशदयौ नवतः, तथा स्वन्नावस्थयोस्तीर्थकराऽतीर्थकरयोर्या वेक त्रिंशत्रिंशद्रूपौ नाम्न नदयौ, तावन्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रसमेतौ यथासंख्यं चतुस्त्रिंशत्रयस्त्रिंशौदयौ नवतः. तयोः स्वर निरोधे यथाक्रमं त्रयस्त्रिंशद्वात्रिंशौदयौ; तयोरप्युच्छ्वासनिरोधे क्षात्रिंशदेकत्रिंशदुदयौ. एते दशोदयाः केवलिना. एतेषु च दशसूदयस्थानेषु मध्ये षट् नूयस्कारोदयाः, ते चाऽतीर्थकरतीर्थकरावधिकृत्य क्रमेणैकोनत्रिंशत्रिंशदादयो दृष्टव्याः, शेषास्तु न संनवंति, तत्र कारणं प्रागेवोक्तं; नवाल्पतरोदयाः. ते च चतुस्त्रिंशधर्जाः शेषाः सर्वेऽपि. चतुश्चत्वारिंशदयः दीगसप्तकस्याऽविरतसम्यग्दृष्टेरपांतरालगतौ वर्तमानस्य. तत्र पंच ज्ञानावरणानि, पंचांतरायाणि, चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणि चत्वारि दर्शनावरणानि, षट् मोहनीयप्रकृतयः, तद्यथा-अनंतानुबंधिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रया ॥ 1 ॥ Page #120 -------------------------------------------------------------------------- ________________ nAga 2 Ho टीका ॥ 42 ॥ NAM वेदानामन्यतमो वेदः, क्ष्योर्युगलयोरन्यतरद्युगलमिति सर्वसंख्यया घातिप्रकृतयो विंश- तिः; तथा चतसृणां गतीनामन्यतमा गतिः, चतसृणामानुपूर्वीणामन्यतमानुपूर्वी, पंचेंहियजातिः, त्रसनाम, बादरनाम, पर्याप्तकनाम, सुनगदुर्लगयोरेकतरं, आदेयाऽनादेययोरेकतरं, यशाकीयोरेकतरा, निर्माणं, अगुरुलघु, स्थिरास्थिरे, शुन्नाशुन्ने, तैजसकामणे, वर्णादिचतुष्टयमिति सर्वसंकलनेनाऽघातिप्रकृतयश्चतुर्विंशतिः. घात्यघातिप्रकृत्युदयसमुदाये सर्वसंख्यया चतुश्चत्वारिंशदुदयः. स एव वेदकसम्यक्त्वनयजुगुप्सानामन्यतमप्रक्षेपे पंचचत्वारिंशत्. वेदकसम्यक्त्वनययोर्यदिवा वेदकसम्यक्त्वजुगुप्सयोरश्रवा जयजुगुप्सयोः षट्चत्वारिंशत्. वेदकसम्यक्त्वन्नयजुगुप्सासु युगपत्प्रक्षिप्तासु सप्तचत्वारिंशत्. तथा नवस्थस्य कायिकसम्यग्दृष्टेर्देवस्य नारकस्य वा प्रागुक्ताश्चतुश्चत्वारिंशत्. आनुपूर्वीरहिता शरीरस्थस्य वैक्रियवैक्रियांगोपांगप्रत्येकोपघातसमचतुरस्रसंस्थानप्रपे अष्टचत्वारिंशत्. ततो वेदकसम्यक्त्वन्नयजुगुप्सानामन्यतमैकप्रकृतिप्रदेपे एकोनपंचाशत्. वेदकसम्यक्त्वन्नययोर्यदिवा वेदकसम्यक्वजुगुप्सयोरथवा नयजुगुप्सयोः प्रदिप्तयोः पंचाशत्. वेदकसम्यक्त्वनयजुगुप्सासु युगप ॥ 4 ॥ Page #121 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 483 ॥ प्रतिस्वे पंचाशत् यदिवा प्रागुक्तैव चतुश्चत्वारिंशदानुपूर्वीरहिता नवस्थस्य तिरवो म नुष्यस्य वा कायिकसम्यग्दृष्टेरौदा रिकौदा रिकांगोपांगसमचतुरस्र संस्थानवज्जर्षजनाराचसंदननोपघातप्रत्येकलक्षण प्रकृतिषट्कप्रक्षेपे एकोनपंचाशत् सैव वेदकसम्यक्त्वनयजुगुप्सानामन्यतमै प्रकृतिप्रक्षेपे पंचाशत् श्रन्यतमप्रकृतिछ्यप्रक्षेपे एकपंचाशत् त्रयस्यापि प्रपेहिपंचाशत् निशप्रक्षेपे त्रिपंचाशत् अथवा सैव देवनारकयोग्याऽष्टाचत्वारिंशत् शरीरपर्यात्या पर्याप्तस्य देवस्य नारकस्य वा कायिकसम्यग्दृष्टेः पराघातान्यतरविहायोगतिप्रक्षेपे पंचाशत् ततो वेदकसम्यक्त्वनयजुगुप्सानामन्यतमैकप्रकृतिप्रकेपे एकपंचाशत् अन्यतमध्य प्रक्षेपे पिचाशत् त्रयस्यापि प्रकेपे त्रिपंचाशत् यदिवा तिरश्वो मनुष्यस्य वा शरीरस्य काकिसम्यग्दृष्टेः प्रागुक्ता एकोनपंचाशत् शरीरपर्याप्त्या पर्याप्तस्य पराघातप्रशस्तिविहायोगतिप्रक्षेपादेकपंचाशत् ततो वेदकसम्यक्त्वनयजुगुप्सानिशणामन्यतमैकप्रकृतिप्रपाद्-i चाशत् अन्यत मध्यप्रदेषे विपंचाशत् अन्यतमत्रयप्रक्षेपे चतुःपंचाशत् चतुष्टयप्रक्षेपे पंचपंचाशत् यदिवा तिर्यग्मनुष्ययोरेव कायिकसम्यग्दृष्टयोरनंतरोक्तैकपंचाशत् प्राणापानप नाग 1 ॥ 483 ॥ Page #122 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं र्याप्तिपरिसमाप्त्यनंतरमुच्चूवासोदयप्रकेपे हिपंचाशत्. ततो वेदकसम्यक्त्वनयजुगुप्सानिश- KNAmanyatamaikaprakRtiprope त्रिपंचाशत्. अन्यतमप्रकृतिध्यप्रदेपे चतुःपंचाशत्. अन्यतमप्रकृटीका " तित्रयप्रतेपे पंचपंचाशत्. चतुष्टयप्रकेपे षट्पंचाशत्. ॥ ॥ यदिवा प्रागुक्ता प्राणापानपर्याप्तिपर्याप्तयोग्या पिंचाशत्. नापापर्याप्त्या पर्याप्तस्य र स्वरे दिप्ते त्रिपंचाशत्. ततो वेदकसम्यक्त्वनयजुगुप्सानिशणामन्यतमैकप्रकृतिप्रक्षेपे चतुःपंचाशत्. अन्यतमप्रकृतिक्ष्यप्रदेपे पंचपंचाशत्. अन्यतमप्रकृतित्रयप्रदेपे षट्पंचाशत्. चतु टयस्यापि प्रक्षेपे सप्तपंचाशत्. तिरश्चोऽधिकृत्योद्योतनाम्नि प्रदिप्ते अष्टपंचाशत्. एते चाऽवि- रतादयः सर्वेऽपि नूयस्कारा अल्पतराश्च संन्नवंति. निज्ञानयजुगुप्सोद्योतानामध्रुवोदयत्वात् मिथ्यादृष्टेः षट्चत्वारिंशत्प्रनृतीन्येकोनषष्टिपर्यंतान्युदयस्थानानि, यानि च वक्ष्यमाणसप्ततिकासंग्रहगतानि नानागतिव्यवस्थितमिथ्यादृष्टिजीवाश्रितान्युदयस्थानानि सम्यक् पौर्वापर्येण परित्नाव्य प्रागुक्तक्रमेण निशन्नयजुगुप्सोद्योतप्रकृतीनां संचरणतः स्वयमेव ज्ञातव्यानि. ___ अथ मिथ्यादृष्टेः सप्तकोदये सत्यपांतरालगतौ नाम्न एकविंशत्युदये वर्तमानस्य पंचच ॥ अवन् Page #123 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 485 ॥ * त्वारिंल्लक्षणमुदयस्थानं कस्मान्न भवति ? तदयुक्तं वस्तुतत्वाऽपरिज्ञानात् सप्तकोदयो हि मिथ्यादृष्टेरनं तानुबंध्युदयानावे जवति, न चानंतानुबंध्युदयरहितो मिध्यादृष्टिः कालं करो - ति, अनुदयरदिय मिठे । जोगा दस कुलाइ जन्न सो कालं ' इति प्रागुक्तवचनप्रामाण्यातू. ततोऽपांतरालगतौ मिथ्यादृष्टिरनंतानुबंध्युदयसहित एव प्राप्यते, तथा च सत्यष्टकोदय इति षट्चत्वारिंशदादीन्येव तस्योदयस्थानानि, एकोनषष्टिरूपं तु तस्योदयस्थानं मोहनीयदशकोदये वेदितव्यं तत्रानंतानुबंध्य प्रत्याख्यानप्रत्याख्यानावरण संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, इयोर्युगलयोरन्यतरद्युगलं, जयं, जुगुप्ला, मिथ्यात्वमिति मोहनीयदशकोदयः तत्र वर्त्तमानस्य तिर्यग्गतिः पंचैदियजातिस्त्रसनाम बादरनाम पर्याप्त नाम, सुजगदुर्भगयोरेकतरं, प्रादेयाऽनादेययेओरेकतरं यशः कीर्त्य यशःकतरा, वर्णादिचतुष्टयाऽगुरुलघु स्थिरा स्थिरशुभाशुभतै जसकार्मा निर्माणौदारिकहिकान्यतरसंहननप्रन्यतमसंस्थानप्रत्येकोपघातपराघातप्रशस्ता प्रशस्तान्यतरविहायोगति सुस्वरडुःस्वरान्यतरोच्छ्वासोद्योतरूपनामसत्कै कत्रिंशत्प्रकृत्युदयसहितस्य ज्ञानावरणपंचकांत राय नाग 2 ॥ 485 ॥ Page #124 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 486 ॥ पंचकदर्शनावरणचतुष्टयान्यतमनिज्ञेदयोपेतस्यान्यतरवेदनीयान्यतममायुरन्यतरगोत्राण्यनुजवत एकोनषष्टिमन्यात्मकमुदयस्थानं अमीषां च नदयस्थानानां मध्ये कानिचिदुदयस्थानानि सांसादन मिश्र देश विरतादिगतान्यन्यथा प्राप्यंते, तानि वक्ष्यमाणं सप्ततिकासंग्रहं सम्यक् परिभाव्य स्वयमेव वक्तव्यानि इह तूदयस्थान संभव मात्र प्रदर्शनेन प्रयोजनं तच्च प्रकृतमित्यलं विस्तरेण. अत्राऽवक्तव्योदयो न घटते, सर्वप्रकृत्युदयव्यवच्छेदे नूय नदयाऽसंजवात्. अवस्थितोदयाः षडूविंशतिः, सर्वत्राऽवस्थितोदयाः स्थानसमा इति वचनप्रामाण्यात्. अथापांतरालगत समुद्रा वा यान्युदयस्थानान्यधिरोहति तेषु कथमवस्थितोदयसंभवः ? नैष दोषः, तत्रापि समयध्यत्रयावस्थानोपपत्तेः, नूयस्कारोदया एकविंशतिरख्पतरोदयाश्चतुर्विंशतिः ॥ 18 ॥ तथा चाह ॥ मूलम् ॥ - नूयप्पयरा इगिचन-वीसं जन्नेश केवली बनम ॥ अजन य केवलितं । तिरियराव अन्नान्नं ॥ 10 ॥ व्याख्या - नूयस्कारा नूयस्कारोदया एकविंशतिरल्पतरोदयाश्चतुर्विंशतिः, नोकसंख्यातो घ्यानामेकेऽप्यधिकाः, कुत इत्याह - यद्यस्मात्कारणान्न के नाग 2 ॥ 486 ॥ Page #125 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 ॥dh वली उद्म उद्मोदयान याति, नाऽप्ययतोऽविरतोऽविरतसम्यग्दृष्टिः केवलित्वं केवलित्वनिबंधने- षूदयस्थानेषु याति, नाप्यतीर्थकरतीर्थकरावन्योन्यमन्योन्यस्योदयेषु गच्छतः, तत नक्तसंख्याका एव नूयस्काराऽल्पतरोदयाः, श्यमत्र नावना-न केवली उद्मस्थोदयेषु याति, न चाप्यतीर्थकरस्तीर्थकरोदयं. नपलक्षणमतत, तेन नाप्ययोगी सयोगिकेवल्युदयं. तत एकादशहादशत्रयोविंशतिचतुर्विंशतिचतुश्चत्वारिंशल्लक्षणानि पंच नदयस्थानानि नूयस्कारतया च प्रा. प्यते; इत्येकविंशतिरेव नूयस्कारोदयाः, तथा अविरतसम्यग्दृष्टिमिथ्यादृष्टिर्वा न केवल्युदयस्थानमधिरोहति, ततश्चतुस्त्रिंशलक्षणोऽल्पतरोदयो न लभ्यते. पाह-चतुस्त्रिंशौदयः स्वन्नावस्थस्य तीर्थकृतः केवलिनो नवति, ततो यदा तीर्थकरः केवलित्वमासादयति, तदा चतुश्चत्वारिंशदादीनामन्यतमस्मादयस्थानाच्चतुस्त्रिंशत्रुदयस्थाने संक्रामतीति नवति चतुस्त्रिंशदयोऽल्पतरः, तदेतदसमीचीनं, सर्वथा वस्तुतत्वाऽपरिझानात्. केवलित्वं हि नाम सर्वोऽपि समासादयति गुणस्थानकक्रमेण, नान्यथा; तत्र वीणमोहगुणस्थानके त्रयस्त्रिंशत्प्रकृत्यात्मकमेवोदयस्थानं, न शेष, त्रयस्त्रिंशत्प्रकृतयश्चेमाः-मनुष्यगतिः पंचेंश्यिजातिस्त्रसनाम bA Impo200 J ॥ 7 // Page #126 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 48 ॥ दरनाम पर्याप्तकनाम सुनगनाम प्रदेयं यशः कीर्त्तिस्तैजसकार्मणे स्थिरा स्थिरे शुभाशुने वदिचतुष्टयमगुरुलघु निर्माणमौदारिक दिकं प्रत्येकनाम नृपघातनाम अन्यतरविहायोगतिः पराघातनाम सुस्वरडुःस्वरयोरन्यतरत् नच्बूवासनाम संस्थानपट्कान्यतममेकं संस्थानं ववर्षजनाराचसंहननं सातासातान्यतरवेदनीयं मनुष्यायुरुचैगौत्र मिति ततः केवलज्ञानोत्प तौ सयोगिकेवलिगुणस्थानं प्राप्तः तीर्थंकरनामकर्मण नदयतश्चतुस्त्रिंशल्लक्ष्णमुदयस्थानं नूयस्कारतयैव प्राप्यते, नाल्पतरया, यदपि चैकोनषष्टिरूपमुदयस्थानं, तस्यापि नाल्पतरत्वसंजवः, ततोऽन्यस्य महत नदयस्थानस्याऽसंजवात. यदि हि ततोऽपि महदन्यडुदयस्थानं भवेत्, ततैस्तस्मात्तत्र संक्रांतौ तदल्पतरं जवेत्, न च तदस्ति, तस्माच्चतुस्त्रिंशदेकोनषष्टिरूपौ द्वावुदयावल्पतरौ न भवतः, इति चतुर्विंशतिरख्पतराः, तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः, संप्रति प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु वक्तव्याः, तत्र प्रत्येकं jJAnAvaraNIyAdyuttaraprakRInAM स्वयमेव ज्ञातव्याः, ते चैव - ज्ञानावरणीयस्यांतरा नाग 2 ॥ 48 ॥ Page #127 -------------------------------------------------------------------------- ________________ पंचसं नाग 3 टीका ॥e यस्य च प्रत्येकं पंचपंचप्रकृत्यात्मकमेकं सत्तास्थानं. अत्र हितीयं महदल्पं वा सत्तास्थान न समस्तीति नूयस्काराल्पतरत्वसंनवः, नाप्यवक्तव्यसत्कर्मता. ज्ञानावरणीयस्यांतरायस्य । च प्रत्येकं सर्वस्वस्वोत्तरप्रकृतिसत्ताव्यवच्छेदे नूयः सत्तासंन्नवाऽनावात्. वेदनीयस्य I सत्तास्थाने, तद्यथा-हे एका च. तत्र के अयोग्यवस्थाया चिरमसमयं यावत, एका चरमसमये. अत्र न नूयस्कारस. कर्मता, एकप्रकृत्यात्मकसत्तास्थानकाद् प्रिकृत्यात्मकसत्तास्थाने संक्रमाऽनावात्. एकमस्पतरं, तच्चैकप्रकृत्यात्मकं. एकं प्रिकृत्यात्मकमवस्थितं, एकप्रकृत्यात्मकस्य समयमात्रावस्थायितया अवस्थितत्वाऽसन्नवात्, गोत्रायुषोई हे सत्तास्थानके, तद्यथा-एका च. तत्र यावत् हे अपि गोत्रप्रकृत्यौ सत्यौ तावद् , यदा पुनस्तेजोवायुनवगतेनोच्चैर्गोत्रमुहलितं नवति, नीचैर्गोत्रं वा अयोग्यवस्थाहिचरमसमये वीणं, तदा एका. A- युषोऽपि यावन्नाद्यापि परनवायुर्बध्नाति तावदेका प्रकृतिः सती, परनवायुबैधे च . तत्र - गोत्रस्यैकं प्रिकृत्यात्मकं नूयस्कारसत्कर्म, तत्र यदोच्चैर्गोत्रमुल्य नीचैर्गोकसत्कर्मा san ॥ e। 62 Page #128 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 4 ॥ नूय नचैर्गोत्रमववनाति तदा समवसेयं एकमेकप्रकृत्यात्मकमस्पतरं, तदपि चोच्चैर्गोत्रे नव- लिते नीचैर्गोत्रे वा कीणे दृष्टव्यं. 6 अवस्थितसत्कर्मणी घ्योरपि सत्तास्थानयोश्चिरकालमवस्थानसंनवात. न वरमेकप्रकृत्यात्मके सत्तास्थाने चिरकालमवस्थानमुदलितोचैर्गोत्रस्य नीचैर्गोत्ररूपे दृष्टव्यं. आयुषोऽप्येकं प्रिकृत्यात्मकं नूयस्कारसत्कर्म, तच्च परनवायुबैधारं नस. मये. एकमेकप्रकृत्यात्मकमळपतरसत्कर्म, तच्चानुनूयमानन्नवायुषः सत्ताव्यववेदे. परनवायु ष नदयसमये हे अवस्थितसत्कर्मणी, ध्योरपि सत्तास्थानयोश्चिरकालमवस्थानात्, यत्त्वव. क्तव्यं सत्कर्म, तौन्नयत्रापि न विद्यते, ननयोरपि सर्वस्वस्वोत्तरप्रकृतिव्यवच्छेदे नूयः सत्ताया प्रयोगात्. दर्शनावरणीयस्य त्रीणि सत्कर्मस्थानानि, तद्यथा-नव षट् चतस्रः. तत्र क. पकश्रेणिमधिकृत्याऽनिवृत्तिबादरसंपराज्ञायाः संख्येयान नागान् यावौपशमश्रेणिमधिकृत्यो पशांतमोहगुणस्थानकं यावत् नव. रुपक श्रेणावनिवृत्तिबादरसंपराया क्षयाः संख्ययेन्यो ना- गेन्यः परत प्रारज्य कीगमोहगुणस्थानकस्य चिरमसमयं यावत् षट. चरमसमये चतस्रः. अत्र अल्पतरे, तद्यथा-षट् चतस्रः. हे अवस्थितसत्कर्मणी, तद्यथा-नव षट. चतुःप्रकृ. . ॥ 4 ॥ Page #129 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 4 ॥ त्यात्मकं तृतीयं सत्तास्थानं एकसामायिकमिति न तस्याऽवस्थितत्वसंजवः. नूयस्कारमव- नाग क्तव्यं चात्र न समस्ति, त्रिआदिप्रकृतिसत्ताव्यववेदे सर्वस्वोत्तरप्रकृतिसत्ताव्यवच्छेदे वा नूयः सत्तासंन्नवाऽनावात्. मोहनीयस्य पंचदशसत्तास्थानानि, तद्यथा अष्टाविंशतिः सप्तविंशतिः पड्विंशतिः चतुर्विंशतिस्त्रयोविंशतिर्वाविंशतिरेकविंशतिस्त्रयोदश हादश एकादश पंच चतस्रस्तिस्रो हे एका च. तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, त. तः सम्यक्त्वे नहलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युदलिते षड्विंशतिः, अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिः. अष्टविंशतेरनंतानुबंधिचतुष्टये वीणे चतुर्विंशतिः, ततो मिथ्यात्वे की त्रयोविंशतिः, ततः सम्यग्मिथ्यात्वे कोणे क्षाविंशतिः, सम्यक्त्वे वीणे एकविंशतिः, ततोऽटसु कषायेषु कीणेषु त्रयोदश, ततो नपुंसकवेदे कीणे हादश, ततोऽपि स्त्रीवेदे कोणे e. कादश, ततः षट्सु नोकषायेषु कीणेषु पंच, ततः पुरुषवेदे वीणे चतस्रः, ततः संज्वलनक्रो- धे कीणे तिस्रः, ततः संज्वलनमाने कीणे हे, संज्वलनमायायामपि कीणायामेका. अत्र पं. चदशावस्थितसत्कर्माणि सर्वेष्वपि, सत्तास्थाने जघन्यतोऽप्यंतर्मुदूनं यावदवस्थानसंन्नवात्.. ॥ Page #130 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 42 ॥ चतुर्दश अपतराणि तानि चाष्टाविंशतिवर्जीनि शेषाणि सर्वाण्यपि दृष्टव्यानि एकं नूयस्कारसत्कर्म; ततोऽष्टाविंशतिलक्षणमवसेयं तथाहि चतुर्विंशतिसत्तास्थानात् षड्विंशतिसत्तास्थानाद्दा गन्नृत्यष्टाविंशतिरूपं सत्तास्थानं, शेपाणि तु सत्तास्थानानि नूयस्कारतया न प्राप्यंते अनंतानुबंधिसम्यक्त्वसम्यग्मिथ्यात्वव्यतिरेकेणान्यस्याः प्रकृतेः सत्ताव्यवच्छेदे नूयः सत्ताया प्रयोगात् प्रवक्तव्यं तु न समस्ति, मोदनीयस्य सर्वोत्तरप्रकृतिव्यवच्छेदे पुनः सत्ताया असंभवात् नाम्नो द्वादश सत्कर्मस्थानानि, तद्यथा -- त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिरशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिः षडशीतिरष्टसप्ततिर्न अष्टौ च तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः, सैव तीर्थकररहिता दिनवतिः, त्रिनवतिरेवादारकाहार कांगोपांगाहारक बंधनाहारक संघातरूपाहारकचतुष्टयरहिता एकोननवतिः, द्विनवतिराहारकचतुष्टयहीना श्रष्टाशीतिः, इदमेकं प्रथमसंज्ञं सत्तास्थानचतुष्टयं. अस्माच्च नामत्रयोदशके कयमुपगते क्रमेण द्वितीयं सत्तास्थानचतुष्टयं जवति, तद्यथाअशी तिरेको नाऽशीतिः षट्सप्ततिः पंचसप्ततिश्व इदं द्वितीयसंज्ञं सत्तास्थानचतुष्टयं. प्रथमस नाग z ॥ 45 ॥ Page #131 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 43 ॥ नास्थानचतुष्टयसत्काच्चतुर्थादष्टाशीतिलक्षणात्सत्तास्थानात् देवहिके नरकश्केइ वा नलिते षमशीतिः. ततोऽपि देवहिकसहिते नरकविकसहिते वा वैक्रियचतुष्टये नलिते अशीतिः. ततोऽपि मनुष्यहिके नलिते अष्टसप्ततिः. ____एतानि च त्रीण्यपि सरस्थानानि चिरंतनग्रंश्रेषु अध्रुवसंझानि व्यवहियेते. नवप्रकृत्यात्मकं तीर्थकृतः, अतीर्थकृतस्त्वष्टप्रकृत्यात्मकमयोग्यवस्थाचरमसमये सुप्रतीतं. इहाशीतिलकणं सत्तास्थानं धिआ लभ्यते, तथापि संख्यातस्तुल्यमित्येकमेव गण्यते, ततो शादा सनास्थानानि नवंति, अत्र दश अवस्थितसत्कर्माणि, नवाष्टसत्तास्थानयोरेकसामयिकतयाऽवस्थितत्वाऽसन्नवात्. दश अल्पतरस्थानानि, तद्यथा-प्रथमसत्तास्थानचतुष्टया हितीयसनास्थानचतुष्टयगमनेन चत्वारि, वितीयसत्तास्थानचतुष्टयानवाष्टगमनेन हे, प्रश्रमसत्तास्थानचतुष्टयसत्कचतुर्थस्थानात्प्रथमा ध्रुवसंझसत्तास्थानगमने, ततोऽपि तृतीया ध्रुवसत्तास्थान- गमने त्रिनवतिहिनवतिच्यामाहारकचतुष्टयोइलन एकोननवत्यष्टाशीतिसंक्रांती हे, एवं सर्वसंख्यया दशाल्पतरसत्तास्थानानि नवंति. नूयस्कारसत्तास्थानानि षट्, तद्यथा ॥ 4 ॥ 3 ॥ Page #132 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ss4e ॥ यो मनुष्यधिकबंधने नाष्टासप्ततेरशीतौ गमनं ततोऽपि नरकहिके देवहिके वा वैक्रियचतुष्टयसहिते भूयोऽपि बध्यमाने परुशीतौ ततोऽपि देवहिके नरकहिके वा पुनरपि बध्यशीत, ततोऽपि तीर्थकरनामबंधे एकोननवत्यां गमनमिति चत्वारि अष्टाशीतेरेवाहारकचतुष्टयवचनेन हिनवतौ गमनं, ततोऽपि तीर्थकरनामबंधे त्रिनवत्तौ, एवं सर्वसंख्यया षट्. शेषात्सत्तास्थानादन्यस्मिन् प्रभूते सत्तास्थाने गमनसंज्ञवः, तेन षमेव नूयस्कारसत्कर्माणि यत्त्ववक्तव्यं सत्तास्थानं तदिह न जवति, नाम्नः सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे नूयः सत्तोपादानाऽसंजवात् तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सत्तास्थानेषु भूयस्कारादयः ॥ 1 ॥ संप्रति सामान्यतः सर्वोत्तरप्रकृतीनां ताननिवित्सुः प्रथमतः सत्तास्थानान्याद ॥ मूलम् ॥ - एक्कारबारसासीइ । इगि चन पंचाहिया य चनणनई ॥ एतो चन्द्दहिययं । पणवीसान य वायालं ॥ 20 ॥ बत्तीसं न इसयं । एवं श्रमयाल संत गणालि ॥ जोगिघाइचनक्के । जण खिविनं घाइतालि ॥ 21 ॥ व्याख्या -- सामान्यतः सर्वोत्तरप्र कृतीनां सत्तास्थानानि श्रष्टचत्वारिंशत् तद्यथा - एकादश, द्वादश, अशीतिः, 'इगि चनपं नाग 2 ॥ 44 ॥ Page #133 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 चाहि यायत्ति ' अत्राऽशीतिः संबध्यते. ततोऽयमर्थः-अशीतेरनंतरमेकचतुःपंचाधिका a- टीका शीतर्वक्तव्या. तद्यथा-एकाशीतिश्चतुरशीतिः, पंचाशीतिः, ततश्चतुर्नवतिः 'एतो इत्यादि - अतश्चतुर्नवतेरूयमेकोत्तरया वृद्ध्या निरंतरं यावत्सत्तास्थानानि वाच्यानि. yaavccturdshaadhi||4 // शतं. तद्यथा पंचनवतिः, षस्मवतिः, सप्तनवतिः, अष्टानवतिः, नवतिः, शतं, एकोत्तरं शतं, घ्युत्तरं शतं, व्युत्तरं शतं, चतुरुत्तरं शतं, पंचोत्तरं शतं, षडुत्तरं शतं, सप्तोत्तरं शतं, अष्टोत्तरं शतं, नवोत्तरं शतं, दशोत्तरं शतं, एकादशोत्तरं शतं, हादशोत्तरं शतं, त्रयोदशोत्तरं शतं, चतुर्दक शोत्तरं शतं; अत मध्य पंचविंशात्तादारभ्य क्रमेणैकोत्तरया वृद्ध्या तावदन्निधातव्यानि सतास्थानानि, यावत् षट्चत्वारिंशतं शतं. नवरं हात्रिंशं शतं नास्ति: द्वात्रिंशशतात्मकसत्ता स्थानवर्जितान्यन्निधातव्यानीत्यर्थः, तद्यथा-पंचविंशं शतं, षविंशं शतं, सप्तविंशं शतं, * अष्टाविंशं शतं, एकोनविंशं शतं, त्रिंशं शतं, एकत्रिंशं शतं, त्रयस्त्रिंशं शतं, चतुस्त्रिंशं श तं, पंचत्रिंश शनं, षट्त्रिंशं शतं, सप्तत्रिंशं शतं, अष्टाविंशं शतं, एकोनचत्वारिंशं शतं, च. 5 ॥ Page #134 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 46 ॥ त्वारिंशं शतं, एकचत्वारिंशं शतं, वाचत्वारिंशं शतं, त्रिचत्वारिंशं शतं, चतुश्चत्वारिंशं शतं, पंचचत्वारिंशं शतं, षट्चत्वारिंशं शतं. एवं सर्वसंख्यया अष्टाचत्वारिंशत्सत्तास्थानानि न- वंति. तद्यथा (11 / 12 / 70 / 1 / 04 / पाए। एए । e6 / e7 / ए एए । 10 / 11 / / 172 / 173 / 14 ( 175 / 16 / 107 / 100 / 10e / 11 / 111 / 11 / 113 / / 114 / 125 / 126 / 127 / 10 / 12 / 130 / 131 / 133 / 134 / 135 / 136 / / 137 / 137 / 135 / 10 / 141 / 142 / 143 / 144 / 155 / 156) अमीषां च सतास्थानां या परिझानमुपसंपद्यते तयोपदेशमाह-योगिनां सयोगिकेवलिनां यदघातिप्रकृतिसत्कं सत्तास्थानचतुष्टयमशीत्यादिलक्षणं, तस्मिन् घातिकर्मसत्कानि सत्तास्थानानि - मेण किप्त्वा अष्टचत्वारिंशदपि सत्तास्थानानि शिष्येन्यो नण? प्रतिपादय? एतदेव नाव्यते-प्रतीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादशप्रकृत्यात्मकं सत्तास्थान, तस्मिन्नेव समये तीर्थकतो हादशप्रकृत्यात्मकं; ताश्च द्वादशप्रकृतय श्माः, तद्यथा ॥ 4 ॥ 6 ॥ Page #135 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 47 ॥ मनुष्यायुर्मनुष्यगतिः पंचेंश्यिजातिस्त्रसनाम बादरनाम पर्याप्तकनाम सुनगमादेयं यशःकीर्त्तिस्तीर्थकरनाम अन्यतरवेदनीयमुच्चैर्गोत्रमिति एता एवं द्वादश प्रकृतयस्ती करनामरहिता एकादश सयोगिकेवल्यवस्थायामशीत्यादीनि चत्वारि सत्तास्थानानि, तद्यथा - अशीतिः, एकाशीतिः, चतुरशीतिः, पंचाशीतिः ( 80 / 81 / 84 / 85 ) तत्राशीतिरियं - देवधिक मौदारिकचतुष्टयं, तैजसकार्मणशरीरे, तैजसकार्मणबंधने, तैजसकार्मणसंघाते, संस्थानपट्रकं, संहननपटूकं, वर्णादिविंशतिः, अगुरुलघु, पराघातं, उपघातनाम, त्रसनाम, वि हायोगतिधिकं, स्थिरास्थिरे, शुनाशुने, सुस्वरःस्वरे, दुर्भगं, अयशःकीर्त्तिः, अनादेयं, निर्माणं, प्रत्येकं, अपर्याप्तं, मनुष्यानुपूर्वी, नीचैगोत्रं, अन्यतरवेदनीयमित्ये कोनसप्ततिः, एकादश च प्रागुक्ताः, ततः सर्वसंख्यया अशीतिर्भवति सैव तीर्थकरनामसहिता एकाशीतिः. प्र. शीतिरेव प्रहारकचतुष्टयसहिता चतुरशीतिः, सैव तीर्थकरनामसमन्विता पंचाशीतिः, एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकसहितानि यथाक्रमं चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि जवंति तद्यथा - - चतुर्नवतिः, पं 53 भाग 2 ॥ 47 ॥ Page #136 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥4e ॥ चनवतिः, अष्टानवतिः, नवनवतिः ( e4 / एएए। एए) एतानि च कीलकपायचरमसमये नानाजीवानधिकृत्य प्राप्यंते; एतान्येव चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि निप्रचलासहितानि यथाक्रमं सवत्यादीनि चत्वारि सत्तास्थानानि जवंति, तद्यथा सवतिः, सप्तनवतिः, शतं, एकोत्तरं शतं (76 / 77 / 100 / 101 ) एतानि की - मरगुणस्थानके छिचरमसमयं यावत् नानाजीवापेक्षया प्राप्यं ते; एतेष्वेव संज्वलनलोप्रकेपेऽमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - सप्तनवतिः, अष्टानवतिः, एकोत्तरं शतं प्रयुत्तरं शतं ( ( 8 / 101 / 102 ) एतानि सूक्ष्मसंपराये लज्यंते, एतेष्वेव संज्वलनमायाप्रपादमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - प्रष्टानवतिः, नवनवतिः, घ्युत्तरं शतं, त्र्युत्तरं शतं ( 0 0 | 102 / 103 ) एतान्यनिवृत्तिवादर संपराय गुणस्थानकपर्यवसाने ज्यंते ततस्तस्मिन्नेव गुणस्थानके तेष्वेव चतुर्षु सत्तास्थानेषु संज्वलनमानप्रपातानि चत्वारि सत्तास्थानानि जवंति, तद्यथा - नवनवतिः, शतं, त्र्युत्तरं शतं चतुरुत्तरं शतं ( । 100 । 103 | 104 ) तत एतेष्वेव चतुर्षु सत्तास्थानेषु तस्मिन्नेव गण नाग 1 ॥ 48 ॥ Page #137 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 4e॥ स्थानके संज्वलनक्रोधप्रक्षेपादमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - शतं, एकोत्तरं शतं, चतुरुत्तरं शतं, पंचोत्तरं शतं ( 100 | 101 / 104 / 105 ) ततस्तस्मिन्नेव गुणस्थाके पुरुषवेदप्रपादमूनि चत्वारि सत्तास्थानानि, तद्यथा एकोत्तरं शतं च्युत्तरं शतं, पंचोत्तरं शतं षडुत्तरं शतं ( 101 / 102 / 105 / 106 ) ततो दास्यादिषट्कप्रक्षेपे तस्मिन्नेव गुणस्थानके अमूनि चत्वारि गुणस्थानानि जवंति, तद्यथा - सप्तोत्तरं शतं, अष्टोत्तरं शतं एकादशोत्तरं शतं द्वादशोत्तरं शतं ( 107 | 108 ॥ 111 // | 112 ) ततस्तस्मिन्नेव गुणस्थान के स्त्रीवेदप्रपादमूनि चत्वारि सत्तास्थानानि तद्यथाअष्टोत्तरं शतं, नवोत्तरं शतं द्वादशोत्तरं शतं त्रयोदशोत्तरं शतं ( 108 / 107 / 112 / | 113 ) ततो नपुंसक वेदे तस्मिन्नेव गुणस्थानके प्रक्षिप्तेऽमूनि चत्वारि सत्तास्थानानि तद्यथा-- नवोत्तरं शतं, दशोत्तरं शतं त्रयोदशोत्तरं शतं चतुर्दशोत्तरं शतं ( 107 / 110 / 113 | 114 ) तत एतेष्वेव चतुर्षु सत्तास्थानेषु तस्मिन्नेव गुणस्थानके नामत्रयोदशकस्त्यानर्द्धित्रिकरूपप्रकृतिषोडशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि जवंति, तद्यथा - पंचविंशत्यु नाग ॥ 4e Page #138 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 500 ॥ त्तरं शतं षड्विंशत्युत्तरं शतं, एकोनत्रिंशतं शतं, त्रिंशं शतं ( 125 / 126 / 125 | 130 ) ततोऽपि तस्मिन्नेव गुणस्थानके अप्रत्याख्यानावरणरूपकवायाष्टकप्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि तद्यथा-- त्रयस्त्रिंशं शतं चतुस्त्रिंशं शतं, सप्तत्रिंशं शतं, अष्टात्रिंशं शतं ( 133 / | 134 / 137 / 138 ) तथा यानि पूर्ववत्की मोहलत्कानि षमवतिः सप्तनवतिः शतमेकोत्तरं शतमिति चत्वारि सत्तास्थानानि प्रतिपादितानि तेषु मोहनीयद्वाविंशतिस्त्यानर्द्धित्रिकनामत्रयोदशकप्रपादिमानि चत्वारि सत्तास्थानानि जवंति, तद्यथा चतुस्त्रिंशं शतं, पंचत्रिंशं शतं, अष्टात्रिंशं शतं, एकोनचत्वारिंशं शतं ( 134 । 135 | 138 / 137 ) तेष्वेव कीणकषायसत्केषु पावत्यादिषु चतुर्षु सत्तास्थानेषु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानर्द्धित्रिक प्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा- पंचत्रिंशं श तं, पत्रिंशं शर्त, एकोनचत्वारिंशं शतं चत्वारिंशं शतं (135 / 136 / 138 / 140) तेष्वेव पावत्या - दिषु मोहनीयचतुर्विंशतिस्त्यानर्द्धित्रिकनामत्रयोदशकयोगादिमानि चत्वारि सत्तास्थानानि, तद्यथा - - पत्रिंशं शतं, सप्तत्रिंशं शतं चत्वारिंशं शतं, एकचत्वारिंशं शतं ( 136 / 137 / नाग 2 ॥ 500 ॥ Page #139 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 11 40? 11 140 | 141 ) तेष्वेव पावत्यादिषु मोहनीयपविशतिस्त्यानात्रिकनामत्रयोदशकप्रक्षेपा देतानि चत्वारि सत्तास्थानानि, तद्यथा - श्रष्टात्रिंशं शतं, एकोनचत्वारिंशं शतं द्विचत्वारिंशं शतं, विचत्वारिंशं शतं ( 138 । 13 | 142 / 143 ) तेष्वेव पावत्यादिषु मोहनीयसप्तविंशतिनामत्रयोदशकस्त्यानार्द्धित्रिक प्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि तद्यथा - एको. नचत्वारिंशं शतं चत्वारिंशं शतं, त्रिचत्वारिंशं शतं चतुश्चत्वारिंशं शतं ( 137 / 140 / । 143 | 144 ) तेष्वेव पावत्यादिषु मोहनीयाष्टाविंशतिनाम त्रयोदश कस्त्यानात्रिकप्रक्षेपेमूनि चत्वारि सत्तास्थानानि तद्यथा - चत्वारिंशं शतं, एकचत्वारिंशं शतं चतुश्चत्वारिंशं शतं, पंचचत्वारिंशं शतं ( 140 | 141 / 144 / 146 ) अमूनि च मोदनीयाविंशत्यादिप्रक्षेपसंजवीनि चतुस्त्रिंशशतादीनि पंचचत्वारिंशशतपर्यंतानि सत्तास्थानान्यविरतसम्यग्दयादीनामप्रमत्तानामवसेयानि यच्चानंतरमुक्तं पंचचत्वारिंशशतलक्षणं सत्तास्थानं, तदेव परजवायुर्वेधे षट्चत्वारिंशशतात्मकं सत्तास्थानं जवति, तथा यदा जंतोस्तेजोवायुनवे वर्त्तमानस्य नाम्नोऽष्टसप्ततिरेकमेव च नीचैर्गोत्रलक्षणं नाग 2 ॥ 501 / Page #140 -------------------------------------------------------------------------- ________________ पंच टीका ॥ 50 ॥ गोत्रं सत्, तदा तस्य ज्ञानावरणपंचकं दर्शनावरणनवकं वेदनीयक्षिकं मोहनीयषड्विंशतिरं- नाग तरायपंचकं तिर्यगायु नोऽष्टसप्ततिर्नीचर्गोत्रमिति सप्तविंशं शतं सत्तास्थानं; तदेव परन्नवतिर्यगायुबैधे अष्टाविंशत्यधिकं शतं. तथा वनस्पतिकायिकेषु यदा स्थितिक्ष्यादेवकिनरककिवैक्रियचतुष्टयरूपासु अष्टासु प्रकृतिषु कोणासु नानोऽशीतिप्रकृतयः सत्तायां लन्यते, तदा नानोऽशीति वेदनीये, हे गोत्रे, अनुनूयमानं तिर्यगायुर्ज्ञानावरणपंचकं, दर्शनावरणनवकं, मोहनीयषट्त्रिंशतिः, अंतरायपंचकं, इति त्रिंशत्तरशतात्मकं सत्तास्थानं; तदेव परनवायुबंधे एकत्रिंशशतात्मकं सत्तास्थानं. तदेवं सत्तास्थानेषु परिन्नाव्यमानेषु ज्ञात्रिंशकुनरातात्मकं सत्तास्थानं नाऽवाप्यते, इति सूत्रकृता तर्जनमकारि; इह यद्यपि सप्तनवत्यादानि सत्तास्थानान्युक्तप्रकारेण तत्तत्प्रकृतिप्रसंपादन्यथानेकधा प्राप्यंते, तथापि संख्यातस्ता-) नि तुल्यानीत्येकान्येव विवक्ष्यंते. ततोऽष्टचत्वारिंशदेव सत्तास्थानानि, नाधिकानि. अत्राऽव ॥ 50 ॥ क्तव्यसत्कर्म न विद्यते, सर्वप्रकृतिसत्ताव्यवच्छेदे नूयः सत्तासंन्नवाऽनावात. __ अवस्थिआतानि चतुश्चत्वारिंशत, एकादशहादशचतुर्नवतिपंचनवतिरूपाणां चतुर्णां सत्ता Page #141 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 स्थानानामेकसामायिकतया अवस्थितत्वाऽयोगात्. सप्तचत्वारिंशदल्पतराणि, सप्तदश नूय- टीका J स्काराणि, यतस्तानि सप्तविंशतिशतादारभ्य परत एव प्राप्यते, नार्वाक् , परतोऽपि यत् त्र - यस्त्रिंशशतात्मकं सत्तास्थानं तदपि नूयस्कारतया न लभ्यते, कस्मादिति चेदुच्यते-इह ॥ 53 ॥ सप्तविंशतिशतादर्वाक यानि स्थानानि, यच त्रयस्त्रिंशत्तरशतात्मकं तानि कपकश्रेणावेव प्राप्यते, न च कपकश्रेणेः प्रतिपातः, ततस्तेषां स्थानानां नूयस्कारत्वेनाऽसंप्राप्तेः सप्तदशैव नूयस्काराणि. तदेवमुक्ता नूयस्कारादयो बंधा दिनेदाः ॥ 20 ॥ 21 ॥ संप्रति साद्यादयो वक्तव्याः, ते च साद्यादय इमे, तद्यथा-सादिरनादिर्धकोऽध्रवश्च. तत्र यः सहस्रादिना प्राथम्ये। न वर्तते स सादिः, न विद्यते आदिर्यस्येत्यनादिः, सकलकालावस्थायी ध्रुवः, कालांतरे व्यवच्छेदनाक अध्रुवः. अमीषां च चतुर्णा नेदानां मध्ये यस्मिन् सति योऽवश्यं नावी, तं तथा प्ररूपयति ॥ मूलम् ॥-साई अधुवो नियमा । जीवविसेसे अणा अधुव धुवो ॥ नियमा धुवो अणा । अधुवो अधुवोव साई वा ॥ 22 / / व्याख्या-इह यो बंधः सादिः, स नियमादवश्यं Page #142 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 504 ॥ जानाः सादिता हि पूर्व बंधव्यवच्छेदे भूयो बंधारंगसंजवाडुपपद्यते, नान्यथा, ततो बंपूर्वकः सादिरिति सिद्धा सादित्वस्याऽध्रुवत्वेनाव्यभिचारिता तथा जीवविशेषा च, नव्यानव्यलक्षणावधि कृत्यानादिर्बंधो द्विधा जवति तद्यथा - अध्रुवो ध्रुवश्च तत्त्राऽनव्यस्य योऽनादिधः स ध्रुवो जव्यस्याऽध्रुवः तथा यो बंधो ध्रुवः स नियमादनादिः, अना दित्वमंतरेण ध्रुवत्वस्याऽसंजवात् तथाहि ध्रुवो नाम सकलकालावस्थायी जण्यते, सकलकालावस्थायित्वं चाऽनादित्वमंतरेणाऽनुपपन्नमिति यस्त्वध्रुवो बंधः सोऽयुवोऽध्रुव एवं सादिर्वा जवति यथा वेदनीयस्य कश्चिन्नूयः सादिर्वा यथा ज्ञानावरणीयादीनामिति तदेवं साद्यादिषु बंधनदेषु यो येनाऽव्यभिचारी वा स तथा प्रतिपादितः, ते च साद्यादयो जघन्यादिविषयाः, जघन्यादिषु च मध्येऽजघन्याऽनुत्कृष्टौ केषांचिदेकत्वेन प्रतिज्ञातः, ततस्तफनसादित्व विशेषोपदर्शनतस्तयोर्विशेषमाह ॥22॥ - ॥ मूलम् ॥ - नकोसा परिवरिए । साइ अणुक्कोसन जहन्नान ॥ अवंधान वियरो । तदावे दोविप्रविसेसाइ ॥ 23 ॥ व्याख्या -- इद जघन्यादारभ्य यावदुत्कृष्टो बंध नदया नाग 2 ॥ 504 ॥ Page #143 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 टीका ए आओआ 1 दिर्वा, तावत्सर्वोऽन्यजघन्य इत्युच्यते. नत्कृष्टादारभ्य यावऊघन्यस्तावत्सोऽप्यनुत्कृष्टः, न चैः - वमनयोरविशेषस्ततसादित्वविशेषस्य नेदात्. तथा चाह-नत्कृष्टात्परिपतिते सादिरनुक ष्टः. किमुक्तं नवति ? यदा परिणाम विशेषत नत्कृष्ट बंधमाधाय परिणामहासत नत्कृष्टाद्वंधात्प्रतिपतति तदाऽनुत्कृष्टो बंधः सादितां नाजते, नान्यथा, तथा जघन्याधाचा प्रतिपतितो'. जघन्यः सादिः, श्यमत्र नावना-यदा तयाविधपरिणामविशेषतो जघन्यं बंधमाधाय, यदि वोपशांतमोगुणस्थानकमारुह्याऽबंधको नूत्वा परिणामपरिवत्तेनेन जघन्यबंधादबंधाचा प्रतिपतति, तदा सोऽजघन्यो बंधः सादितामासादयति, न शेषकालं. तत एवमजघन्याऽनु. त्कृष्टयोः सादित्वस्य निन्ननिनकारणप्रत्नवत्वमिति मिन्नावजघन्यानुत्कृष्टौ; इतश्च निनौ तस्वरूपस्य निन्ननिनावधिनिमित्तत्वात्. तथाहि जघन्यमवधीकृत्याऽजघन्यः स्वरूपं लन्नते, नत्कृष्टं चावधीकृत्यानुत्कृष्टः, दृष्टश्चावधिन्नेदः स्वस्वस्वरूपलान्नन्नेदो यथा-पूर्वपश्चिम दिशोः केवलं सादित्वविशेषोपलंन्नतस्तयोः स्पष्ट एव विशेष उपलक्ष्यते इति तदुपादानं, यत्र तु सादित्व विशेषोपलंन्ननिबंधनो hi toiSo ॥ 5 ॥ Page #144 -------------------------------------------------------------------------- ________________ पंचसं0 पलंन्नः, सादित्व विशेषोपलंन्नाऽनावे तु तदनुपलनः, तत्र यद्यपि साक्षात् सादित्वविशेषानु- नाग 2 पलब्धितः सम्यग्विशेषानुपलं नस्तथापि जघन्यमवधी कृत्याऽजघन्यः, नत्कृष्टं चावधीकृत्याऽटीका नुत्कृष्ट इति सामान्यलक्षणं स्वचेतसि परित्नाव्य, तत्रापि विशेषोपलंन्नः कर्त्तव्यः, तदेवमु. ॥ 56 ॥ तोऽजघन्याऽनुत्कृष्टयोर्विशेषः ॥ 23 ॥ संप्रत्यजघन्यादिषु सामान्यतः सादित्वादि प्ररूपयति ॥ मूलम् ॥ तेणाई नहेणं । नक्कोसजनगो पुणो साई ॥ ( गाथाई) व्याख्यातौ प्रागुक्तावजघन्यानुत्कृष्टावनुपलक्ष्यमाणसादित्व विशेषावनादी नवतः. कमित्याह-नघेन सामान्यतः प्रकृतिस्थित्यादिविशेषमनपेक्ष्य सर्वत्रापि नवत इति नावार्थः, जघन्योत्कृ. टौ पुनः सर्वत्रापि सादी, तयोनियतकालनावित्वात्. तदेवं प्रकृतिस्थित्यादिविशेषमनपेक्ष्य जघन्यादिषु सादित्वादि प्ररूपितं । / संप्रति बंधमधिकृत्य सामान्यत पाह ॥ मूलम् ॥-अधुवान्न्सा सवे । सुधुवाणणावि संन्नविणो ॥ 25 ॥ (गाया) ॥ 6 ॥ 3 व्याख्या-अध्रुवबंधिनीनां सातवेदनीयादीनां सर्वे जघन्याऽजघन्योऽत्कृष्टाऽनुत्कृष्टबंधनेदाः सादयः, नपलकणमेतत; अध्रुवाश्च ज्ञातव्याः, सादीनामध्रुवत्वाऽव्यन्निचारात्. ' साई अधुगेर Page #145 -------------------------------------------------------------------------- ________________ पंचसं नियमा' इति प्रागुक्तवचनप्रामाण्यात. ध्रुवबंधिनीनां पुनः संन्नविनावजघन्यानुत्कृष्टावनादी, नाग 2 1. अनादिग्रहणं ध्रुवोपलक्षणं, अनादित्वे सति ध्रुवत्वस्याऽनुसंन्नवात्. ततोऽयमर्थः-अनादिध्रु. वौ अपिशब्दात्साद्यध्रुवावपि नवतः, यौ तु ध्रुवबंधिनानामपि जघन्योत्कृष्टौ, तौ साद्य्ध्रुवावे|||| व; जघन्योत्कृष्टौ हि कदाचन नावतः सादी, तथा च प्रागन्निहितं. 'जहन्न नक्कोसया पुणोश * साई' इति सादित्वं वा ध्रुवत्वाऽव्यन्निचारि, एतदपि प्रागेवोक्तं. ततोऽनुक्तावपि ध्रुवबंधिनीनां जघन्योत्कृष्टौ साद्यध्रुवाववसीयेते. तदेवं प्रकृतिबंधमधिकृत्य जघन्यादयः सामान्येन सादित्यादिरूपतया प्ररूपिताः ॥ 25 ॥ सांप्रतं मूलप्रकृतीनामुनरप्रकीनां वा यत्र यो जघन्यादि. बंधः संन्नवति, तत्र तं प्ररूपयति ॥ मूलम् ॥-मूलुत्त्र्प्गीन्न्ण् । जहमन पगबंधु नवसंते ॥ तप्रठा अजहन्नो । नकोसो सन्निमि मि ॥ 25 ॥ व्याख्या-मूलप्रकृतीनामुनरप्रकृतीनां च जघन्यः प्रकृतिबंधो नवति नप शांते नपशांतमोहगुणस्थानके, तश्राहि-नपशांतमोहगुणस्थानके मूलप्रकृतीरुत्तरप्रकृतीर्वाऽधिकृत्य एकस्या एव प्रकृतेवधः, एकप्रकृतिबंधश्च प्रकृतिबंधमाश्रित्य जघन्यो ॥ 5 ॥ Page #146 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 58 ॥ बंध उच्यते, किंतु प्रकृतिबंधमात्रं, ततो यः सर्वस्तोकप्रकृतिबंधः स जघन्यो बंधः, इत्येकप्रकृतिबंधो जघन्यबंधः उपशांतग्रहणं चोपलक्षणं, तेन की मोहे सयोगिकेवलिनि च दृष्टव्यः, परमुपशांत मोदगुणस्थानकात्प्रतिपातो भवति, न की मोहादिकात्, प्रतिपाते चाऽजधन्यबंध संजय इति मुख्यवृत्त्योपशांतग्रहणं, 'तप्रठा अजहन्नो इति ' तरमा पशांत मोहगु स्थानकानटाआशात्परिच्यवनादित्यर्थः, अजघन्यो बंधो भवति मूलप्रकृतीरधिकृत्य पा दीनामुत्तरप्रकृतीरधिकृत्य सप्तदशादीनां बंधसंजवात् तथा संज्ञिनि मिथ्यादृष्टौ नत्कृष्टः प्रकृतिबंध, मूलप्रकृतीनामष्टानामुत्तरप्रकृतीनां चतुःसप्ततेर्बंधात् तस्माच्च प्रच्युतौ यः स्तोकस्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा बंधः सोऽनुत्कृष्टः, एष चाऽनुक्तोऽपि सामर्थ्यादवसीयते. अत्र सायादित्वयोजना स्वयमेव कर्त्तव्या, सुगमत्वात् सा चैवं - मूलप्रकृतीना. मुत्तरप्रकृतीनां वा जघन्योत्कृष्टाऽनुत्कृष्टा बंधाः साद्यध्रुवाः, कादाचित्कत्वात्; अजघन्यश्चतुविवस्तद्यथा - सादिरनादिर्ध्रुवोऽध्रुवश्च तत्रोपशांत मोहगुणस्थानकात्प्रच्युतौ जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिर्घुवोऽनव्यानां, जव्यानामध्रुवः, तदेवं मूलप्रकृतीरुत्तरप्रकृतीव भाग 2 ॥ 58 ॥ Page #147 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 50 ॥ गीकृत्य यो यत्र जघन्यादिः संभवति, स तत्र प्रतिपादितः ॥ 25 ॥ संप्रति मूलप्रकृतीरधिकृत्यैकैकप्रकृतिबंधे सादित्वादि जावयति ॥ मूलम् ॥ - श्रानस्ल साइ अधुवो । बंधो तश्यस्स साइ अवसेलो ॥ सेसाल साइयाई । वासु धुधुवो ॥ 26 ॥ व्याख्या - - मूलप्रकृतिषु मध्ये आयुषो बंधः सादिरध्रुवश्व, अध्रुवबंधित्वात् तृतीयस्य वेदनोयस्य बंधः साद्यवशेषः, सादिव्यतिरिक्त स्त्रिविधोऽपि, तद्यथा - अनादिरध्रुवो ध्रुवश्च तत्राऽनादित्वं सर्वदैव जावात्, ध्रुवोऽनव्यानां, कालांतरे व्यववेदसंवात् ध्रुवो जव्यानामयोगिगुणस्थानके व्यवच्छेदजावात् तथा शेषाणां ज्ञानावर दर्शनावर मोहनीयनामगोत्रांतरायाणां साद्यादिः, सादिरनादिर्धुवोऽध्रुवश्च तत्रोपशांतमोहगुणस्थानकात्प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाडध्रुवता च जव्याजव्यापेक्षया, तथा चाह - ' जवाजवेसु अधुवधुवो' नव्येष्वध्रुवोऽनव्येषु ध्रुवः ॥ 26 ॥ सांप्र तमुत्तरप्रकृतीरधिकृत्यैकैकप्रकृतिबंधे सादित्वादि प्ररूपयति ॥ मूलम् ॥ - साईधुवो सवाल । होइ धुवबंधियारालाइ धुवा ॥ निययप्रबंधचुया नाग 2 ॥ एण्णा Page #148 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 510 ॥ एणं । साई अलाई पत्ताणं ॥ 27 ॥ व्याख्या - सर्वासामपि ध्रुवबंधिनीनां ज्ञानावरणपंचकदर्शनावरणनवकांतरायपंचकषोरुश कपाय मिथ्यात्वनयजुगुप्साऽगुरुलघु निर्माण तैजसकार्मलोपघातवर्णादिचतुष्टयरूपाणां सप्तचत्वारिंशत्संख्याकानां बंधश्चतुर्विधो भवति, तद्यथासादिरधुवोऽनादिध्रुवश्च तत्र सादित्वं जावयति - ' निययप्रबंधचुयाणं साइत्ति ' निजकाबंधच्युतानां स्वस्वाऽबंधस्थानभ्रष्टानां सादिः तथाहि -- मिथ्यात्वस्त्यानीत्रकाऽनंतानुबंधिनां सम्यग्मिथ्यादृष्ट्यादिगुणस्थानजात मबंधस्थानं. द्वितीयकपायाणां देशविरतादि, तृतीयकपा प्रमत्तसंयतादि, निज्ञमचलाऽगुरुलघु निर्माण तैज सोपघातवर्णादिचतुष्टय कार्मणयजुगुसानामनिवृत्तिवादरादि, संज्वलनानां सूक्ष्मसंपरायादि, ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयानामुपशांतमोहगुणस्थानं ततः सम्यग्मिथ्यादृष्ट्यादिगुणस्थानकेभ्यः परिभ्रंशे तासां मिथ्यात्वादीनां प्रकृतीनां भूयोबंधः प्रवर्तमानो जवति सादिः सादित्वं चाऽध्रुवत्वाऽवि नानावि ' साई धुवो नियमा इति वचनात् ' तेन सम्यग्मिथ्यादृष्ट्या दिगुणसंक्रांतौ बंधव्यवच्छेदसंवादध्रुवः. नाग z 11 42011 Page #149 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 511 ॥ तथा 'अणा अपत्ताणंति' तत्तत्सम्यग्मिथ्यादृष्ट्यादिगुणस्थानकरूपमबंधस्थानमप्राप्ता- नामनादिरादेरनावात. ध्रुवोऽनव्यानां नव्यानामध्रुवः, यास्तु सप्तचत्वारिंशत्संख्यध्रुवबंधिव्यतिरिक्ता अध्रुवबंधिन्यस्त्रिसप्ततिसंख्यास्तासामध्रुवबंधित्वादेव बंधः साद्यध्रुवः स्वयमेव ज्ञातव्यः. तदेवं कृता साद्यादिप्ररूपणा ॥ 27 ॥ संप्रति स्वामित्वं वक्तव्यं, तत्र याः प्रकृतयो येषां बंधमधिकृत्याऽयोग्या न, ते तासां बंधप्रति स्वामिनः, इत्युक्तावादितरासां स्वामिन इत्यवगम्यते; बंधमधिकृत्याऽयोग्याश्च प्रकृतयश्चतुसृष्वपि गतिषु प्रत्येकं स्तोकाः प्राप्यंते, ततो लाघवाय या येषामयोग्यास्तास्तेषां प्रतिपिपादयिषुः प्रथमतस्तिरश्चामयोग्याः प्र. तिपादयति ॥ मूलम् ॥-nrytigN देवतिगं । इगिविगलाणं विनवि नो बंधे । मणुयतिगुञ्चं च g। तसंमितिरतिक आहारं ॥ 20 ॥ व्याख्या-नरकत्रिकं नरकगतिनरकानुपूर्वीनरकायुर्ल कणं, देवत्रिकं देवगतिदेवानुपूर्वी देवायूरूपं, वैक्रियधिकं, सर्वसंख्यया अष्टौ प्रकृतय एकेंश्यिविकलेंशियाणां बंधे न नवंति, बंधयोग्या न नवंतीत्यर्थः. तथा मनुष्यत्रिकं मनुष्यगतिमनु ॥ 511 ॥ Page #150 -------------------------------------------------------------------------- ________________ पंच टीका ॥ 12 ॥ प्यानुपूर्वीमनुष्यायुर्लक्षणं, नच्चैर्गोत्रं, चशब्दात्प्रागुक्ताश्चाष्टौ प्रकृतयः, सर्वसंख्यया बादश, जाय्। गतित्रसे तैजस्कायिके वायुकायिके वा बंधमधिध्रुत्याऽयोग्याः. तश्रा तिरश्चां सर्वेषामपि तीर्थकरनाम आहारकमाहारकशरीरमाहारकांगोपांगं च बंधप्रत्ययोग्यं, तधास्वान्नाव्यात. अयं चात्र तात्पर्यार्थः-तीर्थकरादारककिरहितानां शेषाणां सप्तदशोत्तरशतसंख्यानां प्रकृतीनां सामान्यतः पंचेंश्यितिरश्चो बंधप्रति स्वामिनः, एकेंश्यिविकलेंझ्यिआ आहारकश्कितीर्थकरवै. क्रियहिकनरकत्रिकदेवत्रिकव्यतिरिक्तानां शेषाणां नवोत्तरशतसंख्यानां, तैजस्कायिकवायुकायिकास्तीर्थकराहारकवै क्रियधिकनरकत्रिकदेवत्रिकमनुष्यत्रिकोचैर्गोत्रव्यतिरिक्तानां शेषाणां पंचोत्तरशतसंख्यानामिति. ॥ 28 ॥ संप्रति देवानां नारकाणां च बंधप्रत्ययोग्याः प्रतिपादयति ॥ मूलम् ॥-वेन्वादार्दुग्ण्। नारयसुरसुहुमविगलजातिगं ॥ बंधहि न सुरासयव । र्य पावरएगिदिनेरश्या ॥ शे । व्याख्या-वैक्रियाकं वैक्रियशरीरवैक्रियांगोपांगरूपं, पाहा- ॥ 12 ॥ रकहिकं आहारकशरीराहारकांगोपांगरूपं, 'नारयसुरसुहुम विगलजातिगंति ' अत्र त्रिकशब्दः प्रत्येकमनिसंबध्यते, नारकत्रिकं नरकगतिनरकानुपूर्वीनरकायूरूपं, देवत्रिकं देवगतिदे Page #151 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 . 513 ॥ वानुपूर्वी देवायुःस्वरूपं, सूक्ष्मत्रिकं सूक्ष्मसाधारणाऽपर्याप्तरूपं, विकल जातित्रिकं वित्रिचतु- रिंघियजातिरूपं, सर्वसंख्यया षोमशप्रकृतीः सर्वेऽपि सुरा न बभ्रंति, तथान्नवस्वान्नाव्यात. ते न चतुरुत्तरशतसंख्यानां शेषाणां प्रकृतीनां समान्यतः सुरा बंधप्रति स्वामिनो वेदितव्याः. तथा एता एव पोमशप्रकृतीरपि स्थावरैकेंश्यिजातिरूपप्रकृतिसहिता एकोनविंशतिसंख्या नारका न बनंति; तेन सामान्यतः शेषाणामेकोनरशतसंख्यानां प्रकृतीनां बंधप्रति स्वामिनः प्रत्येतव्याः. तदेवमुक्तं प्रकृतिबंधविधानं ॥ 25 ॥ संप्रति स्थितिबंधविधानं वक्तव्यं, तत्र चै कादश अनुयोगक्षाराणि, तद्यथा-स्थितिप्रमाणप्ररूपणा, निषेधकप्ररूपणा, अबाधाकंमकरूपणा, एकेडियाद्युत्कृष्टजघन्यस्थितिबंधप्रमाणप्ररूपणा, स्थितिस्थानप्ररूपणा, संक्लेशस्थानप्ररूपणा, विशोधिस्थितिप्ररूपणा, अध्यवसायस्थानपरिमाणप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा, शुन्नाशुन्नत्वप्ररूपणा च. तत्र स्थितिप्रमाणप्ररूपणा विविधा, तद्यथा-- त्कृष्टस्थितिप्ररूपणा जघन्यस्थितिप्ररूपणा च. एकैकापि हिविधा, तद्यथा-मूलप्रकृतिविषया नुत्तरप्रकृतिविषया च तत्र प्रश्रमतो मूलप्रकृतिविषयामुत्कृष्टां स्थितिमाह Page #152 -------------------------------------------------------------------------- ________________ // मूलम् ॥-मोहे सयरी कोडा-कोडीन वीस नामगोयाणं ॥ तीसियराण चनएदं । नाग 2 टीका तेत्तीसयराइं आनस्स ॥ 30 ॥ व्याख्या-मोहे मोहनीये, षष्टीसप्तम्योरथै प्रत्यन्नेदान्मो. हनीयस्य कर्मण नत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, इह धिआ स्थितिस्त्द्य्था॥51॥ कर्मरूपतावस्थानलकणा अनुन्नवयोग्या च. तत्र कर्मरूपतावस्थानलकणामेव स्थितिमधि 1 कृत्योत्कृष्टं जघन्यं वा प्रमाणमन्निधातुमिष्टमवगंतव्यं, अनुनवयोग्या पुनरबाधाकालहीना, येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावंति वर्षशतान्यबाधाकालः, तथा च षो वक्ष्यति' एव इयावाहवाससया' तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी- कोट्यः, इति तस्य सप्ततिवर्षशतान्यबाधाकालः. तथाहि तन्मोहनीयमुत्कृष्टस्थितिकं बई सत् सप्ततिवर्षशतानि यावत् न कांचिदपि स्वोदयतो शु र जीवस्य बाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिषेकः, किमुक्तं नवति ? सप्ततिव- ॥ 51 ॥ शतप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिपं करोति, किंतु तत ऊर्ध्वमिति. तश्रा नामगोत्रयोरुत्कृष्टास्थितिविंशतिः सागरोपमकोटीकोट्यः, 3 वर्षसहस्र अबाधा, अवाधाकाल Page #153 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 515 ॥ कर्मलिक निषेकः तथा इतरेषां चतुर्णी ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां त्रिंशत्सागरोपमकोटी कोट्य नत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राण्यबाधाकालहीनश्च कर्म दलिकनिषेक: आयुष नत्कृटा स्थितिस्त्रयस्त्रिंशदतराणि सागरोपमाणि पूर्वको टित्रिनागान्यधिकानि, पूर्वकोटिजिगोऽबाधा, अवाघाकालहीनश्च कर्मदलिक निषेकः नक्ता मूलप्रकृतीनामुकृष्ट स्थितिः ॥ 30 ॥ संप्रति जघन्यामाह - ॥ मूलम् ॥ - मोतुमकसाइतणुई । विश्वेयणीयस्स वारसमुहुता ॥ श्रहठ्ठ नामगोया । सेवाएं मुहुरंतो ॥ 31 ॥ व्याख्या - इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते, तद्यथा - सकपायाणामकषायाणां च; तत्राऽकषायिलो मुक्त्वा शेषाणां कषायिणां वेदनीयस्य तन्वी जघन्या स्थितिर्द्वादश मुहूर्त्ताः, अंतर्मुहूर्तमबाधा, प्रबाधाकालहीनश्च कर्मदलिक निषेकः, नामगोत्रयोः प्रत्येकमष्टौ मुहूर्ता जघन्या स्थितिः, अंतर्मुहूर्तमबाधा, प्रबाधाकालहीनश्च कर्मदलिक निषेकः तथा शेषशलां ज्ञानावरणदर्शनावरणांत रायमोहनीयायुषां जघन्या स्थितिर्मुहूतरंतर्मुहूर्त, अत्राप्यंतर्मुहूर्तमबाधा न वरं तल्लघुतरमवसेयं प्रबाधाका नाग 515 / Page #154 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 516 ॥ लहीनश्च कर्मदलिक निषेकः नक्ता मूलप्रकृतीनामुत्कृष्टा जघन्या च स्थितिः ॥ 31 ॥ सांप्र तमुत्तरप्रकृतीनां प्रत्येकमुत्कृष्टं स्थितिमानमाह - ॥ मूलम् ॥ - क्किल सुरजीमहुराण । दसन तह सुचनाहफासाएं ॥ अद्वाइज पवु - बिलहालिवणं ॥ 32 ॥ व्याख्या - शुक्लसुर निमधुराणां शुक्लवर्ण सुरनिगंधमधुररसानां, तथा शुजानां चतुर्ला स्पर्शानां मृदुस्निग्धलघूष्णरूपाणामुत्कृष्टा स्थितिदेशसागरोपमकोटी कोट्यः, दशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिक निषेकः, तथा अम्लहरिपूर्वाणामम्लरसहारिश्वर्णप्रभृतीनां रसवर्णानामेकैकप्रकृतिवृक्षै तृतीयप्रवृतृतीयसागरोपमकोटीकोटी वृद्धिसहिता वेदितव्या तद्यथा - प्रम्लरसहा रिश्वर्णयोरुत्कृष्टा स्थितिः साईद्वादशसागरोपमकोटी कोटी प्रमाणा, साईदादशवर्षशतान्यबाधा, अबाधाकालहीनश्च कमैलिक निषेकः कषायरसरक्तवर्णयोः पंचदशसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, पंचदशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिक निषेकः कटुरसनीलवर्णयोरुत्कृष्टा स्थितिः सार्द्धाः सप्तदशसागरोपमकोटी कोट्यः, साईसप्तदशवर्षशतान्यबाधा, प्रबाधाकालहीनश्च क नाग 2 ॥ 516 ॥ Page #155 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 51 ॥ दलिक निषेकः, तिक्तरस कृष्णवर्णयोस्तु शब्दस्याऽधिकार्थसंसूचनात् पुरनिगंध gurukarkazarUFriarnAM चोटा स्थितिर्विशतिः सागरोपम कोटी कोट्यः, 6 वर्षसहस्रे अबाधा, प्रबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ 32 ॥ ॥ मूलम् ॥ - ती कोडाकोमी । असाययावरण अंतरायाणं ॥ मिले सयरी इत्री-म. णुदुगसायाण पन्नरस ॥ 33 ॥ व्याख्या - असातावेदनीयस्य पंचानां ज्ञानावरणप्रकृतीनां, ज्ञानावरणश्रुतज्ञानावरणाऽवधिज्ञानावरण मनःपर्यवज्ञानावरण केवलज्ञानावरणरूपाणी; नवानां दर्शनावरणप्रकृतीनां निशपंचकचक्षुरचक्षुरधि केवलदर्शनावरणलक्षणानां; पंचानामंतराय प्रकृतीनां दानांतरायलाजांतरायज्ञोगांतरायोपज्ञोगांतरायवीयतरायरूपाणां सर्वसंख्यया विंशतिप्रकृतीनामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटी कोट्यः, त्रीणि वर्षसहस्राण्यबाधा, बाधाकालहीनश्च कर्मदलिकनिषेकः, तथा मिथ्यात्वमोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी कोट्यः, सप्तवर्षसहस्राण्यबाधा, अवाधाकालहीनश्च कर्मदलिकनिषेकः, तथा स्त्रीवेदमनुष्यगतिमनुष्यानुपूर्वीरूपमनुष्याकिसात वेदनीयानामुत्कृष्टा स्थितिः पंचदशसाग रोप जाग ॥ 51 ॥ Page #156 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 51 ॥ मकोटीकोट्यः, पंचदशवर्षशतान्यबाधा, अवाधाकालहीनश्च कर्मदलिकनिषेकः ॥ 33 ॥ नाग 2 ॥ मूत्रम् ॥-संघयणे संगणे । पढमे दस नवरिमेसु दुगवुट्टी ॥ सुहुमतिवामणविगले । गरस चत्ता कसापाणं ॥ 35 ॥ व्याख्या-प्रश्रमे संहनने वजर्षननाराचलकणे, प्रथ मे संस्थाने समचतुरस्ररूपे दशसागरोपमकोटीकोट्य नत्कृष्टा स्थिति; दशवर्षशतान्यबाधा, र अबाधाकालहीनश्च कर्मदलिकनिषकः. नपरितनेषु तु संस्थानसंहननेषु क्रमेण विकवृहिरव सेया. तद्यथा-दितीययोः संस्थानसंहननयोन्यग्रोधर्षननाराचसंझयोर्वादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, हादशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः. तृतीययोः संस्थानसंहननयोः सादिनाराचलकणयोश्चतुर्दशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, चतुर्दशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः. चतुर्थयोः संस्थानसंह) ननयोः कुन्जाईनाराचरूपयोरुत्कृष्टा स्थितिः षोमासागरोपमकोटीकोट्यः, षोमशवर्षशतान्य- ॥ 17 ॥ बाधा, अबाधाकालहीनश्च कर्मदलिकनिषकः. पंचमयोः संस्थानसंदननयोर्वामनकीलिकाख्य* योरष्टादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यबाधा, अबाधाकालही Page #157 -------------------------------------------------------------------------- ________________ पंचसं 1 नाग 2 ॥ 51 ॥ नश्च कर्मदलिकनिषेकः, षष्ट्योः संस्थानसंहननयोः हुंझसेवार्तनामकयोविंशतिः सागरोपम- कोटोकोट्य नत्कृष्टा स्थितिः, 3 वर्षसहस्र अबाधा. अवाधाकालहीनश्च कर्मदलिकनिषेकः तथा 'सुहुमतिगति' सूक्ष्म त्रिकस्य सूदमाऽपर्याप्तसाधारणरूपस्य वामनस्य वामनाख्यसंस्थानस्य विगले इति' विकलेंयिस्य वित्रिचतुरिंख्यिजातिरूपस्य सर्वसंख्यया सप्तानां र प्रकृतीनां अष्टादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यवाधा, अवाधा कालहीनश्च कर्मदलिकनिषेकः. इह वामनं केचिच्चतुर्थं संस्थानं प्रतिपन्नाः, ततस्तन्मतेन तस्योत्कृष्टा स्थितिः षोमासागरोपमकोटीकोट्यः प्राप्नोति, न च सेष्यते, तस्मात्पंचममेवेदं संस्थानमिति प्रतिपत्यर्थ नयोऽपि तस्योपादानमिति. तथा कषायाणामनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपाणां षोडशानामपि प्रत्येकमुत्कृष्टा स्थितिश्चतुश्चत्वारिंशत्सागरोपमकोटीकोट्यः, चत्वारि वर्षसहस्राण्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ 3 ॥ ॥ मूलम् ॥-पुं हासरई नच्चे । सुनखगतिशिरा उक्कदेवयुगे ॥ दस सेमाणं वीसा। एवश्यावाहवाससया ॥ 35 ॥ व्याख्या-पुरुषवेदहास्यरत्युच्चैर्गोत्राणां, शुनखगतेः प्रशस्त ॥ 15 / / Page #158 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 520 ॥ विहायोगते; स्थिरादिषट्कस्य स्थिरशुन सुनग सुस्वरादेययशः कीर्त्तिरूपस्य, देवदिकस्य देवरातिदेवानुपूर्वीलक्षणस्य सर्वसंख्यया त्रयोदशप्रकृतीनामुत्कृष्टा स्थितिर्दशसागरोपमकोटी कोट्यो, दशवर्षशतान्यवावा, अवाधाकालहीनश्च कर्मदेलिक निषेक. शेषाणामुक्तव्यतिरिक्तानां जयजुगुप्ताशोकार तिनपुंसक वेदनी चैगनरकहिकतिर्यग् छिकौदा रिकवै क्रियधिकाऽगुरुलघूपघातपराघातोच्छ्वास सबादरपर्याप्त प्रत्येकाऽस्थिराऽशुनदुर्भगः स्वराऽनादेयाऽयशः कीर्त्तिस्थावरातपोद्यताऽशुविहायोगति निर्माणैकेंश्यि जातिपंचेंशियजातितैजसकार्मणरूपाणां सप्तत्रिंशत्प्रकृ तीनामुत्कृष्टास्थितिविंशतिः सागरोपमकोटी कोट्यः हे वर्षसहस्रे अबाधा, प्रबाधाकालही - नश्च कर्मलिक निषेकः सांप्रतमुक्तरूपाणां सर्वासां प्रकृतीनामुत्कृष्टस्थितावबाधाकालपरिमाप्रतिपादनार्थमाह-' एवैया इत्यादि ' एतावन्मात्राणि वर्षशतान्यबाधा; किमुक्तं जवति? यस्याः प्रकृतेर्यावत्यः सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः प्रतिपादिता, तस्यास्तावमात्राणि वर्षशतान्युत्कृष्टा अबाधा वेदितव्या यथा मिथ्यात्वमोहनीयस्य सप्ततिः सागरोकोटी कोट्यत्कुष्टा स्थितिः, ततस्तस्य सप्ततिवर्षशतान्यबाधा, एवं सर्वत्रापि जावनी नाग z 11 42011 Page #159 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 51 ॥ यं ॥ 35 ॥ संप्रत्यायुषामुत्कृष्टं स्थितिमानमाह ॥ मूलम् ॥ - सुरनारयानयाणं । श्रयरा तेत्तीस तिनि पलियाई ॥ इयराणं चनसुवि य - कोमि तसो प्रवाहान ॥ 36 ॥ व्याख्या - सुरायुषो ( ग्रंथाग्रंथ 7000 ) नारकायुषश्व प्रत्येकमुत्कृष्टा स्थितिरतराणि सागरोपमाणि त्रयस्त्रिंशत्, न वरं पूर्वकोटित्रिनागान्यधिकानीति शेषः तथा इतरयोस्तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थितिस्त्रीणि पब्योपमानि अत्रापि पू. र्वको टित्रिनागान्यधिकानीति शेषः तथा चतुर्ष्वप्यायुष्केषु पूर्वकोटित्र्यंशः पूर्वको टित्रिजागो बाधा पूर्वको टित्रिनागमध्ये बध्यमानायुर्दलिक निषेकं न विदधातीत्यर्थः वेद्यमानस्यायुषो इयोस्त्रिनागयोरपि निःक्रांतयोस्तृतीये जागेऽवशिष्ट परजवायुर्वैधः, ततः पूर्वको टित्रिनागोऽबाधा लभ्यते ॥ 36 ॥ एवमुक्ते सति पर आद ॥ मूसम् ॥ - वोलीलेसु दोसु । जागेसु श्रानयस्स जो बंधो ॥ नलिन संजवान । न घर सो गश्चनकेवि ॥ 37 ॥ व्याख्या - वेद्यमानस्यायुषो योगयोस्त्रिभाग योर्व्यतिक्रांतयोस्तृतीये जागेऽवशिष्टे परजवायुषो यो बंध नक्तः, स गतिचतुष्केऽपि चतुसृष्वपि ग - भाग 1 ॥ 521 ॥ Page #160 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं हो ॥ 52 ॥ तिषु न घटते, कुत इत्याह-असंत्नवात् ॥ 37 ॥ असंनवमेव नावयति - ॥ मूलम् ॥-प्लिया संखेऊं से । बंधंति न साहिए नरतिरिडा ॥ उम्मासे पुण shyraa। तदान तंसो बहुं हो ॥ व्याख्या-युगलधर्माणो नरास्तियचश्च पल्योपमाऽसंख्येयांशे पख्योपमस्याऽसंख्येये नागे साधिके शेषे सति परत्नवायुर्न बनंति, किंतु पढ्योपमाऽसंख्येये एव नागे. एतच्च ये युगलधर्माणामायुषोऽवाधां पख्योपमाऽसंख्येयन्नागप्रमाणामिछति, तन्मतेनोक्तमवसेयं. तथा इतरे देवा नारकाश्च स्वायुषः षण्मासे समधिके सति न परत्नवायुवमारनंते, किंतु षण्मासमात्रे शेषे, कुत इत्याह-तदान तंसो बहुं होइ' यतस्तेषां - युगलधर्मणां नरतिरश्चां देवनारकाणां चोत्कृष्टस्यायुषस्विनागो बहु प्रनूतो नवति, तिर्यग्म नुष्याणां पख्योपमप्रमाणो देवनारकाणामेकादशसागरोपमानः, ततस्तस्मिनवशिष्टे न परनवायुषो बंध नपपद्यते, किंतूक्तरूपे एव पल्योपमाऽसंख्येयन्नागादिरूपे शेषः, तथा च सति । यदुक्तमायुस्त्रिनागे शेषे परनवायुषो बंधो नवति, पूर्वकोटिन्निआगश्चोत्कृष्टाऽवाधति, तत्सर्वमनुपपन्नं ॥ 30 ॥ अत्रोत्तरमाद ॥ 5 ॥ अ Page #161 -------------------------------------------------------------------------- ________________ नाग 2 8 स्वभाव पंचसं0 ॥ मूलम् ॥-पुबाकोद्दी जेसिं । आक अदिकिञ्च ते इमं नणियं ॥ नणिअंपि निय- अबाहं । आनं बंधति अमुयंता ॥ 35 ॥ व्याख्या-येषां तिर्यक् संझिपंचेंक्ष्यिआणां मनुष्याटीका ण वायुः पूर्वकोटी पूर्वकोटिप्रमाणं तान्परनवायुरुत्कृष्टस्थितिबंधकानधिकृत्येदं नणितं; या॥53॥ त चतुर्ध्वप्यायुष्षु पूर्वकोटिविनागो अवाधा, अनुन्नूयमानस्य पूर्वकोटिप्रमाणस्यायुषो ध्यो. स्त्रिनागयोरतिक्रांतयोस्तृतीये नागेऽवशिष्टे परन्नवायुशे बंधसंन्नवात् 'नणियंपि इत्यादि' तमपि पूर्वकोटिविनाग नणितं, निजाबाधाममुंचतो बध्यमानायुःसत्कस्वाबाधारूपत्वेनाऽपरित्यजंत श्रायुः परत्नवायुर्वभ्रंति; इयमत्र नावना-योऽसौ पूर्वकोटिविनागः पूर्वमबाधात्वेन प्ररूपितः, सोऽनुनूयमानन्नवायुषः संबंधी प्रतिपत्तव्यः, न परत्नवायुषः, परन्नवायुषोऽनुन्नूयमाननगयुर्व्यतिरेकेण प्रश्रमसमये एव दलिकनिषेककरणात्. अस्मिंश्चार्थे कारणं तथास्वा. नाव्यं, अत एवायुषोऽबाधा न नियता. तथाहि-नारकायुषो देवायुषो वा नत्कर्षतस्त्रयस्त्रिं शत्सागरोपमप्रमाणस्थितिबंधका अपि पूर्वकोव्यायुषः स्वायुस्विनागे बंधमारनंते, तेषां पूर्व9 कोटीविनागोऽवाधा. ये वा स्वायुस्त्रिजागत्रिन्नागे तेषां पूर्वकोटिनवनागो, ये तु स्वायुस्त्रि ॥ 523 Page #162 -------------------------------------------------------------------------- ________________ नाग पंचसं टीका ॥ 24 ॥ नागविनागजिन्नागे तेषां पूर्वकोटीसप्तविंशतिनागः, ये पुनः पर्यंत वर्निनि अंतर्मुहूर्ने तेषाम- तर्मुर्नमिति. तदेवं पूर्वकोध्यायुषां तिर्यक्संझिपंचेंशियमनुष्याणां परनवायुबंधकानामुत्कर्षतः पूर्वकोटित्रिनागरूपाऽबाधा प्रतिपादिता. ॥ 35 ॥ संप्रति शेषजीवानां परनवायुबैधकानां । यावती परत्नवायुषोऽत्राधा नवति, तावतीं निरूपयति ॥ मूलम् ॥-निरुव्क्मान्न् उम्मासा । गिविगलाणं नवट्टिई तसो ॥ पलियाई संखेजं । संजुगधम्मीगं वयं तन्ने ॥ 40 ॥ व्याख्या-निरुपक्रमायुषामनपवर्तनीयायुषां देवनारकाणामसंख्येयवर्षायुषां च तिर्यग्मनुष्याणां परनवायुषो बंधकानां परनवायुषोऽवाधा षण्मासा षण्मासप्रमाणा, एकेंक्ष्यिआणां विकलेंशियाणां च वित्रिचतुरिंघ्यिआणां नवस्थितेस्घ्यंशः स्वस्वन्नवायु गो यस्य यावदायुस्तस्य तावतः स्वायुषस्त्रिनाग नत्कर्षतः परन्नवायुषोऽबाधा इत्यर्थः, अन्ये प्राचार्या युगलर्मिणामसंख्येयवर्षायुषां तिर्यङ्मनुष्याणां परनवायुबंधका- नां पख्योपमाऽसंख्येयन्नागप्रमाणां परन्नवायुषो बाधां वदंति, तन्मतेन पट्योपमाऽसंख्येयनागावशेषे एव स्वायुषि तेषां परन्नवायुबैधकत्वात्. ॥ 40 ॥ संप्रति तीर्थकराहारकहिकयो ॥5shcaa Page #163 -------------------------------------------------------------------------- ________________ पंचसं0 रुत्कृष्टं स्थितिमानमाद नाग 2 ॥ मूलम् ॥-अण्तो कोमीकोडी । तियराहारतीएसंखान ॥ तेतीसपलियसंखं । नि- काश्याणं तु नकोसा । / 41 ॥ व्याख्या-तीर्थकरस्याहारककिस्य चोकृष्टा स्थितिर्ण्त्ःसा॥525॥ गरोपमकोटीकोटी, अंतर्मुहूर्तमवाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः. एषा चोत्कृष्टा) स्थितिरनिकाचितयोस्तीकराहारकश्कियोरुक्ता, निकाचितायाः पुनरिमामाह-' तीए इ त्यादि ' निकाचितयोस्तु तीर्थकराहारकश्कियोरुत्कृष्टा स्थितिस्तस्या अंतःसागरोपमकोटीको- ट्याः संख्येयनागादारन्य तीर्थकरस्य त्रयस्त्रिंशत्सागरोममाणि किंचिन्यूनपूर्वकोटिध्यान्य धिकानीति शेषः, आहारकछिकस्य पढ्योपमाऽसंख्येयन्नागमात्रं. एतदुक्तं नवति-तीर्थकराहारकयोरंतःसागरोपमकोटीकोट्याः संख्येयत्नागादारन्य निकाचयितुमारब्धयोर्यदा सर्वा त्मनाऽतीवानयोनिकाचना कृता नवति, तदा तीर्थकरनाम्न नत्कृष्टा स्थितिः किंचिन्न्यूनपूर्व ॥ 525 / / * कोटिह्यान्यधिकानि त्रयस्त्रिंशत्सागरोपमागि. तथाहि-तीर्थकरन्नतादर्वाक् तृतीये नवे पू कोट्यायुषा प्रश्रमत एव निकाचितं, ततोऽनुनरसुरेषु त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जा Page #164 -------------------------------------------------------------------------- ________________ पंचसं जाग 2 टीका ॥ 56 ॥ ) तः, ततोऽपि व्युत्वा चतुरशीतिपूर्वलकायुस्तीर्थकरो जायते इति. आहारकधिकस्य तु पढ्यो- पमाऽसंख्येयत्नागः संख्येयत्नागादारज्येति वदत? इदमावेद्यते-अल्पनिकाचितयोस्तीर्थक राहारककियोरंतःसागरोपमकोटीकोट्याः संख्ययतमो नाग नत्कृष्टा स्थितिः, सुनिकाचित योस्तु त्रयस्त्रिंशत्सागरोपमादिकेति ॥ 1 ॥ संप्रति यमुक्तमनिकाचितावस्थायामुत्कृष्टं स्थि र तिमानं तीर्थकरनाम्नोंतःसागरोपमकोटीकोटोप्रमाणमिति, तदधिकृत्य परः प्रश्रयति ॥ मूलम् ॥-अण्तोकोमाकोद्दी । विशएवि कह न हो तिबयरे ॥ संते कित्तियकालं । तिरिन अह होश न विरोहो ॥ 42 ॥ व्याख्या-अंतःकोटीकोटीस्थितिकेऽपि तीर्थकरे ती. र्थकरनामकर्मणि सति विद्यमाने कथं कियत्कालं कियंतं कालं यावत्तिर्यग् न नवति ? तिर्यनवज्रमणमंतरेण तावत्याः स्थितेः पूरयितुमशक्यत्वात्. अथ मन्यसे नवति कियत्कालं ती. करनामकर्मापि तिर्यग् , तागमविरोधः, प्रागमे तीर्थकरनामसत्कर्मणस्तिर्यग्गतिगमनप्र- तिषेधात. ॥ 42 ॥ अत्रोत्तरमाह ॥मूल्म् ॥-ज्मिः निकाश्यतिछे । तिरियत्नवे तं निसेहियं संतं ॥ श्यामि नहि 516 ॥ Page #165 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 527 ॥ दोसो । नवहणवणासने ॥ 43 ॥ व्याख्या - इदास्मिन् प्रवचने यत्तीकरनाम निकाचितमवश्यवेद्यतया व्यवस्थापितं, तदेव स्वरूपेण सत् विद्यमानं तिर्यग्नवे निषिधं; इतरस्मिन् पुनरनिकाचितेऽपवर्त्तनोर्तनासाध्ये तिर्यग्नावे विद्यमानेऽपि न कश्विदोषः न चैतत्सूत्रकृत्स्वमनीषिकाशिल्पिकल्पितं, विशेषणवत्यामपि तथाभिधानात् तथा च तदूग्रंग्रः - तिरिए - सुन इतियर - नामसतंति देखियं समए ॥ कदय तिरिनु न होही । अयरोवमकोमिकोमी ॥ 1 ॥ पि सुनिकाइयस्सेव । तज्ञ्यजवजाविलो विलिद्दि ॥ असिकाइयम्मि वच्च । नविन विरोहो ॥ 2 ॥ गाश्रायस्यापीयमकरणमनिका - तीर्थकरनाम सत् विद्य मानं तिर्यक्षु नास्ति न जवतीति देशितं कथितं समये जिनप्रवचने, अथवा तीर्थकर नाम्न नत्कृष्टा स्थितिरंतःसागरोपमप्रमाणायां स्थितौ कथं तीर्थकरनामसत्कर्मा तिर्यङ् न जवति ? जवत्येवेति ज्ञावः, तिर्यग्गतिगमनमंतरेण तावत्याः स्थितेः पूरयितुमशक्यत्वात् एष पूर्वपक्ष:, अत्रोत्तरमाद- ' तंपीत्यादि ' तदपि तीर्थकरनाम सत्तिर्यक्षु नास्तीति समयदेशितं, तृतीयजवनाविनः सुनिकाचितस्यैवात्यंतायनिकाचितस्यैव विनिर्दिष्टमवसेयं न सामान्यतः तेना नाग 1 ॥ 527 ॥ Page #166 -------------------------------------------------------------------------- ________________ पंचसं तिनिकाचिते तीर्थकरनामकर्मणि विद्यमाने सर्वा अपि गतीव्रजति गवतीति न कश्चिशिरोधः, नाग 3 .2 टीका तदेवमुत्कृष्टस्थितिमानमुक्तं ॥ 4 ॥ संप्रति जघन्य स्थितिमानं वक्तव्यं; तत्र मूलप्रकृतीनां जघन्यं प्रागेवोक्तं, अधुना niymvishessmaah||52|| // मूलम् ॥-पुत्व्कोद्दीप्र्न् । इगि विगलो वा न बंधए आनं ॥ अंतो कोमाकोड । e-" 1 आरन अन्नवसनीन ॥ 4 ॥ व्याख्या-इह चतुरशीतिवर्षशतसहस्राणि चतुरशीतिवर्षश तसहस्रैर्गुण्यंते, जातानि वर्षाणां सप्ततिः कोटिलदाणि षट्पंचाशच कोटिसहस्राः, एतावत्पूर्वस्य परिमाणं. नक्तं च-पुवस्स न परिमाणं । सयरी खलु होति कोडिलरकान ॥ u. प्पन्नं च सहस्सा । बोधवा वासकोमीणं ॥ 1 ॥ एवं परिमाणानां पूर्वाणां कोटा पूर्वकोटी, - तस्याः परतः पूर्वकोट्यधिकमित्यर्थः. आयुःकर्म एकेंशियो विकलेंश्यिओ वा न बध्नाति, किंत. त्कर्षतोऽपि पूर्वकोटिप्रमाणं. तथा अन्तव्यसंझी, तुशब्दस्याधिकार्यसंसूचनादायुर्वर्जानि सप्त ॥ 5 ॥ कर्माणि अंतःकोटीकोट्या अंतःसागरोपमकोटीकोट्या आरवो हीनानि हीनतराणि न बधाति. किंतु जघन्यतोऽप्यंतःसागरोपमकोटीकोटीप्रमाणानि. ॥ 44 ॥ नक्तो नियमविशेषः, सां Page #167 -------------------------------------------------------------------------- ________________ नाग ___पंचसं प्रतमुत्तरप्रकृतीनां जघन्य स्थितिमानमन्निधित्सुराहर ॥ मूलम् ॥-सुर्नार्गान्यान्न्ण् । दसवाससहस्स लघु सतिवाणं । इयरे अंतमुहुन् । - अंतमुहुनं प्रवाहा ॥ 45 ॥ व्याख्या-सुरायुषो नारकायुषस्तीर्थकरनाम्नश्च लघुर्जघन्या ॥ 5 ॥ स्थितिर्दशवर्षसहस्राणि , तथा 'इयरे इति ' अत्र प्राकृतत्वात् षष्टय] प्रश्रमा, ततोऽयमर्थः - -इतरयोर्मनुष्यतिर्यगायुषोर्जघन्या स्थितिरंतर्मुदूर्ने, तच्च क्षुल्लकनवप्रमाणं, क्षुल्लकन्नवस्य च मानमिदं-श्रावलिकानां वे शते षट्पंचाशदधिके, अपि चैकस्मिन्मुहूर्ने घटिकाध्यप्रमांणे सप्तत्रिंशत् शतानि त्रिसप्तत्यधिकानि हृष्टानवकल्पजंतुसत्कानां प्राणापानानां नवंति, ए कस्मिश्च प्राणापाने साधिकाः सप्तदश क्षुल्लकनवाः, सकलेऽपि च मुहूर्ने पंचषष्टिसहस्राणि पंच शतानि षट्त्रिंशदधिकानि क्षुल्लकन्नवानां नवंति. चतुर्णामपि चायुषां तीर्थकरनाम्नश्चा1 बाधा अंतर्मुहूर्त, अबाधाकालहीनः कर्मदलिकनिषेकः. किमुक्तं नवति? अंतर्मुदूर्नसमयेषु म. ध्ये दलिकनिक्षेपं न करोति, किंतु ततः परत एवेति. इह सूत्रकृता कस्याप्याचार्यस्य मतांतरेण तीर्थकरनाम्रो दशवर्षसहस्रप्रमाणा जघन्या स्थितिरुक्ता; अन्यथा कर्मप्रकृत्यादिषु ज ॥ 52 ॥ Page #168 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 530 ॥ घन्या स्थितिस्तीर्थकर नाम्नोंतः सागरोपमकोटी कोटी प्रमाणैवोच्यते, केवलमुत्कृष्टांतः सागरोपमकोटी कोट्याः सा संख्येयगुणहीना दृष्टव्या. तथा चोक्तं कर्मप्रकृतिचूर्णौ - प्रहारगतियरनामा नक्कोसन विश्बंधो अंतो कोमाकोमी नलिनु, तन सुक्कोसान विश्वंधान जहन्नन विबंध संखेकगुणहीलो, सोवि जहन्नन अंतोकोकाकोमी चेव शतकचूर्णावप्युक्तं - प्रा. हारगसरीरआहारक अंगोवंगतिळकरनामाएं जहमो विश्बंधो अंतोसागरोवमकोमा कोमी, अंतोमुहुत्तमवाहा, नक्कोसान संखेऊगुणहीलो जहन्नो विश्बंधो इति. ॥ 45 ॥ ॥ मूलम् ॥ - पुंवे ग्रठ वाला । अट्ठ मुहुत्ता जसुच्चगोयाएं ॥ साए बारसहारग । विग्वावरणारा किंचूलं । / 46 / / व्याख्या - पुरुषवेदे पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः, अंतर्मुहूर्त्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः, यशः कीर्त्त्यच्चैर्गोत्रयोरष्टौ मुहूर्त्ताः जघन्या स्थितिः, अंतर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिक निषेकः, सातवेदनीयस्य जघन्या स्थितिदश मुहूर्त्ताः, अंतर्मुहूर्तमबाधा, प्रबाधाकालहीनश्व कर्मदलिक निषेकः तथा आदारति ' आहारक विकस्य आहारकशरीराहारकांगोपांगरूपस्य ' विग्धावरणात ' पं. 6 नाग 1 ॥ 530 ॥ Page #169 -------------------------------------------------------------------------- ________________ नाग 3 पंचसंचप्रकारस्य विघ्नस्यांतरायस्य पंचविधज्ञानावरणस्य दर्शनावरणचतुष्टयस्य च सर्वसंख्यया KSomazaprakRtInAM जघन्या स्थितिः किंचिदूनं मुहूर्नमंतर्मुदूर्नमित्यर्थः. अंतर्मुहूर्तमबाधा, अबाटीका धाकालहीनः कर्मदलिकनिषेकः, अत्राप्याहारकछिकस्य जघन्या स्थितिरंतर्मुहूर्तप्रमाणोक्ता, ॥ 531 ॥ मतांतरेणान्या सांतःसागरोपमकोटीकोटीप्रमाणा दृष्टव्या, कर्मप्रकृत्यादिषु तथानिधानात, एतच्च प्रागेव दर्शितं. ॥ 46 ॥ ॥ मूलम् ॥--दोमास् एगई । अंतमुहुनं च कोहपुवाणं ॥ सेसाणुकोसान । मिबत्तदिईपलाई ॥ 47 ॥ व्याख्या-क्रोधपूर्वाणां संज्वलनक्रोधमानमायालोनानामित्यर्थः, य. श्राक्रम औ मासौ, एको मासः, अईमासः, अंतर्मुदूर्नमिति जघन्या स्थितिः. श्यमत्र नाव. ना-संज्वलनक्रोधस्य औ मासौ जघन्या स्थितिः, संज्वलनमानस्यैको मासः, संज्वलनमायाया अईमासः, संज्वलनलोन्नस्यांतर्मुहूर्तं; सर्वत्रापि चांतर्मुहूर्नमवाधा, अबाधाकालहीनः कर्मदलिकनिषेकः. शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां प्राक्प्रतिपादितात्स्वस्मात्स्वस्मादुत्कष्टास्थितिबंधात् मिथ्यात्वसत्कयोत्कृष्टस्थित्या नागे हृते यल्लब्धं सा जघन्या स्थितिः, तत्र 9. ॥ 531 / / Page #170 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं निज्ञपंचकस्य असातवेदनीयस्य च प्रत्येकमुत्कृष्टः स्थितिबंधस्त्रिंशत्सागरोपमकोटीकोटीप्र. माणः, तस्यामिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे ह्रियमाणे 'zU____टीका न्यं शून्येन पातयेत् ' इतिवचनात् लब्धास्त्रयः सागरोपमस्य सप्त नागाः, एतावती निक्स्स्॥53॥ पंचकाऽसातवेदनीययोर्जघन्या स्थितिः, एवं मिथ्यात्वस्य सप्त सप्त नागा जघन्या स्थितिः म परिपूर्ण सागरोपममित्यर्थः. संज्वलनवर्जानां वादशानां कषायाणां चत्वारः सप्तन्नागा जघन्या स्थितिः. यथा सूक्ष्मत्रिकस्य विकलेंश्यिजातित्रिकस्य चोत्कृष्टस्थितिबंधोऽष्टादशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमा शून्यं शून्येन पात्यते, ततवेद्यद कराश्योरईनापवर्जना. ततो लब्धा नवसागरोपमस्य पंचत्रिंशन्नागाः 2. एतावती सूका मत्रिकविकलेंशियजातित्रिकाणां जयन्या स्थितिः. तथा स्त्रीवेदमनुष्यकियोरुत्कृष्टस्थिति बंधः पंचदशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमाणे शून्येन *पातयित्वा बेद्यदकराश्योः पंचन्निरपवर्त्तनं, ततो लब्धास्त्रयः सागरोपमस्य चतुर्दशन्नागाः 2. एतावती स्त्रीवेदमनुष्यक्कियोर्जघन्या स्थितिः, ॥ 532 ॥ Page #171 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 तथा हास्यरतियशःकीर्तिवर्जशेषस्थिरादिपंचकशुनविहायोगतिसुरनिगंधशुक्लवर्णमधुर- M रसमृदुलघुस्निग्घोष्णस्पर्शाद्यसंस्थानाद्यसंहननानामुत्कृष्टस्थितिबंधो दशसागरोपमकोटीको टीका टीमानः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमाणे शून्यस्य शून्येन पातने लब्ध एकः साग्रो॥533॥ पमस्य सप्तनागः ~D . एतावत्प्रमाणा तेषां दास्यादीनां जघन्या स्थितिः. ईतीययोः संस्थानसंदननयोरुत्कृष्टः स्थितिबंधो द्वादशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे हियमाण शून्यं शून्येन पातयित्वा उद्यब्दकराश्योरईनाऽपवर्तना, ततो लब्धाः षट्मागरोपमस्य पंचत्रिंशत्रागाः . श्यन्मात्रा तयोर्जघन्या स्थितिः. तृतीययोः संस्थानमंहननयोरुत्कृष्टस्थितिबंधस्य चतुर्दशसागरोपमकोटीप्रमाणस्य मिथ्यात्वस्थित्या ना. गे ह्रियमाणे शून्यं शून्येन पातयित्वा वेदवेदकराश्योश्चतुर्दशकेनापवर्नना, ततो लब्ध एकः । सागरोपमस्य पंच नागाः --. इयती तयोर्जघन्या स्थितिःचतुर्थयोः संस्थानसंहननयोः * पोमशसागरोपमकोटीकोटीप्रमाण नत्कृष्टः स्थितिबंधः, तस्य मिथ्यात्वस्थित्या नागाहार विधौ शून्यं शून्येन पातयित्वा व्यदकराश्योरनापवर्नना, ततो लब्धाः सागरोपमस्या ॥ 33 ॥ Page #172 -------------------------------------------------------------------------- ________________ पंचसं0टौ पंचत्रिंशत्रागाः . एतावती तयोर्जघन्या स्थितिः. नाग 2 पंचमसंस्थानसंहननयोरष्टादशसागरोपमकोटीकोटीप्रमाणस्योत्कृष्टस्थितिबंधस्य मिथ्या-* टीका त्वस्थित्या नागे हियमाणे शून्यं शून्येन पातयित्वा उद्यदकराश्योरईनापवर्तना, ततो ल. ॥ 55 ॥ ब्धा नवसागरोपमस्य पंचत्रिंशत्रागाः 2 . इयत्प्रमाणा तयोर्जघन्या स्थितिः. शेषाणां त्र - सबादरपर्याप्तप्रत्येकागुरुलघुपराघातोपघातोञ्छ्वासाऽस्थिराऽशुजदुर्लगदुःस्वराऽनादेयाऽयशः कीर्तितिय ग्छिकौदारिकहारिश्लोदितनीलकृष्णवर्णपुरनिगंधकषायाम्लकटुकतिक्तरसगुरुकर्कश34 कशीतस्पर्शपंचेंशियजातिनिर्माणातपोद्योताऽप्रशस्तविहायोगतिचरमसंस्थानचरमसंहननते. - जसकार्मणनीचैर्गोत्राऽरतिशोकन्नयजुगुप्सानपुंसकवेदस्थावररूपाणामष्टचत्वारिंशसंख्याकामानां प्रकृतीनां सागरोपमस्यौ सप्तनागौ जघन्या स्थितिः . यद्यपि च हारिलोहि-2 तादीनामुत्कृष्टः स्थितिबंधः साईहादसागरोपमकोटीकोट्यादिप्रमाण इति 'सेसाणुक्कोसा- ॥ 53 ॥ / मिलनविशे जं लाई' इति वचनतः समधिकाः षट्मागरोपमस्य पंचत्रिंशन्नागा इत्यादिपरिमाणा जघन्या स्थितिः प्राप्नोति, तथापि चिरंतनशास्त्रेषु हौ सागरोपमस्य सप्तन्नागौर Page #173 -------------------------------------------------------------------------- ________________ पंचसं0 ... टीका ॥ 53 ॥ तेषां जघन्यस्थितिपरिमाणतयोपदिश्यते, इति तावेवोक्तौ. इदं च किल निज्ञपंचकादारच्या सर्वासां प्रकृतीनां जघन्यस्थितिपरिमाणमाचार्येण मतांतरमधिकृत्योक्तमवसे यं; कर्मप्रकृत्यादावन्यथा तस्याऽनिधानात. तथाहि___कर्मप्रकृतौ निज्ञपंचकादीनां जघन्यस्थितिपरिमाणप्रतिपादनाश्रमियं करणगाथा-वग्गुक्कोसरियणं । मिचत्तुक्कोसगेण जं लाई। सेसाणं तु जहन्नो । पल्ला संखेजगाणूणो ॥ 1 ॥ अस्या अक्षरगमनिका-इह ज्ञानावरणप्रकृतिसमुदायो ज्ञानावरणवर्ग इत्युच्यते. दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, चारित्रमेहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोप्रकृतिसमुदायो गोत्रवर्गः, अंतरायप्रकृतिसमुदायोंतरायवर्गः, एतेषां च वर्गाणामात्मीया नत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते सति यल्लन्यते, तत्पढ्योपमाऽसंख्येयत्नाग Page #174 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 536 ॥ न्यूनं सत, नक्तशेगागां निशदिप्रकृतीनां जघन्यस्थितिपरिमाणमवसेयं. तद्यथा-दर्शनावरपवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटी कोटीपरिमाणया नागे ह्रियमाणे शून्यं शून्येन पातयेत्, लब्धास्त्रयः सागरोपमस्य सप्तन्नागाः, ते पढ्योपमाऽसंख्येयन्नागहीना निशपंचकासातवेदनीययोजघन्या) स्थितिः, एवं मिथ्यात्वस्य सप्तसप्त नागाः पयोपमाऽसंख्येयन्नागहीना जघन्या स्थितिः. संज्वलनवर्जानां हादशानां करायाणां चत्वारः सप्तनागाः पढ्योपमाऽसंख्येयनागहीनाः, पुरु षवेदवर्जानामष्टानां नोकषायाणां वैक्रियषद्काहारकहिकतीर्थकरयशकीर्तिशेषाणां नामप्रकतीनां नीचैर्गोत्रस्य च छौ सागरोपमस्य सप्तन्नागौ पढ्योपमाऽसंख्येयन्नागहीनौ जघन्या स्थितिः, इति जीवानिगमादौ चाचार्योक्तमेव जघन्यस्थितिपरिमाणं पस्योपमासंख्येयन्नागन्यूनमुक्तं. तथा च स्त्रीवेदमधिकृत्य तत्र सूत्रं-' चित्रेदस्स गं ते कम्मस्स केवश्कालं ॥ 536 ॥ बंधविई पनत्ता ? गोयमा जहमणं सागरोवमस्स दिवट्ठो सत्तन्नागो पलिनवमस्स असंखज नागेण कणो' इत्यादि. / / 47 ॥ इद वैक्रियष्टकस्य जघन्या स्थितिरुक्तप्रकारेण न लन्य Page #175 -------------------------------------------------------------------------- ________________ जाग पंचसं ते, ततः पृथक् तस्य तां प्रतिपिपादयिषुराह TA ॥ मूलम् ॥-वेन्विन्क्क् तं । सहसतामियं जं अस्निन्नो॥ तेसिं पलियासंख-सूणं vi___टीका टीका अबाणि य निसेगो ॥ 40 ॥ व्याख्या-क्रियषट्के देवधिकवैक्रियहिकनरकहिकरूपे, ॥ 53 ॥ तत् 'सेसाणुकोसान मिचननिए जं लई' इत्यनेन करणेन यल्लब्ध सागरोपमस्य औ स तनागौ, तथादि-नरकदिकस्य वैक्रियश्किस्य चोत्कृष्टः स्थितिबंधो विंशतिसागरोपमकोटीकोटीप्रमाणो, देवदिकस्य तु यद्यपि दशसागरोपमकोटीकोटीप्रमाणस्तथापि तस्य जघ. न्यस्थितिपरिमाणानयनाय विंशतिसागरोपमकोटीकोदीप्रमाणो विवक्ष्यते, नाऽनिष्टा शास्वप्रवृनिरिति पूर्वपुरुषवचनप्रामाण्यात, विंशतिसागरोपमकोटोकोटीप्रमाणस्योत्कृष्टस्य स्थितिबंधस्य मिथ्यात्वोत्कृष्टस्थित्या सप्ततिसागरोपमकोटीकोटोप्रमाणया नागे हियमाणे शून्य शून्येन पातयित्वा लब्धौ द्वौ सागरोपमस्य सप्त नागौ, तत्सागरोपमसप्तनागहिकरूपं सं भी ख्यामानं सहस्रताडितं सहस्रगुणितं क्रियते, ततः पल्योपमाऽसंख्येयांशोनं पक्ष्योपमाऽसं ख्येयेन नागेन न्यूनं, एवंरूपं जघन्यस्थितेः परिमाणं. तथा चोक्तं शतकचूर्णी -' देवगईति ॥ 13 ॥ Page #176 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 53 ॥ पज रियगईवेनवियांगोवंगदेवाणुपुबीनरयाणुपुवीणं जहन्नन विश्बंधो सागरोवमस्स वेसत्तनागालाग 3 - सहस्मगुणिया पलिनवमासंखेजनागेणूगया इति ' कस्मादेवं परिमाणैव जघन्या स्थिति क्रियपटकस्येति चेदत आह-यत् यस्मात्कारणानेषां वैक्रियषट्करूपाणां कर्मणामसंझिपं. चेंशिया एव जघन्यस्थितेधकाः, ते च जघन्यां स्थितिमेतावतीमेव बभ्रंति, न न्यूनां, 'ठि. ईअबागि य निसेगो इति ' सर्वासामपि कर्मप्रकृतीनां जघन्या नत्कृष्टा वा स्थितिरवाधोना सता निषेको निषेविषयः, अबाधासमयान मुक्त्वा परतः कर्मदलिकनिषेको नवतीति नावार्थः, तथा चोक्तं नगवत्यां-अबाइणिया कम्मदिई कमनिसेगो' इति. तदेवमुक्तं जघन्य स्थितिपरिमाणं ॥ 4 ॥ संप्रति निषेकप्ररूपणावसरः, तत्र च हे अनुयोगधारे, तद्यथा -अंतरोपनिधा अनंतरोपनिधा च. तत्रानंतरोपनिधाप्ररूपणार्थमाद ॥ मूलम ॥-मोत्तुम्वाहास्मे । बहुगं तएणंतरे रय दलियं ॥ ततो विसेसहीणं । ॥ 53 ॥ कमसो नेयं लिई जाव ॥ भए । व्याख्या-सर्वस्मिनपि कर्मणि बध्यमाने आत्मीयान् अबाधासमयान मुक्त्वा निजनिजाबाधासमयेन्य ऊर्ध्वमित्यर्थः, दलिकनिषेकं करोति; तत्रा Page #177 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 53 ॥ बाधासमयेन्योऽनंतरे समये बहुकं प्रनूतं दलिक रचयति. ततस्तस्मात्समयादनंतरं समये स- नाग 1 मये विशेषदीनं दलिकमारचयति. तद्यथा-अबाधानंतरसमयात्परतो हितीये समये विशेपहीनं, ततोऽपि तृतीये समये विशेषदीनं, तस्मादपि चतुर्थसमये विशेषहीनं. एवं क्रमशः क्रमेण विशेषहीनं तावाच्यं, यावत्नत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यश्रः ॥ भए ॥ संप्रत्यायुषि विशेषमाह ॥ मूलम् ॥ आनुस्स पढमममया । परन्नविया जेण तस्स न अबाहा ॥ (गाथाई) व्याख्या-आयुषि सर्वस्मिन्नपि बध्यमाने प्रश्रमसमयादारभ्य पूर्वक्रमेण दलिकं रचयति, तर द्या-प्रश्रमसमये प्रनूतं, हितीयसमये विशेषहीनं, ततोऽपि तृतीयसमये विशेषहीनं; e. वं यावत्ननत्कालवध्यमानस्य नत्कृष्टय स्थितिः. ननु सर्वत्राप्यबाधासमयान्मुक्त्वा दलिकनिषेध कविधिः, तत्कस्मादायुषः प्रश्रमसमयादेवारय दलिकनिषेकं करोति ? तत श्राद-परन- ॥ 3 ॥ विया जेण तस्लम न अबादा 'येन कारणेन तस्य बध्यमानस्यायुषोऽबाधा पारत्नविकी a. न्यत्नवसंबंधिनी अनुनूयमानन्नवायुःसंबंधिनीत्यर्थः, तेन सा तस्य सनायां न जायते, इति Page #178 -------------------------------------------------------------------------- ________________ नाग पंचसं तस्य बध्यमानस्यायुषः प्रश्रमसमयादेवारन्य दलिकनिषेकविधिरुक्तः, अथ कथं बध्यमानस्या युषोऽवाधा पारत्नविको व्यपदिश्यते ? नुच्यते-तदायत्तत्वात्. तपाहिटीका एप प्रायुषः स्वनावो, यदुत यावदनुनूयमानन्नवायुरुदये वर्तते, तावत्सर्वथा नोद्य्मा॥5॥ याति, अनुनूयमानन्नवायुःपरिसमाप्त्यनंतरं चाऽवश्यमुदयमधिगबति; अनुनूयमाननवायुष. श्व शेरे महास्थितिकमपि परनवायुर्बध्नाति, कदाचित्रित्नागे, कदाचित्रवन्नागे, कदाचित्सप्तविंशतिनागे, कदाचिच्चरमेंतर्मुदूर्ने. ततो महास्थितिकस्यापि परनवायुषोऽवाधा अनुनूयमा. नन्नवायुःशेषानुसारेण तदा तदा तावती तावती प्रवर्तते, इति सा पारनविकी व्यवहियते, र न बध्यमानस्यायुष इति. ॥ संप्रति परंपरोपनिधाप्ररूपणामाद ॥ मूलम् ॥-प्ल्लास्ण्खिय्त्नाग्ण् । गंतुं अक्ष्क्ष्यं दलियं ॥ (गायाई । / 50 ॥ व्याख्याया सर्वेषामपि कर्मणां अबाधाकालादूर्ध्वं प्रश्रमसमये यत्रिषिक्तं दलिकं, तदपेक्षया हितीयादि- षु समयेषु विशेषहीनं विशेषहीनतरं दलिकमारन्यमाणं पल्योपमाऽसंख्येयन्नागमात्रासु स्थि तिष्वतिक्रांतासु दलिकमाई नवति; ततः पुनरप्यूश्2a तदपेक्षया विशेषहीन विशेषहीनतरं द ॥ 5 ॥ Page #179 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 लिकमारन्यमानं पढ्योपमाऽसंख्येयत्नागमात्रासु स्थितिष्वतिक्रांतासु दलिकमाई नवति; त- KotaH पुनरप्यूश्2a तदपेकया विशेषहीनं विशेषहीनतरं दलिकमारज्यमाणं पढ्योपमासंख्येयटीका नागमात्रासु स्थितिषु गतास्वई नवति, एवमर्धाईहान्या तावाव्यं यावदुत्कृष्टा स्थितिः ॥ ॥ 54 ॥ 2 ॥ 50 // कियंति पुनरेवमहानिस्थानानि नवंतीति तनिरूपणार्थमाह ॥ मूलम् ॥-plinvmss मूला । असंखनागम्मि जनिया समया ॥ तावश्याहागीविश्बंधुक्कोसए नियमा ॥ 51 ॥ व्याख्या-सर्वेषामपि कर्मणामुत्कृष्टे स्थितिबंधे क्रियमाणे निषेकमधिकृत्य पूर्वप्रकारेणाहिआनयः प्रवर्तमानाः पख्योपमस्य यत्प्रश्रमं वर्गमूलं तस्याऽसंख्येयतमन्नागे यावंतः समयास्तावत्प्रमाणा नियमानिश्चयेन नवंति. पाह-ननु मि. थ्यात्वमोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वादतावत्यो हानयः संन्न वंतु, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपममात्रत्वात्कग्रमेतावत्यो हानयः संनवंति ? न * च्यते-दाऽसंख्येयतमो नागोऽसंख्ययन्नदात्मकः, असंख्यातस्याऽसंख्यातन्नेदन्निनत्वात्. ततोऽईदानौ पढ्योपमस्याईहानिसंख्यायां च पख्योपमप्रश्रमवर्गमूलस्याऽसंख्येयतमो नाग ॥ 5 ॥ Page #180 -------------------------------------------------------------------------- ________________ नाग 2 ___टीका पंचसं आयुषि अल्पतरो गृह्यते, इत्यविरोधः, तथा सर्वाण्याईहानिस्थानानि स्तोकानि, तेषां पढयो- - पमप्रथमवर्गमूलासंख्येयत्नागप्रमाणत्वात्. एकस्मिनईहान्योरंतरे निषेकस्थानान्यसंख्येयगु पानि, पख्योपमासंख्येयत्नागगतसमयप्रमाणत्वानेषां. कृता निषेकप्ररूपणा ॥ 51 ॥ संप्रत्य. ॥ 54 ॥ बाधामकारूपणार्थमाह ॥ मूतम् ॥-न्कोसात्थ्ब्ण्धा । पल्लासंखेजनागमिनेहिं । हसिएहिं समएहिं । हस प्रवाहए एगसमन ॥ 55 ॥ व्याख्या-नुत्कृष्टात्स्थितिबंधादारन्य पख्योपमाऽसंख्येयत्नागमात्रैः समयैर्हसितैहासमुपगतैरुत्कृष्टाया अबाधाया एकः समयो हसति, एकेन समयेन ही. ना नत्कृष्टा अबाधा नवति, अनेन क्रमेण अबाधा हीना हीनतरा तावक्षाच्या यावज्जघन्यस्थितेर्जघन्याऽबाधा नवति. अयमिह संप्रदायः-चत्वार्यप्यायूंषि मुक्त्वा शेषाणां सर्वेषामपि क मणामुत्कृष्टायामबाधायां वर्तमानो जीव नत्कृष्टां स्थिति बध्नाति परिपूर्णा वा एकसमयही- 2 नां वा, एवं यावत्पढ्योपमाऽसंख्येयत्नागहीनां वा. यदि पुनरुत्कृष्टाऽबाधा एकेन समयेन ही ना नवति, ततो नियमात्पल्योपमाऽसंख्येयत्नागमात्रेण समयेन दीनामेवोत्कृष्टां स्थिति ब 5535 Page #181 -------------------------------------------------------------------------- ________________ नाम: पंचसं0 नाति. अमुमेव नियममधिकृत्य सूत्रकदुक्तवान्. नत्कृष्टास्थितिबंधात्पल्योपमाऽसंख्येयत्ना- गमात्रैः समयैहासमुपगतैरबाधाया एकः समयो दीयते. यतोऽस्मिन्नुक्तेऽयमर्थः सामर्थ्याटीका खन्यते, नत्कृष्टायामबाधायामेकसमयहीनायां नियमत नत्कृष्टं स्थितिबंधं पयोपमाऽसंख्ये. ॥ 543 ॥ यत्नागहीनं करोतीति. अत ऊर्ध्वं पुनरप्येष संप्रदायः एकसमयहीनायामुत्कृष्टायामबाधायां वर्तमानस्तामपि पख्योपमासंख्येयत्नागहीनामुभत्कृष्टां स्थिति बधाति, एकसमयहीनां वा हिसमयहीनां वा यावत्पढ्योपमाऽसंख्ये यन्नागने हीनां वा. यदि पुनर्वाभ्यां दीना नत्कृष्टाऽबाधा नवति, तर्हि नियमापल्योपमाऽसंख्येयनागलक्षणकमकक्ष्यहीनामेवोत्कृष्टां स्थिति बध्नाति. तामप्येकसमयहीनां वा हिसमयहीनां वा यावत्पढ्योपमाऽसंख्येयत्नागहीनां वा. एवं यतिन्निः समयैरबाधाहीना नवति, ततितिरेव कंमकैः पथ्योपमाऽसंख्ययनागलकणैरूना स्थितिवति यावदेकत्र जघन्या स्थितिः. तदेवम* बाधागतसमयसमयहान्या स्थितिकमकहानिप्ररूपणा कृता ॥ 52 ॥ संप्रत्येकेंडियाद्युत्कृष्टज घन्य स्थितिबंधमानप्ररूपणां चिकीर्षुः प्रश्रमत एकेंझ्यिआणामुत्कृष्टस्थितिबंधमानमाद Page #182 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 टीका ॥ 55 ॥ ॥ मूलम् ॥-जा एगिदि जहन्ना । पल्लासंखंससंजुया सान ॥ तेसिं जेठा सेसाण । सं- खन्नागहिय जा सन्नी ॥ 53 ॥ व्याख्या-या एकेंशियाणां जघन्या स्थितिः सा पक्ष्योपमाऽसंख्येयत्नागमात्रैः समयैः संयुता तेषामेकेंझ्यिआणामुत्कृष्टा स्थितिनवति. का नाम एके याणां जघन्या स्थितिरिति चेदुच्यते-इह स्वमूलप्रकृतेरुत्कृष्टस्थितिबंधस्य मिथ्यात्वसत्कयोत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते यल्लन्यते, तत्पढ्योपमाऽसंख्येयत्नागन्यूनं सत् एकेंझ्यिआणां जघन्यस्थितेः परिमाणं. तथाहि-शानावरणदर्शनावरणवेदनीयांतरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्व. स्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते लब्धास्त्रयः सागरोपमस्य सपनागाः, ते पस्योपमाऽसंख्येयत्नागहीनाः क्रियते, एतावत्प्रमाणां ज्ञानावरणपंचकदर्शनावरणनवकसातासातवेदनीयांतरायपंचकानामेकेश्यिआजघन्यां स्थिति बनति, न न्यूनां एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपमं पट्योपमाऽमंख्ययन्नागहीन; कषायमोहनीयप्रकृतीनां चतुरः सागरोपमस्य सप्त नागान्पढ्योपमाऽसंख्येयत्नागहीनान; नोकषायाणां ॥ ॥ Page #183 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 45 ॥ तथा वैक्रियपट्काहारकद्दिकतीर्थकर वर्जानां शेषाणां नामप्रकृतीनां गोत्रप्रकृतिव्यस्य च सागरोपमस्य सप्तनागौ पख्योपमस्या संख्ये यजागही नाविति. एतच्च कर्मप्रकृत्यादिचूर्णिकारमतेनोक्तं, सूत्रकारमतेन तु निशपंचकप्रभृतीनां या पूर्व जघन्या स्थितिरुक्ता सा तासामेकेंदियप्रायोग्या जघन्या स्थितिरवसेया; ज्ञानावरणपंचकाअरिअ कर्मप्रकृत्यादिचूर्णिकारसम्मतेति स एव च जघन्य स्थितिबंध: पब्योपमासंख्येनागयुतः सन्नत्कृष्टः स्थितिबंध एकेंदियाणां जवति तद्यथा - ज्ञानावरणपंचकदर्शनावरणनवसाताऽसातवेदनीयांतराय पंचकानां त्रयः सागरोपमस्य सप्तनागाः परिपूर्णा न त्कृष्टः स्थितिर्ववः, मिथ्यात्वस्य परिपूर्ण सागरोपमं, कषायमोहनीयप्रकृतीनां चत्वारः सप्तजगाः, नोकपायाणां वैक्रियपट्काहारकछिकतीर्थंकरवर्ज शेषनामप्रकृतीनां गोत्रधिकस्य च परिपूर्यौ । सागरोपमस्य सप्तनागौ सूत्रकारमतेन तु निशपंचकादीनां प्रागुक्ता जघन्या स्थितिः पब्योपमासंख्येयजागाभ्यधिका एकेंदियालामुत्कृष्टा स्थितिरवसेया. तथा 'सेसालेत्यादि ' शेषाणां शियादीनां यावदसंज्ञो असं शिपंचेंयिपर्यंतानां या प्रागुक्ता एकेंडिया 18 भाग 1 ॥ 45 ॥ Page #184 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 546 ॥ जघन्या स्थितिः सा पल्योपमसंख्येयज्ञागेनाभ्यधिका ततो वक्ष्यमाणगुणकारेण गुता सती कुटास्थितिर्वेदितव्या इयमत्र जावना - यदा शियादीनामुत्कृष्टा स्थितिरानेतुमिष्यते, तदा प्राक्तन्यैकेंदियाणां जघन्या स्थितिः पब्योपमाऽसंख्येयजागाऽन्यधिका क्रियते, ततो वक्ष्यमाणपंचविंशत्यादिगुणनक्रमेणोत्कृष्टा स्थितिर्भवति ॥ 53 ॥ एतदेव व्यक्तीकुर्वन्नाह-- ॥मूल्म् ॥ - वीसा पन्नासा । सय दससयतामिया इगिंदिठिई ॥ विगलासनीय कम्मा । जायै जेठ्ठाव इयरावा ॥ 14 ॥ व्याख्या - या एकेंदियालामुत्कृष्टा स्थितिः, सा पंचविंशत्या पंचाशता शतेन दशनिः शतैस्तारिता गुणिता सती, क्रमात्क्रमेण विकलासंशिनां हित्रिचतुरिंडियाऽसंझिपंचेंदियालां ज्येष्टा उत्कृष्टा, इतरा वा जघन्या वा जायते. श्यमत्र जावना - एकेंदियाणां ज्ञानावरणीयादिसत्का जघन्या स्थितिः पल्योपमाऽसंख्येयनागहीनसागरोपमसप्तनागत्रिकादिरूपा सा पंचविंशत्या गुणिता हरियाणां जघन्या स्थितिर्भवति. पंचाशता गुणिता दियाणां शतेन गुणिता चतुरिंडियाणां सहस्रेण गुणिता असं पिंचेंदि नाग 2 ॥ 546 ॥ Page #185 -------------------------------------------------------------------------- ________________ पंचसं जाग 1 टीका ॥ 54 ॥ याणां. तथा या प्रागुक्तस्वरूपा जघन्या स्थितिरेकेंझ्यिआणां, सा पख्योपमसंख्येय नागाधिका क्रियते; ततः पंचविंशत्या गुणिता हीशियाणामुत्कृष्टा स्थितिनवति, पंचाशता गुणिता त्रीइयाणां, शतेन गुणिता चतुरिंझ्यिआणां, सहस्रेण गुणिता असंझिपंचेंक्ष्यिआणां, कर्मप्रकृतिका. रादयः पुनरेवमाहुः____एकेंशियाणामुत्कृष्टः स्थितिबंधः पंचविंशत्या गुणितो हीडियाणामुत्कृष्टः स्थितिबंधो न वति. पंचाशता गुणितस्त्रींईयाणामुत्कृष्टः स्थितिबंधः, शतेन गुणितश्चतुरिक्ष्यिआणां, सहस्रेण - गुणितोऽसंझिपंचेंडियाणां, एए एवानंतरोक्तो हीडियादीनामात्मीय आत्मीय नत्कृष्टः स्थिति. बंधः, पल्योपमाऽसंख्येयनागहीनो जघन्यः स्थितिबंधो वेदितव्य इति, तत्वं पुनरतिशयज्ञानिनो विदंति. कृता एकेडियादीनामुत्कृष्टजघन्यस्थितिबंधपरिमाणप्ररूपणा ॥ 55 ॥ संप्रति स्थितिस्थानप्ररूपणाप्रमाद ॥ मूलम् ॥-गिगाई एगि-दियाण श्रोवाई होति सवाण ॥ वंदीण असंखेळाणि । संखगुणियाणि जह नप्पिं । / 55 ॥ व्याख्या-इह जघन्यस्थितेरारभ्य समयवृद्ध्या याव ॥ 5 ॥ Page #186 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 का ॥ 5 ॥ त्कृष्टस्थितिचरमसमयस्तावत्प्रमाणानि स्थितिस्थानानि. तद्यथा-जघन्या स्थितिरेकं स्थि- तिस्थानं, सैव समयाधिका हितीयं स्थितिस्थानं, हिसमयाधिका तृतीय स्थितिस्थान, एवं तावहाच्यं यावत्कृष्टा स्थितिः. एवं नूतानि च स्थितिस्थानानि एकेश्यिआणां सर्वेषामपि चिं. त्यमानानि स्तोकानि सर्वस्तोकानि नवंति, पढ्योपमाऽसंख्येयन्नागसमयप्रमाणत्वानेषां. ततो हीडियाणामसंख्येयगुणानि, ततो यथा नपरि तथा संख्येयगुणानि वक्तव्यानि, यावत्प प्तिसंझिपंचेंझ्यिआणामिति. श्यमत्र नावना- सर्वस्तोकानि सूदमस्याऽपर्याप्तस्यैकेंशियस्य स्थितिस्थानानि, तेन्योऽपर्याप्तबादरस्य संर ख्येयगुणानि, तेभ्योऽपि पर्याप्तसूक्ष्मस्य संख्येयगुणानि, तेभ्योऽपि पर्याप्तबादरस्य संख्येय. गुणानि; एतानि च पख्योपमाऽसंख्येयत्नागगतसमयप्रमाणानि, तेन्योऽपर्याप्तहीशियस्याऽसंख्येय गुणानि. कश्रमेवं गम्यते ? इति चेकुच्यते-इह हीशियाणामपर्याप्तानां स्थितिस्थानानि पख्योपमसंख्येयनागगतसमयप्रमाणानि, पाश्चात्यानि तु पढ्योपमाऽसंख्येयत्नागगतसमयप्रमाणानि; ततः पाश्चात्येन्यो अमून्यसंख्ये यगुणान्येवोपपद्यते. तेभ्योऽपि पर्याप्तही 1 ऋ IGI Page #187 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 54 ॥ यस्य स्थितिस्थानानि संख्येयगुणानि, तेन्योऽप्यपर्याप्तत्रीशियस्य संख्येयगुणानि, तेन्यो'- पि पर्याप्तत्रीशियस्य संख्येयगुणानि, तेन्योऽप्यपर्याप्तचतुरिंश्यिस्य संख्ये यगुणानि, तेभ्योऽपि पर्याप्तचतुरिंडियस्य संख्येयगुणानि, तेन्योऽप्यपर्याप्ताऽसंझिपंचेंशियस्य संख्येयगुणानि, तेन्योऽपि पर्याप्ताऽसंझिपंचेंश्यिस्य संख्येयगुणानि, तेन्योऽपि संझिपंचेंद्रियस्याऽपर्याप्तस्य संख्येयगुणानि, तेन्योऽपि संझिपंचेंशियस्य पर्याप्तस्य संख्येयगुणानि. इह हीडियाऽपर्याप्तस्थितिस्थानचिंतायामसंख्येयगुणत्वं, शेषेषु तु सर्वेष्वपि स्थानेषु संख्येयगुणत्वमिति. कृता स्थितिस्थानप्ररूपणा, संप्रति संक्लेशस्थानप्ररूपणा विशोधिस्थानप्ररूपणा च कर्नव्या. तत्र सं. क्लेशस्थानानि विशोधिस्थानानि वा सर्वत्राप्यसंख्येयगुणानि दृष्टव्यानि, तद्यथा-सूदमस्यापर्याप्तस्य सर्वस्तोकानि संक्लेशस्थानानि, तेन्योऽपर्याप्तबादरस्याऽसंख्येयगुणानि, तेन्योऽपि पर्याप्तसूक्ष्मस्याऽसंख्येयगुणानि, तेन्योऽपि पर्याप्तबादरस्याऽसंख्येयगुणानि, तेन्योऽप्यपर्या- तहीडियस्याऽसंख्येयगुणानि, एवं पर्याप्तहीडियाऽपर्याप्तपर्याप्तत्रींडियचतुरिंद्रियाऽसंझिसं. झिपंचेंक्ष्यिआणां ययोनरमसंख्येयगुणानि वक्तव्यानि. कश्रमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि ॥ Page #188 -------------------------------------------------------------------------- ________________ पंचसं संक्लेशस्थानानीति उच्यते नाग - इह सूमस्याऽपर्याप्तस्य जघन्यस्थितिबंधारने यानि संक्लेशस्थानानि, तेभ्यः समयाधिटीका OMkajaghanya स्थितिबंधारने यानि संक्लेशस्थानानि, तानि विशेषाधिकानि, तेन्योऽपि हिस्म्या॥55॥ धिकजघन्य स्थितिबंधारने विशेषाधिकानि, एवं तावहाच्यं यावत्तस्यैवोत्कृष्टा स्थितिः. नत्कृ टस्थितिबंधारने च यानि संक्लेशस्थानानि, तानि जघन्यस्थितिसंक्लेशस्थानापेक्षया असंख्येयगुणानि. ततो यदि तदेवं, तदा सुतरामपर्याप्तबादरस्य संक्लेशस्थानानि अपर्याप्तसूक्ष्मसंक्लेशस्थानापेक्षया असंख्येयगुणानि नवंति. तथाहि-अपर्याप्तसूक्ष्मस्थितिस्थानापेक्षया अपर्याप्तबादरस्य स्थितिस्थानानि संख्येयगुणानि, एतच्च प्रागेवोक्तं; स्थितिस्थानवृक्षौ च संक्लेशस्थानवृदिः, ततो यदा अपर्याप्तसूदमस्यापि स्थितिस्थानेषु अतिस्तोकेषु जघन्यस्थितिस्थान सत्कसंक्लेशस्थानापेक्षया नत्कृष्टस्थितिस्थाने संक्लेशस्थितिस्थानानि असंख्येयगुणानि नति, ॥ 5 ॥ * तदा बादराऽपर्याप्तस्थितिस्थाने सूक्ष्माऽपर्याप्तस्थितिस्थानापेक्षया सुतरां नवंति. evamuttaraOM त्राप्य संख्ये यगुणत्वं नावनीयं. यथा च संक्लेशस्थानानि प्रत्येकमसंख्येयगुणान्युकानि; एवं Page #189 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 551 ॥ विशोधयोऽपि प्रत्येकम संख्येयगुणा अभिधातव्याः, यतो यान्येव संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य सतो विशुद्धिस्थानानि संजवंति एतच्च पुरस्तात्सप्रपंचं नाव - यिष्यते. ततः संक्लेशस्थानानीव विशोधिस्थानान्यपि प्रत्येकम संख्येयगुलानि वाच्यानि ॥ 55 ॥ एकैकस्मिन स्थितिस्थाने कियंतोऽध्यवसाया नानाजीवापेक्षया देतुत्वेन व्याप्रियमाणाः प्राप्येते ? इति प्रभावकाशमाशंक्य तन्निरूपणार्थमाह ॥ मूलम् ॥ - सबजनावि । श्रसंखलोगप्पएस तुल्लेदिं ॥ श्रनवसाएहिं जवे । विसेस दिएहिं नवरुवारं ॥ 56 ॥ व्याख्या - आयुर्वजनां सर्वेषां कर्मणां या सर्वजघन्या स्थितिः, साप्यसंख्येयलोकप्रदेश तुल्यैर संख्येयलो का काशप्रदेशप्रमाणैरध्यवसायैर्नानाजीवानाश्रित्य जवति निष्पद्यते. केनाप्यध्यवसायेन कस्यापि जीवस्य जघन्या स्थितिर्निष्पत्तिमधिगवति; नानाजीवापेक्षया कालत्रयमवलंव्य सेवैका जघन्या स्थितिः केवलवेदसा परिभाव्यमाना संख्यातीत लोकाकाशप्रदेशप्रमासैरध्यवसायैर्निष्पाद्यमाना प्राप्यते; अध्यवसायाश्च तीव्रतीव्रतर मंदमंदतररूपाः कषायोदयविशेषा अवसेयाः तत उपरितनानि उपरितनानि स्थिति नाग 1 ॥ 51 ॥ Page #190 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 52 ॥ स्थानानि स्थितिस्थानानि विशेषाधिकैर्विशेषाधिकैरध्यवसायैर्नवंति. श्यमत्र नावना-श्रा- युर्वर्जानां सप्तानामपि कर्मणां या जघन्यस्थितिः सा प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमागैरध्यवसायैः कालत्रयवर्तिनो नानाजीवानधिकृत्य निष्पाद्यमाना प्राप्यते. ततो हितीया विशेषाधिकैः, ततोऽपि तृतीया विकोषाधिकैः, एवं तावहाच्यं yAva'kRSTA स्थितिः. आयुषां पुनरेवमवसे यं-सर्वजघन्या स्थितिरायुषो नानाजीवानधिकृत्याऽसंख्येयलोकाकाशप्रदेशप्रमागैरध्यवसायैर्निष्पाद्यमाना प्राप्यते. ततो ईतीया तेभ्योऽप्यसंख्येयगुणैः, ततोऽपि तृतीया तेन्योऽप्यसंख्येयगुणैः, एवं तावहाव्यं यावदुत्कृष्टा स्थितिः ॥ 56 ॥ एतदेव किंचिन्नावयति ॥ मूलम् ॥-assNkhlogkhpes-tullyaa दीणमनिमुक्कोसा ॥ विश्बंधनवसाया । ती. एवि सेसा असंखेका ॥ 57 ॥ व्याख्या-इह ' सुपां सुपो नवंतीति प्राकृतलकणवचनात् । षष्ट्यर्थे प्रश्रमा' ततोऽयमर्थः-स्थिते_नाया मध्यमाया नत्कृष्टायाश्च प्रत्येकं बंधाध्यवसा- या बंधदेतवोऽध्यवसाया असंख्यलोकखप्रदेशतुल्याः, संख्यातीतेषु लोकेषु ये आकाशप्रदेशा स्तत्प्रमाणाः, तस्याश्च स्थितेर्जघन्याया मध्यमाया नत्कृष्टायाश्च प्रत्येकमसंख्येयाविशेषाः, ते ॥ 52 ॥ Page #191 -------------------------------------------------------------------------- ________________ पंचसं0 - टीका ॥ 55 ॥ च स्थितिहेतुनताध्यवसायवैचित्र्यनिबंधनात् देशकालरस विनागवैचित्र्यादवसेयाः. अश्रवा ज- नाग 3 धन्यापि स्थितिरसंख्येयसमयात्मिका, एवं मध्यमा नत्कृष्टा च. तत्र जघन्या स्थितिः समयसमयमात्रापगमनेन प्रतिसमयमन्ययात्वं प्रतिपद्यते, इति तस्यासंख्येयाविशेषाः, एवं म. ध्यमाया नत्कृष्टायाश्च नावनीय. तदेवं कृता अध्यवसायस्थानप्ररूपणा ॥ 57 ॥ संप्रति साद्यनादिप्ररूपणा कर्तव्या. सा च हिंधा, मूलप्रकृतिविषया नत्तरप्रकृतिविषया च. तत्र प्रथमतो का मूलप्रकृतिविषयां तां चिकीपुराह ॥मूल्म् ॥-स्नेद्द्ण् अजहन्नो । चनहा रिश्बंधु मूलपगईणं ॥ सेसान साइअधुवा । चनारिवि आनए एवं ॥ 50 ॥ व्याख्या-आयुर्वजनिआं सप्तानां मूलप्रकृतीनां अजघन्यस्थितिबंधश्चतुर्दा चतुःप्रकारस्तद्यथा-सादिरनादिर्बुवोऽध्रुवश्व. तथाहि-मोहनीयवर्जानां परमां मूल प्रकृतीनां जघन्यः स्थितिबंधः कपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानकचरमसमये वनमानस्य प्राप्यते, स च तदानीमेव नवतीति सादिः, हितीये च समये बंधव्यवच्छेदादपगमिष्यतीति अध्रुवः. एवंनूताच जघन्यस्थितिबंधादन्यः सर्वोऽपि स्थितिबंधो जघन्यः, स चो प Page #192 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 554 ॥ पशांतमोगुणस्थानके जवति ततः प्रतिपाते च भूयोऽपि जवतीति सादिः, तत्स्थानमप्रातस्य पुनरनादिः, जव्यानामध्रुवः कालांतरे व्यवच्छेदसंजवात्; अजव्यानां ध्रुवः कदाचिदपि व्यवच्छेदाऽसंजवात्. मोहनीयस्य जघन्य स्थितिबंधः रूपकस्याऽनिवृत्तिबादर संपरायस्य चरमसमये, स चैकसामयिक इति साद्यध्रुवः. ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां सूक्ष्मसंपराये न भवति, ततः प्रतिपाते च जवति, ततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावा व नव्यानव्यापेक्षया, वेदार्रेर् शांत मोहादावतिजघन्यतरो हिसामयिकः स्थितिबंधः प्राप्यते, तथापि स सांपरायिको न जवति; सांपरायिकस्य च साद्यादिप्ररूपणा कर्त्तुमारब्धा प्रवर्तत ततो न सा गृह्यते. शेपास्त्वजघन्यवर्जा जघन्योत्कृष्टाः स्थितिबंधाः सप्तानामपि मूलप्रकृतीनां साद्यध्रुवा ज्ञातव्याः, तत्र जघन्याः साद्यध्रुवतया प्रागेव जाविताः, उत्कृष्टः स्थितिबंधः सर्वसंक्लिष्टे saMfafa farareSTa कियत्कालं प्राप्यते, तदनंतरं तस्यैवाऽनुत्कृष्टः, ततो भूयोऽपि कालांतरे नत्कृष्ट इति द्वावप्येतौ पर्यायेण लभ्यमानत्वात्साद्यध्रुवौ आयुषि प्रायुःसंज्ञके कर्मणि चत्वा नाग 2 ॥ 554 ॥ Page #193 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 रोऽपि जधन्याऽजघन्योत्कृष्टाऽनुत्कृष्टरूपाः स्थितिबंधाः. एवं साद्यवतयाघ्र प्रतिपत्तव्याः. प्रा- टीका युधो हि प्रतिनियतकालनावी, ततस्तहिशेषा जघन्यादयः सर्वेऽपि साद्यध्रुवा एव घटते, न प्रकारांतररूपाः. कृता मूलप्रकृति विषया साधादिप्ररूपणा ॥ 50 ॥ संप्रत्युत्तरप्रकृतिविषयां तां ॥ 55 ॥ विधित्सुराह ॥ मूलम् ॥-नान्न्ण्त्राय्द्ण्स्न्न्-cnksNjlpshyi अजहन्ना ॥ चनहा साईअधुवा । सेसाश्यराण सवान ॥ एए । व्याख्या-पंचानां ज्ञानावरणप्रकृतीनां, पंचानामंतरायप्रकतीनां, दर्शनावरणचतुष्कस्य चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपचतुष्टयस्य, चतुर्णी संज्वलनानां, सर्वसंख्यया अष्टादशानां प्रकृतीनां स्थितिरजघन्या चतुर्धा चतुःप्रकारा, तद्यथासादिरनादिर्बुवा अध्रुवा च. तपादि-ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयानां ज धन्यस्थितिबंधः कपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानकचरमसमये वर्तमानस्य संज्वल 3 नचतुष्टयस्य कपकस्याऽनिवृनिबादरसंपरायस्य स्वस्वबंधव्यववेदसमये, स चैक सामायिक इति सादिर ध्रुवस्य ततोऽन्यः सर्वोऽपि अजघन्यः, स चोपशांतमोहगुणस्थानके न नवति, ॥ 55 ॥ Page #194 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 556 ॥ ततः परिपाते च नूयः संजायते इति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावाच नव्यानव्यापेक्षया; शेषा जघन्या उत्कृष्टा अनुत्कृष्टा च स्थितिः साद्यधुवा. तत्र जघन्यानंतरमेव जाविता] नत्कृष्टाऽनुत्कृष्टा च संङ्गिनि मिथ्यादृष्टौ पर्यायेण लभ्यते, तथाहि सर्वसंक्लिष्टे नत्कृष्टा, तस्मिन्नव मध्यपरिणामे अनुत्कृष्टा ततो हे अपि साद्यध्रुवे. इत रासामष्टादशशेशणां प्रकृतीनां सर्वा अपि जघन्याऽजघन्योत्कृष्टाऽनुत्कृष्टाः स्थितयः साधुवाः कथमिति चेडुच्यते -- निज्ञपंचक मिथ्यात्वाद्यद्वादशकपायज्ञयजुगुप्सातैजसका वर्णादिचतुष्टया गुरुलधूपघात निर्माणरूपाणामेकोनत्रिंशत्प्रकृतीनां जघन्यः स्थितिबंधः सर्वविशुद्धे बादरैकैदियपर्या अंतर्मुह कालं यावल्लभ्यते, तदनंतरं तस्मिन्नेवाऽध्यवसायपरावर्त्तनतो मंदपरिलामेऽजघन्यः पुनरपि कालांतरे तस्मिन् अन्यस्मिन वा जवे विशुद्धिप्रतिपन्ने जघन्य इति साद्यध्रुवौ नत्कृष्टाऽनुत्कृष्टौ पर्याप्त संज्ञिनि मिथ्यादृष्टौ लभ्येते, सर्वसंक्लिष्ट नत्कृष्टो, मध्यमपरिणामे अनुत्कृष्ट इति तावपि साद्यध्रुवौ. शेषाणां वा ध्रुवबंधिनीनां प्रकृतीनामध्रुवबंधित्वादेव चत्वारो विकल्पाः साद्यध्रुवा वेदितव्याः ॥ 5 ॥ सांप्रतमेनामेव गाथां मंदमतिविनेय नाग ॥ 5e6 ॥ Page #195 -------------------------------------------------------------------------- ________________ नाग 2 ICO पंचसं0 जनानुग्रहाय नावयति ॥ मूलम् ॥-अत्थार्सेः खबगो । वायरएगिदिसेसधुवियाणं ॥ पजो कुण जहन्न । टाका, AI अधुवो अन सेसो ॥ 6 ॥ व्याख्या-झानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टय. ॥ 55 ॥ संज्वलनचतुष्करूपाणां पूर्वोक्तानामष्टादशानां प्रकृतीनां कृपकः स्वस्वबंधव्यवच्छेदसमये सम यमकं जघन्यं स्प्रितिबंध करोति. न वरं संज्वलनचतुष्टयस्याऽनिवृत्तिबादरः, शेषाणां सूम संपरायः. एता हि प्रकृतयोऽशुनाः, अशुन्नानां जघन्यः स्थितिबंधो विशुपरिणामे सतिनं वति. कपकश्चात्यंतविशुक्ष्परिणामः, ततो जघन्यस्थितिबंध आसामुक्तरूपे कृपके प्राप्यते, ना न्यत्र, स चैकसामायिक इति साद्यध्रुवः, शेषाणां च ध्रुवबंधिनीनां प्रकृतीनां बादडियः पृथिव्यंबुप्रत्येकवनस्पतिरूपः पर्याप्तस्तद्योग्यविशुद्धिपरिणामोपेतो जघन्यं स्थितिबंधं कियत्का. लं विधत्ते, न शेयस्तास्वान्नाव्यात. ततः कणांतरे स एवाऽजघन्यमारनते, इति तासामपि विमौ साद्यध्रुवौ. / / 60 ॥ सांप्रतमष्टादशानामजघन्यं चतुःप्रकारं, शेषाणां च ध्रुवबंधिनीनामुत्कृष्टानुत्कृष्टौ साद्यध्रुवावध्रुवबंधिनीनां चतुरोऽपि साद्यध्रुवान नावयति HTTE ॥ 55 ॥ Page #196 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं ॥ मूलम् ॥-अठाराण जहन्नो । नवसमसेढीए परिवतस्त ॥ साइसेस वियप्पा । सु- 1 गमा अधुवाधुवाणंपि । / 61 ॥ व्याख्या-झानावरणपंचकादीनामनंतरगाथोक्तानामष्टादशाटीका नां प्रकृतीनामजघन्यः स्थितिबंधः सादिरुपशमश्रेणीतः प्रतिपततः प्राप्यते. ततोऽसौ च्तुः॥55॥ प्रकारस्तश्राहि-नुपशमश्रेणीतः प्रतिपाते सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवा नव्यानव्यापेकया. शेषास्तु विकल्पा जघन्यादय आसामेवाष्टादशानां प्रकृतीनां तथा 'अधुवा इति ' अत्र षष्ट्यर्ये प्रश्रमा, अध्रुवबंधिनीनां ध्रुवबंधिनीनामपि च चत्वारोऽपि विकल्पाः सायध्रुवाः. कृता सायनादिप्ररूपणा ॥ 61 ॥ सांप्रतमेततावनार्थ स्वामित्वप्ररूपणार्थमाह ॥ मूलम ॥ सवाणवि पगईणं । नकोसं सन्नियो कुणंति 6i ॥ एगिदिया जहनं । असनिखवगा य काणंपि ॥ 6 ॥ व्याख्या-सर्वासामपि शुन्नानामशुन्नानां वा प्रकृतीनामुत्कृष्टां स्थितिं कुर्वेति संझिनः, केवलं तीर्थकराहारकक्किदेवायुर्वर्जितानां मिथ्यादृष्टयः, ती श्रकरादीनां तु सम्यग्दृष्टयादयः, कथमेतदवसेयमितिचेदुच्यते-इह तीर्थकरनाम सम्यक्त्वप्रत्ययं, प्रादारककिं तु संयमनिमित्तं. नक्तं च-'सम्मत्तगुणनिमित्तं । तिलयर संजमेण ॥ 5 ॥ Page #197 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥एए॥ आहारं ' इति देवायुपश्चोत्कृष्टा स्थितिरवाप्यते सर्वार्थसिद्धौ तत्र च गमनं संयमवशात् ततस्तदपि संयमनिमित्तं, श्रतो मिथ्यादृष्टेर्मूलत एतधाऽनवात्सम्यग्दृष्ट्यादयस्तडुत्कृष्टस्थितिबंधका वेदितव्याः, केवलं ' सङ्घविईआमुक्कोस - गोननकोसं संकिलेसेआं ' इति वचनप्रामायात् धकेषु संक्लिष्टाध्यवसानाः प्रतिपत्तव्याः. तत्र यो मनुष्योऽसंयतो वेदकसम्यग्दृष्टिः पूर्व नरकेषु बधायुष्को नरकंप्रत्यभिमुखो मि थ्यात्वमनंतरसमये प्रतिपत्स्यत इत्यंतिके तीर्थंकर नामकर्म स्थितिबंधे वर्त्तते स तबंधकेषु सर्वसंक्लिष्ट इति तीर्थकरनाम्न नृत्कुष्टस्थितिबंधं करोति तथा चोक्तं शतकचूस - 'तिचयरनामस्स नक्कोसविरं मणुस्लो आसंजन वेयगसम्मदिट्ठीपुढे नरगबधानगो नरगाजिमुदो मि विदि इति अंतिमे विश्वं वट्टमाणो बंध, तब्बंधगेसु असंकिलिडोत्ति कानं जो सम्मत्तेलं खाइगेणं नरगं वच्चर, सो तनवि सुधयरोति कार्न तम्मि नकोसो न हवैति ' श्रादारकचिकस्यापि योऽप्रमत्तसंयतः प्रमत्तज्ञावानिमुखः, स तबंध केषु सर्वसंक्लिष्ट इत्युत्कृष्टं स्थितिबंधं करोति. देवायुषोऽपि पूर्व कोट्यायुः पूर्वकोटित्रिनागादिसमये वर्तमानः प्रमत्तसंयतो' नाग 1 ॥5ee॥ Page #198 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 56 ॥ प्रमत्तन्नावानिमुख नत्कृष्टां स्थितिमादधाति.इहैकांतेनाऽप्रमत्तः सर्वविशुःआयुर्बधमेव च ना- रत्नते, केवलं प्रमतेनारब्धं सत् अप्रमत्नो निर्वाहयति. नक्तंच 'अपमनो वंधिनं नाढवेश, पमनेणाढत्तमप्पमनो बंधे इति ' देवायुषश्चोत्कृष्टस्थितिबंधः पूर्वकोट्यायुषः पूर्वकोटित्रिन्नागप्रश्रमसमये एकं समयं प्राप्यते, परतो अबाधा हानि- संन्नवात, तदानीं च प्रमत्त इति प्रमत्तोऽप्रमत्तन्नावानिमुख इत्युक्तं. शेषाणां तु शुन्नानाम शुनानां वा प्रकृतीनामुत्कृष्टस्थितेवैधकाः सर्वसंक्लिष्टाः संझिनो मिथ्यादृष्ट्यादयः, तत्राऽप्ययं विनागः-देवायुर्वर्जानां शेषाणां त्रयाणामायुषां नरकश्किदेवकिदित्रिचतुरिंघियजातिवैः क्रियशरीरवैक्रियांगोपांगसूदमाऽपर्याप्तसाधारणानां च सर्वसंख्यया पंचदशप्रकृतीनां तत्प्रायोग्यसंक्लिष्टाध्यवसानास्तियचो वा मनुष्या वा मिथ्यादृष्टय नत्कृष्टस्थितिबंधकाः, देवनारकाणां तद्वंधाऽत्नातात. तथाहि-तिर्यङ्मनुष्यायुषी मुक्त्वा शेषाः प्रकृतयो देवनारकाणांन वप्रत्ययादेव न बंधमायांति, तियङ्मनुष्यायुषोत्कृष्टः स्थितिबंधो देवकुरुधूनरकुरुषु च नवति, न च देवा नारका वा तत्रोत्पद्यते तथान्नवस्वान्नाव्यात. ततस्तिर्यङ्मनुष्यायुषोरप्यु ॥ 56 ॥ Page #199 -------------------------------------------------------------------------- ________________ पंचसं त्कृष्टस्थितिबंधका देवा नारका वा न नवंति, किंतु तिर्यङ्मनुष्याः, तेऽपि च पूर्वकोट्यायुषः. नाग 2 1 पूर्वकोटिविनागप्रथमसमये वर्तमाना मिथ्यादृष्टयस्तत्प्रायोग्यविशुझिस्थानोपेता वेदितव्याः, टीका नात्यंतविशुक्षाः, अत्यंत विशुहानामायुबंधाऽनावात्. न च सम्यग्दृष्टीनां तिर्यङ्मनुष्याणां ति॥56॥ यङ्मनुष्यायुषी बंधमागवत इति मिथ्यादृष्टयस्तत्प्रायोग्यविशुक्षा इत्युक्तं. नरकायुषोऽपि मि-श थ्यादृष्टयस्तत्प्रायोग्यसंक्लेशोपेता नत्कृष्टस्थितिबंधकाः, अत्यंतसंक्लिष्टानामायुबंधाऽसन्नवात, तिर्यग्गतितिर्यगानुपूव्यौदारिकशरीरौदारिकांगोपांगोद्योतसेवार्नसंहननरूपाणां घमां प्रकृतीनां देवा नारका वा अत्यंतसंक्लिष्टाध्यवसाना नत्कृष्टस्थितिबंधकाः, एतासां ह्युत्कृष्टः स्थितिबंधो अत्यंततीव्रसंक्लेशसंनवे प्राप्यते, अत्यंततोवसंक्लिष्टाश्च तिर्यमनुष्या नरकगतिप्रायोग्यं बध्नति, न तिर्यग्गत्यादिकं, अतो देवा नारका वा इत्युक्तं.. तथा तिसृणामेकेश्यि जातिस्थावरातपरूपाणां प्रकृतीनामीशानांता देवाः परमसंक्लिष्टा- ॥ 56 ॥ मध्यवसाना नत्कृष्टस्थितिनिर्वनकाः, शेषाः कस्मान्न नवंतीति चेदुच्यते-नारकाणां नवप्रत्य- यवशादेतत्प्रकृतिबंधाऽनावात्, तिर्यङ्मनुष्याणां चातिसंक्लिष्टानां नरकगतिप्रायोग्यबंधारनप्र. Page #200 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका d ॥ 56 ॥ सक्तेः, मंदसंक्लिष्टानां चोत्कृष्टस्थितिबंधाऽसन्नवादिति शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां चतुर्गतिका मिथ्यादृष्टयः संझिनः सर्वस क्लिष्टा नत्कृष्टस्थितिबंधकाः ॥ सांप्रतमुत्तराईन जघन्यस्थितिबंधस्वामित्वमाह-' एगिदिएत्यादि ' एकेंझ्यिआ जघन्यां स्थिति नियंति, कासाचिदसंझिनः कपकाश्च. इयमत्र नावना देवत्रिकनरकत्रिकवैक्रियहिकाहारकहिकतीर्थकरपुरुषवेदसंज्वलनचतुष्टयज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयोच्चैर्गोत्रसातवेदनीययशःकोर्निवर्जानां शेषाणां सप्ताशीतिसं ख्यानां प्रकृतीनामेकेंझ्यिआः पृश्रिव्यंबुप्रत्येकवनस्पतयः पर्याप्तबादरास्तत्प्रायोग्यविशुपरिणा- मपरिणता जघन्यस्थितिबंधस्वामिनः, देवत्रिकनरकत्रिकवैक्रियछिकानामसंझिनः, आहारक शरीराहारकांगोपांगतीकराणामपूर्वकरणः कपकः, चतुर्णा संज्वलनानामनिवृनिवादरसंपरायः दपकः, पंचविधज्ञानावरणपंचविघांतरायदर्शनावरणचतुष्टयसातवेदनीयोचैर्गोत्रयशःकी- ईनां दपकः सूदमसंपरायः, इति कृता स्वामित्वप्ररूपणा ॥ 62 / / संप्रति शुन्नाऽशुन्नत्व. प्ररूपणाश्रमाद ॥ 56 ॥ Page #201 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका ॥ 563 ॥ ॥ मूलम् । / -सवाण दिई असुना । नकोसुक्कोससंकिलेसेणं ॥ इयरा न विसोहीए । सु- रनरतिरिआनए मोत्तुं ॥ 63 ॥ व्याख्या-सकलानामपि शुन्नानामशुन्नानां वा प्रकृतिरुत्कटा स्थितिरशुन्ना कस्मादिति चेदुच्यते-कारणाऽशुश्वात्. तथादि-नत्कृष्टा स्थितिरुत्कृष्टे संक्लेशे नवति, संक्लेशवृक्षौ स्थितिवृद्धिप्रतिपादनात. संक्लेशश्चाऽशुनकषायोदयनिमित्तमध्यवसानमुच्यते. ततः कारणाऽशुश्त्वात्कार्यमपि tannivaya'mutkRSTasthitirUpamazutnameva नवति. अपि चाऽप्रशस्तानां कर्मणां संक्लेशवृक्षौ रसपोष नपजायते, ततो यथा तेषां स्थितिवृहिस्तश्रा रसोऽपि वईते, इति तेषामुत्कृष्टा स्थितिरशुन्ना प्रतिक्षा यानि तु प्रशस्तानि कर्माणि, तेषां यथायथा संक्लेशो वाईते, तथातथा रसहानिः, नत्कृष्ट संक्लेशसंनवे च तेषामप्युत्कृ. TA स्थितिरत्यंतनीरसत्वाजालितरसेक्षुयष्टिरिवाऽप्रशस्ता. एतदेव विनावयितुं येनोत्कृष्टा sthitirnivaya'te, येन च जघन्येत्येतनिरूपयति नकोसेत्यादि ' नकृष्टा स्थितिः सर्वासामपि प्रकृतीनामुत्कृष्टेन संक्लेशेन नवति. अस्यायं नावार्थ:-ये ये यस्या यस्याः प्रकृतेधकास्तेषां तेषां मध्ये यो य उत्कृष्टः संक्लेशः, स ॥ 563 ॥ OM Page #202 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 स तस्यास्तस्याः प्रकृतेरुत्कृष्टस्थितिनिर्वर्तकः, इतरा तु जघन्या स्थितिः सर्वासामपि प्रकृती- नां विशुहिरूपेणाध्यवसायेन नवति. अत्रापीयं नावना-ये ये यस्या यस्याः प्रकृतबधकाटीका स्तेषां तेषां मध्ये यो यः सर्वविशुः, स स तस्यास्तस्याः प्रकृतेर्जघन्यां स्थितिमुत्पादयति. ॥ 54 ॥ अत्रैवापवादमाह-'सुरनरतिरिआनए मोतुं' सुरनरतिर्यगायूंषि मुक्त्वा शेषप्रकृतीनामनंतरोक्ता जघन्योत्कृष्टस्थितिबंधपरित्नापा ज्ञातव्या, सुरनरतिर्यगायुषां पुनर्विपर्यासो वेदितव्यः, तद्यथा-यो यस्तववकेषु सर्वसंक्लिष्टः, स स तेषां जघन्यस्थितिबंधकः, यो यः सर्वविशुः Ka स स नत्कृष्टस्थितिबंधकः. यथा यथा च स्थितिवईते तथा तथा रसोऽपि, स्थितिहानौ रस- स्यापि हानिरिति. तदेवमुक्तः स्थितिबंधः । / 63 ॥ संप्रत्यनुनागबंधो वक्तव्यः, तत्र च त्री एयनुयोगहाराण, तद्यथा-साद्यनादिप्ररूपणा, स्वामित्वप्ररूपणा, अल्पबहुत्वप्ररूपणा च. साद्यनादिप्ररूपणापि धिआ, तद्यथा-मूलप्रकृतिविश्या नत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां तां चिकीर्षुराह ॥ मूलम् ॥-अन्नु-नागोन्नुक्कोसो । नामताण घाई अजहणो ॥ गोयस्स दोवि एए ॥ 56 ॥ Page #203 -------------------------------------------------------------------------- ________________ नाग पंचसं0 / चनविहा सेसया 'विदा ॥ 65 ॥ व्याख्या-नामतृतीययोर्नामकर्म वेदनीयकर्मणोरनुक. टीका के टोऽनुनागो, घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां, अजघन्यश्चतुर्विधस्तद्य" था-सादिरनादिध्रुवोऽध्रुवश्व. तथाहि-नामवेदनीय योरुत्कृष्टोऽनुनागदपकस्य सूद्म्स्ण्प्रा॥565॥ यस्य स्वगुणस्थानकचरमसमये वर्तमानस्य नवति, स च वितीयसमये व्यववेदमुपयातीति साद्यध्रुवः. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवोऽनव्यानां, नव्यानामध्रुवः, तथा मोदनीयस्याऽनिवृत्तिबादरसंपरायगुणस्थानकचरमसमये वर्तमानस्य, कपकस्य ज्ञानावरणदर्शनावरणांतरायाणां कृपकस्य सूक्ष्मसंपरायगुणस्थानकांतिमसमये जघन्यानुनागबंधः, स चैकसामायिक इति सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां मोहनीय. यड स्य सूक्ष्मसंपराये, ज्ञानावरणादीनां त्रयाणामुपशांतमोहगुणस्थानके न नवति, ततः प्रति- * पाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावन्नव्यन्नव्यापेकया; त श्रा गोत्रस्य धावप्येतावनंतरोक्तावनुत्कृष्टाऽजघन्यौ चतुर्विधौ, तद्यथा-सादी अनादी ध्रुवौ 565 ॥ Page #204 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 566 ॥ अव च, तथाहि -- गोत्रस्योत्कृष्टोऽनुभागः रूपकस्य सूक्ष्मसंपरायस्य चरमसमये वर्तमानस्य, स च समयमात्रजावीति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चोपशांतमोहगुणस्थानके न जवति, ततः प्रतिपाते च जवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः ध्रुवावावनव्यजव्यापेकया, तथा गोत्रस्य जघन्योऽनुनागबंधः सप्तमपृथिवी वर्त्तिनो नैरयिकस्योपशमिकसम्यक्त्यमुत्पादयतीत्तरकरणं कृत्वा मिथ्यात्वस्य प्रथम स्थितावनुभवतः परिकीयमालायामं तिमसमये वर्तमानस्य नीचैर्गोत्रमधिकृत्य जवति, स चैकसामायिक इति सादिरधुवश्व ततोऽन्यः सर्वोऽप्यजघन्यो यावदुत्कृष्टो न जवति स चौपशमिकसम्यक्त्वलाने उच्चैर्गोमधिकृत्य प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ पूर्ववत् अमीषां च सप्तानामपि कर्मणां शेषा वक्तव्यतिरिक्ता विकल्पाः सर्वेऽपि द्विविधा प्रकारास्तद्यथा - सादयोऽध्रुवाश्च तथाहि-- वेदनीयनामकर्मणोरुत्कृष्टोऽनुनागः साद्यध्रुवतया पूर्वमेव जावितः, जघन्याऽजघन्यौ तु पर्यायेण मिथ्यादृष्टौ लम्यग्दृष्टौ वा प्राप्येते. तथाहिमध्यमपरिणामे मिथ्यादृष्टौ सम्यग्दृष्टौ वा जघन्योऽनुनागबंधः, संक्लिश्यमाने विशु नाग 2 ॥ 566 ॥ Page #205 -------------------------------------------------------------------------- ________________ नाग 2 पंचसंध्य माने वा अजघन्यः, इति हावपि साद्यध्रुवौ, तथा घातिकर्मणां जघन्योऽनुनागबंधः सा- K यध्रुवः प्राग्रेवोक्तः, नत्कृष्टानुत्कृष्टौ तु क्रमेण मिथ्यादृष्टौ प्राप्येते, सर्वसंक्लिष्टे नत्कृष्टो, मटीका ध्यमपरिणाम अनुत्कृष्ट इति साद्यध्रुवौ, गोत्रस्य जघन्योत्कृष्टौ प्रागेव नावितो. आयुषस्त्वध्रु. ॥व्धित्वान्य्च्त्वारोऽपि विकल्पाः सायध्रुवाः सुप्रतीताः कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ 65 ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराद ॥ मूलम् ॥-सुन्न्धुवियाग्न्नुक्कोसो । चनहा अजहन्न असुलधुवियाणं ॥ साई अधुवा सेसा । चत्नारिवि अधुवबंधीणं । / 65 / व्याख्या-गुनानां ध्रुवबंधिनीनां तैजसकार्मणप्र शस्तवर्णगंधरसस्पर्शाऽगुरुलघुनिर्माणरूपाणामष्टानां प्रकृतीनामनुत्कृष्टोऽनुनागबंधश्चतुर्धा च. MA तुःप्रकारस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तया तासामष्टानामपि प्रकृतीनां कपणाईस्या पूर्वकरणस्य त्रिंशत्प्रकृतिबंधव्यवच्छेदसमये समयमात्रमुत्कृष्टोऽनुनागबंधः प्राप्यते, स चैक- * सामायिकत्वात्साद्यध्रुवः, ततोऽन्यः सर्वोऽप्यनुत्कृष्टः; स चोपशमश्रेण्या बंधव्यवछेदात्परतो न नवति, ततः प्रतिपाते च नूयोऽपि नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रु. ॥ 567 ॥ Page #206 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं वाध्रुवौ पूर्ववत्. तथा अशुजानां ध्रुवबंधिनीनां ज्ञानावरणपंचकदर्शनावरणनवकमिथ्यात्वषो- मशकषायजुगुप्सानयोपघाताऽप्रशस्तवर्णादिचतुष्टयांतरायपंचकरूपाणां त्रिचत्वारिंशत्संख्याटीका नां प्रकृतीनामजघन्योऽनु नागश्चतुर्धा, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. त्थादि॥56 ॥ झानावर गपंचकांतरायपंचकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां दपकस्य सू. मसंपरायस्य स्वगुणस्थानकचरमसमये वर्तमानस्य, चतुर्णा संज्वलनानामनिवृत्तिवादरक पकस्य स्वस्वबंधव्यवच्छेदसमये, निशप्रचलोपघातलयजुगुप्साऽप्रशस्तवर्णगंधरसस्पर्शानामपूर्व ञत् करणस्य रूप गाईस्य स्वस्वबंधांतलमये, चतुर्णी प्रत्याख्यानावरणानां संयम प्रतिपत्तुकामस्य दे शविरतस्य स्वगुणस्थानकचरमसमये वर्तमानस्य तद्वंधकेष्वतिविशुश्त्वात, चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टः कायिकसम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य तद्वंयकेषु तस्यातीवविशुपिरिणामोपेतत्वात्, ततः स्त्यानहित्रिकमिथ्यात्वानंतानुबंधिनां मिथ्यादृष्टः सम्य- त्वं संयमं चैककालं प्रतिपत्तुकामस्य चरमसमये जघन्यो ऽनुनागबंधो लन्यते. स च समयमात्रनावीति सादिग्ध्रुवश्च. 6 ॥ Page #207 -------------------------------------------------------------------------- ________________ नाग पंचसं ततोऽन्यः सर्वोऽप्यजघन्यः, स च ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयानामु- पशांतमोहगुणस्थानके, निशप्रचलोपघाताऽप्रशस्तवर्णादिचतुष्टयत्नयजुगुप्सानामुपशमश्रेटीका एयामनिवृत्तिवादरसंपराये, प्रत्याख्यानावरणानां प्रमत्तसंयते, अप्रत्याख्यानावरणादीनां desh॥56॥ विरतादौ बंधव्यवच्छेदो न नवति, ततः प्रतिपाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुन रनादिः, ध्रुवाध्रुवा च नव्यानव्यापेक्षया. आसामेव शुन्नानामशुनानां वा ध्रुवबंधिनीनां प्र कृतीनामुक्तशेषा विकल्पाः साद्यध्रुवाः. तश्राहि-तैजसादीनामष्टानां शुन्नध्रुवबंधिनीनां प्र. J कृतीनामुत्कृष्टः साद्यध्रुवतया प्रागेव नावितः, जघन्याजघन्यौ तु संझिनि मिथ्यादृष्टौ पर्या येण प्राप्येते. तथाहि-नत्कृष्टे संक्लेशे वर्नमानस्य जघन्यः, सुविशुढे त्वजघन्य इति साद्यधु- वौ. त्रिचत्वारिंशत्संख्याकानामशुन्नध्रुवबंधिनीनां प्रकृतीनां जघन्यः साद्यध्रुवतया नावितः, नकृष्टस्तु मिथ्यादृष्टौ संझिनि पर्याप्ते सर्वसं क्लिष्ट एकं धौ वा समयौ यावक्षन्यते. ततः पुनरपि मंदपरिणामे अनुत्कृष्टः, इतीमावपि साद्यध्रुवौ. अध्रुवबंधिनीनां पुनः प्रकृतीनां चत्वारो. 'पि विकल्पा जघन्यादयः साद्यध्रुवाः, सा च साद्यध्रुवता अध्रुवबंधित्वादवसेया. कृता साद्यना ॥ 56 ॥ 72 Page #208 -------------------------------------------------------------------------- ________________ पंचसंदिप्ररूपणा ॥ 65 ॥ साप्रतमेनामेव स्पष्टतरमाविश्चिकीर्षुः स्वामित्वप्ररूपणां करोति- नाग 2 ॥मूल्म् ॥-प्र्सुन्धुवान्न् जहणं । बंधगचरमा कुगंति सुविसुःक्षा ॥ समयं परिवार माणा । अजदणं साश्या दोवि ॥ 66 ॥ व्याख्या-अशुनानां trictvaariNshtsNkhyaakaanaam||53|| नंतरोद्दिष्टानां प्रकृतीनां ये तद्वंधकेषु चरमा बंधपर्यवसानसमयवर्तिनः सुविशुक्षा अत्यंतविण शुपरिणामोपेतास्ते समयमेकं जघन्यं अनुनागवंधं कुर्वति, ते च प्रागेव नाविताः. तयार नपशमश्रेण्या स्वबंधव्यववेदादूर्ध्वमपि गत्वा ततो ये प्रतिपतंति, ते अजघन्यमनुनाग बनंति. ततो हावपीमौ जघन्याऽजघन्यौ सादी, केवलमजघन्योऽनुनागबंधः सर्वेषामपि संसारिणां नवति; ततो ये बंधव्यववेदस्थानमप्राप्तास्तेषामनादिः, अन्नव्यानां ध्रुवः, नव्यानामध्रु. व इति प्राक् चतुर्विध नक्तः. तदेवमशुनध्रुवबंधिनीनां प्रकृतीनां जघन्याऽजघन्यानुनागबंधर स्वामिन नक्ताः ॥ 66 ॥ सांप्रतं शुनप्रकृतीनामुत्कृष्टानुन्नागबंधस्वामिन पाह ॥ 5 ॥ * ॥ मूलम् ॥-सयलसुनाणुकोसं । एवमणुकोसगं च नायवं ॥ बन्नाइसुन्नसुन्ना । तणं तेयाल धुवासुना ॥ 6 ॥ व्याख्या-सकलानां शुन्नानां प्रकृतीनां सातवेदनीयतिर्य Page #209 -------------------------------------------------------------------------- ________________ नाग टीका पंचसं गायुर्मनुष्यायुदेवायुर्मनुष्यक्किदेवकिपंचेंशियजातिशरीरपंचकसमचतुरस्रसंस्थानवजर्षन- Ko नाराच संहननांगोपांगत्रयप्रशस्तवर्णरसगंधस्पर्शागुरुलधुपराघातोच्छ्वासातपोद्योतप्रशस्तवि हायोगतित्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्ररूपाणां चित्वारिंशत्संख्यानामुत्कृष्टमनुत्कृष्टं ॥ 51 ॥ चानुन्नागबंधमेवं कुर्वतीति ज्ञातव्यं. किमुक्तं नवति ? ये तबंधकेषु चरमा अत्यंत विशुदास्ते नकृष्टमनुनागवंधं कुति, मंदपरिणामपरिणतास्त्वनुत्कृष्टं. इह वर्णादयश्चत्वारः शुनप्रकृति समुदाये अशुलप्रकृतिसमुदाये चांतर्नवंति, तेनाऽशुना ध्रुवबंधिन्यस्त्रिचत्वारिंशदवगंतव्याः, 1 अष्टी शुन्ना ध्रुवबंधिन्यः. नक्ताः शुनप्रकृतीनामुत्कृष्टानुत्कृष्टानुनागबंधस्वामिनः ॥ 65 ॥ सं. प्रत्यनंतरोक्तानामेव शुनप्रकृतीनां मध्ये कासांचित्प्रकृतीनां विशेष निर्धारणार्थमशुनप्रकृतीनां च सर्वासामुत्कृष्टानुन्नागबंधस्वामिन आह ॥ मूलम् ॥-स्य्लासुत्नाय्वान्न्ण् । नज्जोयतिरिरकमणुयामगं ॥ सन्नी करे मिलो । समयं नकोस अणुनागं । / 60 ॥ व्याख्या-सकलानामशुन्नानां प्रकृतीनां ज्ञानावरणपंचकदर्शनावरणनवकाऽसातवेदनीयमिथ्यात्वषोमशकषायनवनोकषायनरकत्रिकतिर्यगहिकप्रश्रम ॥ 571 ॥ Page #210 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 वर्जस्थानपंचकप्रश्रमवर्जसंहननपंचकैकहित्रिचतुरिंडियजातिस्थावरादिदशकाऽप्रशस्तवर्ण- गंधरसस्पर्शोपघाताऽप्रशस्तविहायोगतिनीचैर्गोत्रांतरायपंचकानां ध्यशीतिसंख्यप्रकृतीनां संटीका झी मिथ्यारितिसंक्लिष्टः समयमेकमुत्कृष्टमनुन्नागं बधानि. तत्रापि न्र्क्त्रिक्क्स्सित्रिच्तुरिण्॥572॥ यजातिसूक्ष्माऽपर्याप्तसाधारणानां तिर्यङ्मनुष्यो वा संझी मिथ्यादृष्टिर तिसंक्लिष्टो देवनार काणां नवप्रत्ययवशादेतत्प्रतिबंधाऽमनवात. एकेंड्यिजातिस्थावरयोदेवा एव नवनपत्यादय ईशानांतास्तिर्य मनुष्या ह्यतिसंक्लिष्टा naYa रकगतिप्रायोग्यं वनंति. मंदसंक्लेशे च नैतासामुत्कृष्टानुनागबंधसंन्नवोऽशुन्नत्वात. नारका I. शानात्परे च देवा नवप्रत्ययतो नैताः प्रकृतीबध्नति. तत एतयोईयोरपि प्रकृतयोर्योक्तरूपा एव देवा अतिसंक्लिष्टा नत्क्रष्टानुनागबंधस्वामिनः, तिर्यग्गतितिर्यगानुपूर्वीसेवार्नसंहननानां देवा नारका वा, अतिसंक्लिष्टा मिथ्यादृष्टयो मनुष्यतिरश्चामतिसं क्लिष्टानां नरकगतिप्रायोग्यब- संनवत आसां बंधाऽमनवात, शेषाणां तु ज्ञानावरणपंचकदर्शनावरणनवकाऽसातवेदनीयमिथ्यात्वषोमशकषायनपुंसकवेदाऽरतिशोकनयजुगुप्साहुंडसंस्थानाऽप्रशस्तवर्णरसगंधस्पर्शी ॥ 5 ॥ Page #211 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 573 ॥ पघातात विहायोग तिदुर्जगदुःस्वराऽशुनाऽस्थिराऽनादेयाऽयशः कीर्त्तिनीचैर्गोत्रांत रायपंच करूपाणां षट्पंचाशत्प्रकृतीनां चतुर्गतिको मिथ्यादृष्टिरतिसंक्लिष्टो हास्यरतिस्त्रीपुरुषवेदाद्यंतवर्जसंस्थानार्थतवर्जसंहननरूपाणां द्वादशप्रकृतीनां तत्प्रायोग्य संक्लिष्टनत्कृष्टानुज्ञागबंध स्वामी. प्रातपोद्योततिर्यङ्मनुष्यायुशं तु ' सयलसुन्नाणुक्कोसमेवमिति ' प्रागुक्तवचनसामर्थ्यात्सुवि शुद्धः सन् संज्ञी मिथ्यादृष्टिरुत्कृष्टमनुज्ञागबंधं करोति. अथैतत्कथमवसीयते ? यदुतासां चतसृणां प्रकृतीनां मिथ्यादृष्टिरुत्कृष्टानुज्ञागबंध विधाता न सम्यग्दृष्टिरपीति, नृच्यते स्स् तिर्यगायुतपोद्यतानि सम्यग्दृष्टीनां बंधमेव नायांति, मनुष्यायुपश्चोत्कृष्टोऽनुनागस्त्रिपल्योपस्थिति कस्यावाप्यते, न शेषस्य न च तिर्यङ्मनुष्याः सम्यग्दृष्टयो मनुष्यायुरर्जयंति तेषां देवायुबंधसंभवात्. येऽपि देवा नारका वा सम्यग्दृष्टयो मनुष्यायुरावति, तेष्पि कर्मभूमि योग्यमेव, नाडकर्मभूमियोग्यं तत्र तेषामुत्पादाऽनावात ततो मनुष्यायुरादीनां चतसृणामपि प्रकृतीनामुत्कृष्टानुज्ञागबंध स्वामी मिध्यादृष्टिरेव न सम्यग्दृष्टिः अत्रापि विशेषचिंतायामातपस्य तत्प्रायोग्य विशुको मिध्यादृष्टिदेवस्तिर्यङ्मनुष्य नारकाणां तवा नाग 1 / / 563 / / Page #212 -------------------------------------------------------------------------- ________________ नाग पंचसं नवात्. नद्योतनाम्नः सप्तमपृथिव्या वर्तमानो नारक औपशमिकं सम्यक्त्वमुत्पादयितुका- मो याप्रवृत्तादिकरणत्रय पुरस्सरमंतरकरणं कृत्वा मिथ्यात्वस्य प्रश्रमस्थितिमनुन्नवन् चरटीका मसमये वर्तमान नकृष्टानु नागबंधस्वामी, तबंधकेषु तस्यातिविशुःक्ष्त्वात्. तिर्य्न्ग्म्नुस्स्यायु॥5॥ पोस्तियङ्मनुष्यो वा तत्प्रायोग्यविशुझे मिथ्यावृष्टिः, अगुरुलघुतैजसकामणनिर्माणप्रशस्त र वर्णगंधरसस्पर्श, देवहिकवैक्रियहिकाहारकहिकपंचेंक्ष्यिजातिसमचतुरस्रसंस्थानपराघातो वासप्रशस्तविहायोगतितीकरयशःकीर्तिवर्जशेषत्रसादिनवकरूपाणामेकोनत्रिंशत्प्रकृतीनामापूर्वकरणः कपणाई नत्कृष्टानुनागबंधस्वामी. मनुष्यहिकौदारिकहिकप्रश्रमसंहननानामविरतो, देवो देवायुषोऽप्रमत्तसातवेदनीयोच्चैर्गो. त्रयशकीर्तीनां कृपकः सूक्ष्मसंपराय नत्कृष्टानुनागबंधकर्ता. तदेवमुक्तः शुनप्रकृतीनामशुन्न2 प्रकृतीनां च विशेषरूप नकृष्टानुनागबंधस्वामी. ॥ 67 ॥ संप्रति यथायोगं शुनप्रकृतीना- मशुनप्रकृतीनां च जघन्यानुन्नागबंधस्वामिनमाह ॥ मूलम् ॥-आहारप्प्म्त्तो । कुण जदन्नं पमत्नयानिमुदो ॥ नर तिरियचोदसए ॥ ॥ Page #213 -------------------------------------------------------------------------- ________________ नाग 2 टीका पंचसं0 / देवा जोगाण साकरा ॥ 6 ॥ व्याख्या-आहारकस्य आहारकठिकस्याऽप्रमर : प्रमत्त- तानिमुखो जघन्यमनुनागबंधं करोति, तस्य तबंधकेषु सर्वसंक्लिष्टत्वात्. तथा देवायोग्यानां नरकत्रिकदेवत्रिकक्षित्रिचतुरिडिय जातिसूक्ष्माऽपर्याप्तसाधारणवैक्रियहिकरूपाणां चतुर्दशानां ॥ 55 ॥ प्रकृतीनां नरा मनुष्यास्तियं चश्च तत्प्रायोग्यविशुसंक्लिष्टाध्यवसानाः स्वायुषोश्च तिर्यङ्मनु ध्यायुपोश्च जघन्यमनुनागं बभ्रंति, जघन्यानुनागबंधस्वामिन इत्यर्थः तत्र नरकत्रिकस्य द शवर्षसहस्रप्रमाणमायुःस्थिति निर्वयन तत्प्रायोग्यविशुहो जघन्यानुनागवंधस्वामी, सर्वविशुहस्य तद्वंधाऽमनवात्. शेषाणां त्रयाणामायुषां स्वां स्वां जघन्य स्थितिमुत्पादयन तत्प्रायोग्यसंक्लेशयुक्तो जघन्यानुनागबंधविधाता, अतिसंक्लिष्टस्य तद्वंवाऽयोगात. वैक्रियहिकस्य नरकगतेविंशतिसागरो पमकोटीकोटीप्रमाणां स्थिति विदधन जघन्यानुनागबंधकारी, तबंधकेषु सर्वसंक्लिष्टत्वात. दे. OM वहिकस्योत्कृष्टां स्थितिमुत्पादयन् तत्प्रायोग्यसंक्लेशयुक्तो जघन्यानुनागबंधस्वामी, तबंधकेषु तस्यातिसंक्लिष्टत्वात्. त्रिचतुरिंडियजातिसूक्ष्माऽपर्याप्तसाधारणानां तत्प्रायोग्यविशुझिस्था ॥ 575 ॥ Page #214 -------------------------------------------------------------------------- ________________ नाग 2 CHER न ' नोपेतो जघन्यानुन्नागबंधकर्ता, सर्वविशुइस्य तद्वंधाऽमंजवात्. एताश्च पोडशापि प्रकृतयो न. णो वप्रन्ययादेव देवनारकाणां न बंधमायांतीति नरतिर्यग्ग्रहणं. ॥ 6 ॥ टीका ॥ मूलम् ॥-नुरालिय्तिरिय्दुगे । नीनजोवाण तमतमा उएहं ॥ मिचनरयाणन्तिमु ॥ 576 हो । सम्मदिछी न तिवस्त । / 70 / / व्याख्या-औदारिकस्य औदारिकाकस्य शुन्नानां शु. नाः सहचरा इति नायात् नद्योतस्य च व्याख्यानतो विशेषप्रतिपनिरिति वचनतो देवा नैरयिका वा तिर्यग्गतेर्विंशतिसागरोपमकोटीकोटीप्रमाणामुत्कृष्टां स्थिति बनंत नत्कृष्ट संक्लेदो वर्तमानास्तबंधकेषु सर्वसंक्लिष्टाध्यवसानत्वाजघन्यानुनागबंधस्वामिनस्तिर्यग्मनुष्याणामतिसंक्लिष्टानां नरकतिप्रायोग्यबंधसंतवस्तद्वंधाऽमनवात्. औदारिकांगोपांगस्य च देवा ईशाना. त्परे दृष्टव्यःः. ईशानांतानामतिसंक्लिटानामेकेश्यिप्रायोग्यबंधप्रसक्तितस्तबंधाऽयोगात.तथा तियग्छिकस्य तिर्यग्गतितिर्यगानुपूर्वीरूपस्य अशुनानामशुन्नाः सहचरा इति न्यायतो नीचैर्गो- त्रस्य च सप्तमपृथिव्यां वर्तमानो नैरयिक औपशमिकसम्यक्त्वमुत्पादयन् यथा प्रवृत्तादिकरत्रयपुरस्सरमंतरकरणमाधाय प्रश्रमस्थिति विपाकतोऽनुन्नवन् चरमसमये मिथ्यादृष्टिजघ ॥ 5 ॥ Page #215 -------------------------------------------------------------------------- ________________ नाग 2 टीका पंचसं0 न्यानुन्नागबंध करोति, तबंधकेषु तस्याऽतिविशुत्वात्. नक्तं च शतकचूर्णी-'तिरियगति- Ko तिरियाणुपुचिनियागोयाणं अहे सत्तम पुढविनेरश्न सम्मत्तानिमुहो करणाई करेत्तु चरमस मयमित्रदिछीनवपञ्चएण तान तिन्नि बंधई, जाव मिलनन्नावो ताव तस्स सवजहन्नोणुनागो ॥ 5 ॥ दवर, तब्बंधगेसु अञ्चतविसुक्षेत्ति कानू' तत एवं सामान्यतः परमां प्रकृतीनां सूत्रोपानानां मिथ्यादृष्टिर्जघन्यानुन्नागबंधस्वामी, तबंधकेषु तस्य सर्वसंक्लिष्टत्वात्. / / 10 ॥ . ॥ मूलम् ॥-sunndhuvtsaashcnro / परघायपणिंदिक स चनगईया ॥ नक्कमिना ते चिय । श्रीअपुमाएं वि सुप्रंता ॥ 1 ॥ व्याख्या-शुनाश्च ता ध्रुवाश्च शुन्नध्रुवाः, शुन्नध्रुवबंधिन्य इत्यर्थः, ताश्चाष्टौ, तद्यथा-वर्णादिचतुष्टयमगुरुलघु तैजसं कार्मणं निर्माणमिति सादिचतस्रस्त्रसवादरपर्याप्तप्रत्येकरूपाः पराघातं पंचेंक्ष्यिजातिरुच्छ्वासनाम सर्वसंख्यया पंचदशानां प्रकृतीनां चतुर्गतिकाः संक्लिष्टा मिथ्यादृष्टयो जघन्यानुनागबंधविधातारः, तथा हि-तिर्यङ्मनुष्या नरकगतेरुत्कृष्टां स्थिति बनंतोऽतिसंक्लिष्टा एतासां प्रकृतीनां जघन्या- नुनागबंधकारिणः 'सुन्नपगईण विसोहीएतिवं' इति वचनप्रामाण्यात्. तथा ईशानांतवर्जा ॥ 7 ॥ Page #216 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 578 ॥ देवा नैरयिका वा तिर्यग्गतेः पंचेंदियजातेश्वोत्कृष्टां स्थितिं वर्धतः संक्लिष्टा नक्तप्रकृतीनां जधन्यानुजागबंधकारिणः ईशानांतास्तु देवाः सर्वसंक्लिष्टाः पंचैदियजातित्रसनामवर्जानां त्रयोदशानां प्रकृतीनां जघन्यानुज्ञागबंध कारकाः, तेषां सर्वसंक्लिष्टानामेकेंदियजातिस्थावरनामसंबंधप्रसक्तितः पंचेंदियजातित्रसनामबंधाऽसंजवात्, त एव चतुर्गतिका मिथ्यादृष्टयो मविशुद्धयंत विशुपरिणामोपेताः स्त्रीवेदनपुंसकवेदयोर्जघन्यानुज्ञागबंधस्वामिनः, केवलं मना शुध्यतो नपुंसक वेदस्य, ततो मनागू विशुद्धतराः स्त्रीवेदस्य, सर्वविशुद्धास्तु पुरुषवेदमेव वति, ततो मनाग् विशुद्ध्यंत इत्युक्तं ॥ 71 ॥ " ॥ मूलम् ॥ - श्ररसुनजससायाणं । सपरिवरकाण बसम्मो वा ॥ मत्रिमपरिणामो कु* इ । श्रावगं दिए मिठो ॥ 72 ॥ व्याख्या - स्थिरशुनयशःकीर्त्तिसातवेदनीयानां सप्रतिपक्काणामस्थिराऽशुनाऽयशः कीर्त्य सात वेदनीयसहितानां सर्वसंख्यया श्रष्टानां प्रकृतीनां सम्यदृष्टिर्मियादृष्टिर्वा मध्यमपरिणामो जघन्यानुनागबंधं करोति. सर्वविशुद्ध हि शुजानां, सक्लिष्टानामुत्कृष्टमनुजागं बध्नाति ततो मध्यमपरिणामोपेत एवासां सप्रतिपक्षाणां भाग 2 II AIES Page #217 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 ॥ 5 ॥ सम्यग्दृष्टिमिथ्यावृष्टिर्वा परावृत्य परावृत्य बंधं कुर्वन् जघन्यानुनागबंधस्वामीनवति, न शे- षः, तथा स्थावरैकेंशियजात्यो रयिकवर्जः शेषस्त्रिगतिकोऽपि मिथ्यादृष्टिमध्यमपरिणामोपेतो जघन्यानुन्नागबंधस्वामी, सर्वविशुःऔ हि पंचेंशियजातित्रसनानोर्वेधको नवति. सर्वसं. क्लिटःस्थावरैकेंक्ष्यिजात्योरुत्कृष्टानुबंधकारी; ततो मध्यमपरिणामोपेत एतयोर्जघन्यानुनागबंधस्वामी नक्तः, आतपनाम्नस्तु सर्वसंक्लिष्टा ईशानां ता देवा मिथ्यादृष्टयो जघन्यानुन्नागबंध. स्वामिनः, तद्वंवकेषु तेषां सर्वसंक्लिष्टत्वात. एतच्चाऽनुक्तमपि गुरुमुखवचनतो ग्रंथांतराचावसीयते इति. ॥ 7 ॥ ॥ मूलम् !!-सुसुरातिनि दुगुणा । संसिंघयणमणुयविहजुयले ॥ नच्चेव न गमि. छा । अरईसोगाण न पमत्तो ॥ 73 ॥ व्याख्या-सुस्वरादीनि त्रीणि हिगुणानि षमित्यर्थः. किमुक्तं नवति ? सुस्वरसुन्नगादेयनगःस्वराऽनादेयरूपाणि यानि षट्कर्माणि, तेषां 'सं. सिंघयणनि ' घमां संस्थानानां, परमां संहननानां, मनुष्ययुगस्य मनुष्यगतिमनुष्यानुपूरूपस्य, विहायोगतियुगलस्य प्रशस्ताऽप्रशस्तविहायोगतिरूपस्य. सूत्रे सप्तमी षष्टीसप्तम्यो 5 ॥ Page #218 -------------------------------------------------------------------------- ________________ नाग 2 रप्रन्यनेदमधिकृत्योक्ता वेदितव्या. तश्रा नच्चैर्गोत्रस्य च, मर्वसंख्यया त्रयोविंशतिप्रकृतीनां चतुर्गतिकोऽपि मिथ्यादृष्टिमध्यमपरिणामोपेतो जघन्यानुनागबंधमादधाति. ता हि प्रकृतयो टीका यदा प्रतिपक्षनूनान्निः सद परावृत्य बध्यंते, तदा जघन्यानुन्नागबंधः प्राप्यते, न च स्म्य्ग्द्॥5॥ ष्टीनाममूयां परावर्तनेन बंध नपपद्यते. कस्मादिति चेदुच्यते-इह देवो नैरयिको वा सम्यैस दृष्टिमनुष्पछिकबजननाराचसंहननयोर्वेधको नवति, स देवहिकं न बघाति, तान्नवस्वा नाव्यात. यस्तु सम्यग्दृष्टिस्तिर्यगादिवहिकं बनाति, स मनुष्यकिववर्ष ननाराचे न बनाति. समचतुरस्र संस्थाने प्रशस्तविहायोगतिसुत्नगसुस्वरादेयाच्चैर्गोत्राणां प्रतिपक्षप्रकृतयः सम्यग्दृष्टीनां बंधमेव नायांति, ततो मिथ्यादृष्टिरित्युक्तं. तथा अरतिशोकयोः प्रमत्तः प्रमत्तसंयतो जघन्यानुनागबंधस्वामी, तबंधकेषु तस्यातिविशाइत्वात्. तुशब्दस्याऽनेकार्थत्वात् ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतर्दशानां प्रकृतीनां कृपकः सूक्ष्मसंपरायश्वरमसमये वर्तमानः समयमेकं जघन्यानन्नागबंधस्वामी, तबंधकेषु तस्य विशुइतमत्वात. पुरुषवेदसंज्वलनचतुष्टययोर निवृत्तिवादरसंपरायः ॥ ॥ Page #219 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका 11452 11 रूपकः, स्वस्वबंधव्यवच्छेदसमये समयमेकं तस्यापि तद्वंधकेष्वतिविशुधत्वात् श्रप्रशस्त वर्णादिचतुष्टयनिशप्रचलोपघातहास्यरतिज्ञयजुगुप्सारूपाणामेकादश प्रकृतीनामपूर्वकरणः कृपणाईः, स्वस्वबंधव्यवच्छेदसमये समयमेकं तस्यापि तद्वंधकेषु परमविशुधत्वात् स्त्यानात्रिकमिथ्यात्वानं तानुबंधिनामष्टानां कर्मणां सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामो मिथ्यादृष्टिश्वरमसमये जघन्यानुनागबंधस्वामी, अप्रत्याख्यानावरलकत्रायाणामविरतसम्यग्दृष्टिः संयमं प्रतिपत्तुकामः प्रत्याख्यानावरणानां, देशविरतः सर्वविरतिं प्रतिपित्सुर्जघन्यानुज्ञागबंधं क रोतीत्यनुकमपि दृष्टव्यं तदेवं कृता स्वामित्वप्ररूपणा ॥ 13 ॥ संप्रत्यनुज्ञागबंधाध्यवसायानामनुजागाविज्ञागपरिवेदानां च प्रमाणनिरूपणार्थमल्पबहुत्वमाद ॥ मूलम् ॥ - सेढि प्रसंखेऊं तो । जोगठ्ठालान असंखेआ ॥ पयमीनेत्रा तत्तो । विज्ञेया होति तत्तो वि ॥ 14 ॥ विश्बंधवसाया । तत्तो श्रणुन्नागबंधगणालि ॥ तत्तो कम्मपएसातोरसा ॥ 15 ॥ व्याख्या - सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकाकाशस्य या एकमा देशिकी पंक्तिः सा श्रेणिरनिधीयते अस्या असंख्येये अंशे असंख्येयतमे जागे यावंत श्राका नाग 145? 11 Page #220 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं शप्रदेशास्तावत्प्रमाणानि योगस्थानानि, तेन्योऽस्यसंख्येयाः प्रकृतिन्नेदाः, एकैकस्याः प्रकृते- स्तीवमंदत्वगता ये विशेषास्तदपेक्षया, असंख्यन्नदाननत्वात्. तग्राहि-अवधिज्ञानावरणावटीका धिदर्शनावरणप्रकृत्योरसंख्येयलोकाकाशप्रदेशप्रमाणानेदाः, तविषयाणां kaayopshmvishessaa||e|| णामागमे तावत्प्रमाणतयाऽन्निधानात्. चतुर्णामानुपूर्वीनामकर्मणां लोकाऽसंख्येयन्नागगता काशप्रदेशप्रमाणा नेदाः, नक्तं चान्यत्रापि 'नहिनाणावरण नाहदसणावरणपगईन असंखेऊलोगागासप्पएसमेत्तान, तेसिं खनवस- मन्नेयावि ततिया चेव, चनएहमाणुपुविनामाणं असंखेजान लोगस्स असंखेऊनागे जति या आगासपएसा तत्तिया न इति ' एवं शेषाणामपि प्रकृतीनां तत्तद्दव्यक्षेत्रस्वरूपादिसामग्रीवैचित्र्यमधिकृत्य यथागममसंख्येयत्नेदत्वं परित्नावनीयं. ततो नवंति प्रकृतिनेदा योगस्थानेच्योऽसंख्येयगुणाः, एकैकस्मिन् योगस्थाने सर्वेषामपि प्रकृतिन्नेदानां बंधमधिकृत्य प्रा- प्यमाणत्वात्. नक्तं च-'जोगठाणेहिंतो असंखेऊगुणान पगईन, एकेके जोगठाणे वट्टमाआणे पयान सबान बंधंतत्ति कान ' तेन्योऽप्यसंख्येयाः स्थितिनेदाः स्थितिविशेषाः. अथ के ॥ ॥ Page #221 -------------------------------------------------------------------------- ________________ पंचसं ते स्थितिविशेषाः? नच्यते-जघन्यस्थितेरारच्य यावदुत्कृष्टा स्थितिनवति, तावत् यावंतनाग 2 समयास्तावंतः स्थितिविशेषाः, तद्यथा-जघन्या स्थितिरेकं स्थितिस्थानं, सैव समयाधिका टीका " हितीयं स्थितिस्थानं, घिसमयाधिका तृतीयं स्थितिस्थानं, एवं तावक्षाच्यं यावच्चरमसमयः, ॥ 53 ॥ एवंरूपाश्च ते स्थितिविशेषा असंख्येयाः, ते च पूर्वोक्तेभ्यः प्रकृतिन्नेदेच्योऽसंख्येयगुणाः, 2 प्रतिप्रकृतित्नेदं तेषामसंख्येयतया प्राप्यमाणत्वात्. तेभ्योऽप्यसंख्येयगुणाः स्थितिबंधाध्यवसा याः, एकैकस्मिन् स्थितिस्थाने बध्यमानतईतूनामध्यवसायानां नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणतया केवलवेदसोपलब्धत्वात्. तेन्योऽप्यसंख्येयगुणान्यनुनागबंधस्थानानि, इद स्थानशब्द आश्रयवाची, यथा इदं मे स्थानं, अयं ममाश्रय इत्यर्थः. ततोऽयमवार्थ:-ये अनुनागबंधाश्रयनूताः कषायोदयसन्मिश्रा जीवस्य लेश्यापरिणामविशेषा जघ न्यत एकसमयन्नाविनः, नत्कर्षतोऽटसामयिकास्ते स्थितिबंधाध्यवसायेन्योऽमंख्येयगुणाः, e- ॥ 53 ॥ में कैकस्मिन् स्थितिबंधाध्यवसायस्थाने तीव्रमंदत्वादिनेदरूपाणां कृष्णादिलेश्यापरिणामानाम नुनागबंधहेतूनामसंख्येयलोकाकाशप्रदेशप्रमाणतया प्राप्यमाणत्वात्. तेभ्योऽप्येकाध्यवसाय Page #222 -------------------------------------------------------------------------- ________________ Int पंचसं गृहीतकर्मदलिकपरमाणवोऽनंतगुणाः, तेभ्योऽप्येकाध्यवसायगृहीतकर्मदलिकगतरसाऽविना- नाग 3 50 गपरिच्छेदा अनंतगुणाः, प्रतिपरमाणु सर्वजीवेन्योऽनंतगुणानां रसाऽविन्नागपरिच्छेदानामवाटीका * प्यमानत्वादिति. तदेवमुक्तोऽनुन्नागबंधः ॥ 70 ॥ 75 ॥ संप्रति प्रदेशबंधो वक्तव्यः, तत्र च ॥ 5 ॥ त्रीएयनुयोगधारागि, तद्यथा-नागविन्नागप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा च. तत्र नागविनागप्ररूपणां चिकीर्षुर्य त्रावगाढान् कर्मस्कंधान् यथा वा गृह्णाति, तदेतत्प्रश्रमतो निरूपयति ॥ मूलम् ॥-एगपएसो गाढे । सबप्पएसेहिं कम्मणो जोगो ॥ जीवो पोग्गलदवे । / गिल साई अगाई वा ॥ 6 ॥ व्याख्या-इह पुजलव्याणि धिआ, तद्यथा-कर्मणो योग्यान्ययोग्यानि च. तत्र परमाणुप्रिदेशकस्कंधप्रनृतीनि यावन्मनोवर्गणान्यः परत नत्कृष्टाण अवग्रहणप्रायोग्या वर्गणा, तावत्सर्वाण्यप्ययोग्यानि, परतो योग्यानि, तानि च तावत् यावत् ॥ 5 ॥ नकृष्टा कर्मप्रायोग्या वर्गणा, परतः पुनरप्ययोग्यानि, यावञ्चरमा महास्कंधवर्गणा, तानि च कर्मयोग्यानि पुजलव्याणि जीवो गृह्णाति. कथंभूतानीत्यत आह-एकप्रदेशावगाढानि, a. Page #223 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ e8 ॥ त्रैकशब्दोऽभिन्नार्थवाची, योरप्यावयोरेकं कुटुंबमिति ततोऽयमर्थः - येष्वेवाकाशप्रदेशेष्यवगाढा जीवप्रदेशास्तेष्वेव यदि कर्मयोग्यान्यपि पुलव्याणि समवगाढानि जवेयुस्तदा तान्यन्निन्नप्रदेशावगाढत्वाङ्गीवो गृह्णीयात्, नान्यथा, स्वदेशबहिर्व्यवस्थितानां ग्रहणं तत्तनावप रिणमनशक्त्यसंभवात् तथा चात्र किंचित्साम्यमात्रमधिकृत्य पूर्वमदर्पयो हुतवहदृष्टांतमेवमुपवर्णयति वो दहनप्रायोग्यालि पुलव्याणि स्वविषयावगाढान्येव हुतवहरूपतया प रिमयति, न स्वविषयातिक्रांतानि, तथा जीवोऽपि स्वप्रदेशावगाढान्येव कर्मप्रायोग्यानि इव्याणि गृहीतुं कर्मरूपतया परिणमयितुं वा शक्रोति, न स्वप्रदेशवहिर्व्यवस्थितानि तेषां ग्र तनावपरिणमनं च प्रतिविषयज्ञावातिक्रांतत्वात् नक्तं च - जदा अग्गी तविसयहिए त पानग्गे दधे श्रग्गित्ताए परिणामेइ, नातविसयगए, तथा जीवोऽपि सप्पएसडिए गिएदै, न परन इति.' तानि चैकप्रदेशावगाढानि कर्मणो योग्यानि पुजलव्याणि जीवो गृह्णाति कश्रमित्याद -- सर्वप्रदेशैः सवैरात्मप्रदेशैः, श्यमत्र भावना - इद जीवप्रदेशाः सर्वेऽपि शृंख 74 भाग 1 ॥ 85 ॥ Page #224 -------------------------------------------------------------------------- ________________ नाग । लाऽवयवा इव परस्परमनुगताः, तत एकस्मिन्नपि जीवप्रदेशे स्वप्रदेशावगाढकर्मप्रायोग्य- - व्यग्रहणाय व्याप्रियमाणे अपरेऽपि जीवप्रदेशाम्तद्ग्रहणायानंतरपरंपरतया व्याप्रियते, केवटीका लं मंद मंदतरं मंदतमं वा; या घटादीनामुत्पाटनाय व्याप्रियमाणे कराग्रन्नागे मणिबंधकू. ॥ 56 ॥ परांसादयः. एवं सर्वेष्वपि जीवप्रदेशेषु स्वस्वप्रदेशावगाढकर्मप्रायोग्यच्यग्रहणाय व्याप्रि यमाणेषु सर्वेऽप्यनंतरपरंपरतया यासां कल्पेन व्याप्रियंते, केवलं मंदं मंदतरं मंदतमं वा. शेषं सुगमं. ततः सर्वप्रदेशैर्गृह्णातीत्युक्तं. तानि च कर्मप्रायोग्याणि पुजलव्याणि जीवेन गृह्यमाणानि यदि प्रतिनियतदेशकालस्वरूपापेक्षया चिंत्यंते, तदा ग्रहणमधिकृत्य सादीनि, ते पां तयारूपाणां तदानीमेव गृह्यमाणत्वात. म अथ कर्मरूपतया परिणमनमात्रमधिकृत्य प्रवाहतचिंत्यते, तदाऽनादीनि, सदैवजीवेन 2. कर्मपुजलानां गृह्यमाणत्वात्. तदेवं यत्रावगाढानि कर्मच्याणि यथा वा गृह्णाति, तदेतत्प्रतिपादितं. / / 76 ॥ संप्रत्येकाध्यवसायगृहीतस्य कर्मदलिकस्य नागविन्नागप्ररूपणार्थमाह ॥ मूलम् ॥-kmso वुठियणं । नंगो दलियस्स होइ सविसेसो ॥ तश्यस्स सबजेठो ॥ 6 ॥ Page #225 -------------------------------------------------------------------------- ________________ पंचसं . टीका ॥ 5 ॥ तस्सफुमनं जनगप्पे ॥ 77 व्याख्या-दलिकस्य कर्मपरमाणुसमूहरूपस्य एकाध्यव- नाग 1 सायगृहीतस्य नागः क्रमशः क्रमेण सविशेषो बृहत्तरो नवति. केषामित्याह-बृहस्थिती-4 नां कर्मणामिति शेषः अत्रापि काकाक्षिगोलकन्यायेन क्रमश इति संबध्यते. ततोऽयमर्थःक्रमशो बृहस्थितीनां कर्मणां क्रमशो नागः सविशेषो नवति. तत्रायुषो नागः सर्वस्तोकस्तस्य सर्वेच्योऽप्यस्पस्थितिकत्वात्. तत्स्यितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्. ततो नामगोत्रयोविशेषाधिकस्तत्स्थितेरुत्कर्षतो विंशतिसागरोपमकोटीकोटीप्रमाणत्वात्.स्व. स्थाने तु योरपि परस्परं तुल्यः, समानस्थितिकत्वात्, आह च शतकचूर्णिकृत्- आनस्म लागो सबछोवो नामगोयाणं doehavi tucho पानगन्नागान विसेसाहिन इति' ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटीकोटीमानत्वात; / स्वस्थाने तु परस्परं तुल्यः, समानस्थितिकत्वात. आह च ॥ 5 ॥ ___ 'नाणावरणदसणावरणांतरायाणं लागो तिएहवि तुल्लो नामगोएहिंतो विसेसाहिन - ति' ततोऽपि मोहनीयस्य बृहनमः, तस्य स्थितेः सप्ततिसागरोपमकोटी कोटीप्रमाणत्वात्. Page #226 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका OREN अत्रैवापवादमाद-' तश्यस्सेत्यादि ' तृतीयं वेदनीय, तच्च यद्यपि ज्ञानावरणीयादिन्तिः स- ह समानस्थितिकं, तथापि तस्य नागः सर्वज्येष्टः सर्वोत्कृष्टो नवति. किमत्र कारणं ? अत आह-तस्स फुरुतं जनगप्पे' तस्य तृतीयस्य कर्मणो वेदनीयाख्यस्य अटपे नागे समागते सति स्फुटत्वं सुखदुःखानुन्नवनस्य व्यक्तिसंपादकत्वं यतो यस्मात्कारणान्न नवति. तथाहि-यदि वेदनीयं प्रनूतदलिकं नवति, ततस्तत्स्वफलनूनं सुखदुःखं वा व्यक्तमनुनावयितुमीशं, नान्यथा, तस्य तथास्वन्नावत्वात्. ततः सर्वज्येष्टस्तस्य नाग आन्नजति, श्यं च नागविन्नागप्ररूपणा मूलप्रकृतीनामेकाध्यवसायगृहीतानामवसेया. स caiko'dhyavasAyazcitratAganoM'nyathA कर्मवैचित्र्याऽनुपपनेः, तथाहि. यद्येकरूपोऽध्यवसायस्ततस्तस्माशादुपात्तं कर्माप्येकरूपं स्यात, कारणनेदमंतरेण कायन्नेदाऽयोगात्. अन्यथा प्रतिनियतकार्यकरणलावाऽनुपपत्तेः, अस्ति च ज्ञानावरणीयादिन्नेदा- दनेकप्रकारं कर्म, ततः प्रतिपत्तव्या तन्निबंधननूतस्याऽध्यवसायस्याऽनेकस्वनावता, चैको'. ध्यवसायश्चित्रतागर्नः, तत्र व्यक्षेत्रकालादिसामग्रीमपेक्ष्य संक्लेशं विशोधि वा प्राप्तः सन् पन्ना Page #227 -------------------------------------------------------------------------- ________________ नाग टीका ॥ ॥ सरावा पंचसं0 कदाचिदष्टविधबंधहेतुः कदाचित्सप्रविधबंधहेतुः, कदाचित् षड्विधबंधहेतुः कदाचिदेकविधवं- धहेतुः. नक्तंच-'कई एगनवसायगहियं दलिय अठविहादिबंधनाए परिणमै ? नच्यतेतस्स अनवसाणमेव तारिसं जेण अठविहाश्वंधत्ताए परिणमै, जहा कुंनगारो mi'pimeNa सरावाणि परिणामेश, तस्स तारिसो परिणामो, एवं सवन्नुदिठो जो परिणामो, तेणं परि णामेण संजुत्तस्स दलियं अठविदाइत्ताए परिणम इति ' तत्र य एवाष्टविधबंधे नागविधि* रुपदर्शितः, स एव सप्तविधबंधे षाविधबंधे वाऽनुसनव्यः ॥ 7 ॥ ॥ मूलम् ॥-jN समयं जावश्याई । बंधए ताण परिसविहीए ॥ पत्नेयं पत्तेयं । नागे निवनए जीवो ॥ 70 ॥ व्याख्या-यस्मिन् समये यावत्यष्टौ सप्त षट् कर्माणि तनदध्यव. साययोगतो बनाति, तस्मिन् समये तेषामष्टानां सप्तानां परमां वा कर्मणामीदृशेनोक्तस्वरू पेण विधिना प्रत्येक नागानिवर्तयति. तद्यथा-सर्वत्रापि वेदनीयस्य ज्येष्टो नागः शेषाणां * तु कर्मणां यथास्थितिवृहिसविशेषो नवति. तत्र यदाष्टविधबंधनिबंधनमध्यवसायः प्रवर्नते, - तदा तशादुपा कर्माष्टधा जीवा विनजंति. तत्र नागविनागप्ररूपणा प्रागेव कृता. यदा tu ee॥ For Private Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ पणा सप्तविधबंध हेतुरध्यवसाय नदयते, तदा तशापात्तं कर्म सप्तनागान् करोति तत्र सर्वस्तोको नामगोत्रयोगः स्वस्थाने तु परस्परं तुल्यः, ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां सविशेषः, तेषां स्थितेर्बृहत्तरत्वात्, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि मोहनीयस्य विशेपाधिकः, तस्य स्थिते बृहत्तमत्वात् ततोऽपि वेदनीयस्य विशेषाधिकः, कारणमंत्र प्रागेवोपदशितं यदा तु विवबंधहेतुरध्यवसायस्तदा तद्वशेन गृहीतदलिकं पड्नागान् करोति, तत्र च जागविभागः पूर्ववज्ञावनीयः यथा सर्वस्तोको नामगोत्रयोर्विभागः, स्वस्थाने तु परस्प रं तुल्यः ततो ज्ञानावरणदर्शनावरणांतरायाणां बृहत्तरः, स्वस्थाने तु परस्परं तुल्यः ततोऽपि वेदनीयस्य वृहत्तमः, यदा तु केवलमेकं वेदनीयं बनौति, तदा योगवशादुपात्तं यत्किमपि दलिकं, तत्सकलमपि तस्यैवानजति, न शेषस्य एवं च सतीदमापतितं - यथा यथा स्तोप्रकृती भाति तथा तथा तासां बध्यमानानां प्रकृतीनां जागो बृहत् बृहत्तरो बृहत्तमो नवति यथा यथा ह्वीस्तथा तथा स्तोकः स्तोकतरः स्तोकतमः ॥ 78 ॥ एतदेवाद॥ मूलम् ॥ - जदजह य अप्पपगई । बंधगो तहतदत्ति नक्कोसं ॥ कुवै पएसबंधं नाग z ॥ 50 ॥ Page #229 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 5 ॥ जहन्नयं तस्स वच्चासा ॥ ए ॥ व्याख्या-यथायथा अल्पानां स्तोकानां प्रकृतीनां मूल- प्रकृतीनामुत्तरप्रकृतीनां वा बंधको नवति, तथा तथा तासां बध्यमानानां प्रकृतीनामुत्कृष्टं प्रदेशबंध करोति, नागानामपत्वात. किमुक्तं नवति ? यया यथा स्तोकाः स्तोकतराः प्रकतीनाति, तथा तथा या याः प्रकृतीबंधाति, तत्तनागस्तासां तासां बध्यमानानामान्नजति, ततो नवत्युत्कृष्टप्रदेशसंन्नवः 'जहन्नयं तस्स वच्चासा इति ' तस्य पूर्वोक्तस्य व्यत्यासाइप रीत्याजघन्यं प्रदेशबंधं करोति, तद्यथा-यथा यथा प्रनूतानां मूलप्रकृतीनामुत्तरप्रकृतीनां वा ने बंधकस्तथा तथा जघन्यं प्रदेशबंधं करोति, नागानां बाहुल्यसंनवात्. तदेवमुक्त नत्कृष्टप्रदे शबंधसंन्नवो जघन्यप्रदेशबंधसंनवश्व. ॥ 7 ॥ ॥ संप्रति यासां प्रकृतीनां स्वतः, यासां परतः, यासां चोनयत नत्कृष्टप्रदेशबंधसंन्नवस्तास्तथा प्रतिपादयति ॥ मूलम् ॥-naannNtraashyaannN / परन्नागा आनगस्त नियगान ॥ परमो पएसबंधो । सेसाणं नन्नयन हो ॥ 70 ॥ व्याख्या-ज्ञानावरणांतराययोनिआवरणप्रकृतीनामंतरायप्रकृतीनां च परमः प्रदेशबंधः प्राप्यते, सजातीयप्रकृतिनागप्रवेशतस्त्वमूषामुत्कृष्टः प्रदेश Page #230 -------------------------------------------------------------------------- ________________ पंचसं टीका एए॥ धो न नवति, प्रत्येकं ज्ञानावरणप्रकृतीनामंतरायप्रकृतीनां च युगपदधव्यववेदात्. आयुष- नाग 2 / स्तूत्कृष्टः प्रदेशबंधो निजकानिजकसजातीयप्रकृतिवन्यन्नागप्रवेशात्. तश्राहि-यदायुर्बधातिर तदाष्टानामपि मूलप्रकृतीनां बंधको नवति, ततः परन्नागप्रवेशतस्तस्योत्कृष्टः प्रदेशबंधो न प्राप्यते, किंतु सजातीयप्रकृतिलभ्य नागप्रवेशात. आयुषो ह्यवांतरनेदाश्चत्वारः, एकदान्यतममेवायुर्वध्यते, न शेषाणि त्रीण्यायूंषि तथास्वान्नाव्यात. ततः शेषाणां त्रयाणामायुषां ना. गा अन्यतमस्मिन्नायुषि बध्यमाने प्रविशंतीति निजकसजातीयप्रकृतिलभ्यन्नागप्रवेशतस्तस्योत्कृष्टप्रदेशबंधसंन्नवः, शेषाणां च दर्शनावरणवेदनीयमोहनीयनामगोत्ररूपाणां प्रकृतीनामुत्कृष्टः प्रदेशबंध नन्नयतः परत्नागप्रवेशतो निजकसजातीयप्रकृतिनागप्रवेशतश्च नवति. तग्राहि-मोहनीयप्रकृतीनां कियतीनामायुधस्य व्यववेदकाले तनागप्रवेशत नत्कृष्टप्रदेशबधसंनवः, कियतीनां च सजातीयप्रकृतिबंधव्यवच्छेदे तनागप्रवेशात्. एवं दर्शनावरणवेदनीय- एए॥ नामगोत्राणामपि ययागमं परित्नावनीयं ॥न्ना संप्रति परान्तिप्रायं निराचीकीर्षुराविःकुर्वन्नाद ॥ मूलम् ॥-nkkosmaashyaannN / आनंमि न संनवो विसेसाणं ॥ एवमिणं किंतु इमो Page #231 -------------------------------------------------------------------------- ________________ नाग पंचसं0 / नेन जोगठिविसेसा ॥ 1 ॥ व्याख्या-नत्कृष्टादीनामुत्कृष्टाऽनुत्कृष्टजघन्याऽजघन्यरूपा- MNAM विशेषाणामायुषि न संन्नवः, कुत इति चेकुच्यते-इह सर्वदैवायुषि बध्यमाने मूलप्रकृ. टीका त्यपेक्वयाऽटमो नाग आनजति, तस्मिन् बध्यमाने मूलप्रकृतीनामष्टानामपि बंधनात्. ततः ॥ 5 ॥ सर्वदैव तस्य तुल्यता न्यायतः प्राप्नोति, नाधिकतेति. कथमस्योत्कृष्टादिविशेषसंन्नवः? एवं 2 परेणोक्ते सति सूरिरुत्तरमाह-' एवमित्यादि ' एवमिदं यमुक्तं त्वया यत मूलप्रकृत्यपेक्ष या सर्वदैवायुपोऽटमोनाग इति न तदपेयोत्कृष्टादिविशेषसंनव इति, तत् एवमेव अष्टमन्नागत्वमात्रमधिकृत्याऽस्मानिरपि सर्वदैव तस्य तुल्यतयानिधानात्. किंत्वयमुत्कृष्टादिरूपो विशेषो शेयो, योगस्थित्योर्विशेषतो योगस्थित्योर्नेदात्, तथादि-यदा जीव नत्कृष्ट योगे वर्तते, तदा नकृष्टप्रदेशग्रहणं करोति, मध्यमे मध्यमं, जघन्ये जघन्यं, तत आयुषोऽपि तदनुसारे नाग आलजमान नत्कृष्टादिरूपो नवति, तथा बृहत्यां स्थितौ बृहन नागो जवति, जघ* न्यायां च जघन्य इत्यतोऽप्युत्कृष्टादिविशेषसंन्नवः, कृता नागविनागप्ररूपणा ॥ 1 ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या, सा च हिंधा, मूलप्रकृतिविषया नत्तरप्रकृतिविषया च. तत्र प्रश्रम 75 Page #232 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 54 ॥ तो मूलप्रकृतिविषयां तां चिकीर्षुराह - ॥ मूलम् ॥ - मोहानयवज्जाएं । णुक्कोसो साइन होइ ॥ साईअधुवा सेसा । आनुंगमोहाल सवेवि ॥ 82 ॥ व्याख्या- - मोदायुर्वर्जानां शेषाणां ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रांत रायरूपाणां मां प्रकृतीनामनुत्कृष्टः प्रदेशबंधः साद्यादिको जवति, साद्यादिनेदाच्चतुःप्रकारो जवतीत्यर्थः तद्यथा - सादिरनादिः ध्रुवोऽध्रुवश्च तथाहि - एतेषां मां क हि मोहनीयव्यवच्छेदे सूक्ष्मसंपरायस्य रूपकस्योपशमकस्य वा नत्कृष्टे योगे वर्त्तमानस्य समयमेकं हौ वा समयौ यावदुत्कृष्टः प्रदेशबंधो भवति, ततोऽसौ सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोत्कृष्टात्प्रदेशबंधात्प्रच्यवमानस्य, यदिवोपशांतमोगुणस्थान के धन्यव कृत्वा, ततो भूयः प्रतिपततो मंदयोगस्थानवर्त्तिनः प्रवर्त्तमानः सादिः, तत्स्थानप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावजव्यजव्यापेक्षया. ' साईअधुवा सेसा इति एषामेव प मां कर्मणां शेषा उत्कृष्टजघन्याऽजघन्यरूपा विकल्पाः साद्यध्रुवाः, तत्रोत्कृष्टः साद्यध्रुवोऽनंतरमेव भावितः जघन्यः सूक्ष्म निगोदस्याऽपर्याप्तस्योत्पतिप्रश्रमसमये वर्तमानस्य सर्वल्प नाग 2 ॥ 54 ॥ Page #233 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 O आषाल् वीर्यस्य सप्तविधबंधकस्य समयमेकं लन्यते. ततो हितीये समये तस्यैवाऽजघन्यस्ततो नूयोऽपि संख्येयकालातिकमे असंख्येयकालातिक्रमे वा सर्वाल्पवीर्याऽपर्याप्तसूक्ष्म निगोदनावं प्राप्तस्य प्रथमसमये जघन्यः, तदनंतर. समये त्वजघन्यः, एवमनेकधा संसारिजीवानां जघन्ये अजघन्ये च परावर्तनात् आवपि सायध्रुवौ. 'आनयमोहाण सव्वेवित्ति' आयुर्मोहनीययोः सर्वेऽपि जघन्याऽजघन्योत्कृष्टाऽनुत्कृष्टरूपा विकल्पाः साद्यध्रुवाः, तत्राऽध्रुवबंधित्वादायुषश्चतुर्णामपि विकल्पानां साद्यध्रुवता परिस्फुटा, मोहनीयस्य पुनरुत्कृष्टः प्रदेशबंधः, सप्तविधबंधकस्योत्कृष्टयोगस्थानवर्तिनः सम्यग्दृष्टेमिथ्यादृष्टेर्वा समयमेकं द्वौ वा समयौ यावनवति, शेषकालं त्वनुत्कृष्टः, तत एतौ छावपि साद्यध्रुवौ, जघन्याऽजघन्ययोः साद्यध्रुवत्वन्नावना तु ज्ञानावरणांतरायादीनामिव वेदितव्या. ॥ 2 ॥ एतामेव गानां विनेयजनानुग्रहाय व्याचिख्यासुराह ॥ मूलम !-उब्बंधगस्स नक्कस्स । जोगिणो साइअधुवनकोसो ॥ अणुक्कोसतञ्चुया. / अणाइ अधुवा धुवा सुगमा ॥ 83 ॥ व्याख्या-पविधबंधकस्य सूक्ष्मसंपरायस्यो ॥एए॥ Page #234 -------------------------------------------------------------------------- ________________ नाग 2 टीका पंच त्कृष्टयोगिनः कपकस्योपशमकस्य वा समयमेकं औ वा समयौ यावदुत्कृष्टः प्रदेशबंधो मो- हायुर्वर्जानां परमां कर्मणां नवति. स च तदानीमेव नावात्सादिः, हितीये तृतीये वा समये व्यवच्छेदादध्रुवः, तथा तच्च्युतात्तस्मादुत्कृष्ट प्रदेशबंधाच्च्युताच्च्यवनादनुत्कृष्टः प्रदेशबंधो नव. ॥ 56 ॥ ति, स च सादिः. यदिवा नपशांतमोहगुणस्थानके बंधव्यवच्छेदं प्रतिपद्य ततः प्रतिपाते मंद. स्थानवनिनोऽनु-कृष्टः प्रदेशबंधः प्रवर्तमानः सादिः. अनादिध्रुवाऽध्रुवाः सुगमाः. तथाहिबंधव्यवच्छेदस्थानमुत्कृष्टप्रदेशबंधस्थान वा अप्राप्तस्याऽनादिः, ध्रुवाध्रुवावन्नव्यन्नव्यापेक्षया. तदेवं मोहायुर्वर्जानां शेषाणां कर्मणां नावितावुत्कृष्टानुत्कृष्टौ ॥ 3 ॥ संप्रति जघन्याऽजघन्यौ नावयति मूलम् ॥-हो जहन्नोऽप जनगस्त । सुहुमगनिगोयजीवस्स ॥ तस्समनप्पन्नस्सगस सत्त-बंधगस्सप्प विरियस्ल ॥ 4 ॥ एक समयं अजहणन । तन सा अधुवा दोवि ॥ मो- देवि इमे एवं । आनम्मिय कारणं सुगमं ॥ 5 ॥ व्याख्या-मोहायुर्वर्जानां शेषाणां षहमां कर्मणां जघन्यः प्रदेशबंधोऽपर्याप्तस्य सूक्ष्म निगोदजीवस्य तत्समयोत्पन्नस्य नत्पतिप्रश्रमस ॥ 6 ॥ Page #235 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 5e॥ मये वर्त्तमानस्य सप्तविधबंधकस्य अल्पवीर्यस्य सामर्थ्यात्समयमेकं यावद्भवति ततस्तदनंतरमजघन्यः, ततो भूयोऽपि कालांतरेण जघन्योऽजघन्यश्चेति द्वावपी मौ साद्यध्रुवौ. मोहनीयस्याप्येतौ जघन्याऽजघन्यावेवमेव जावनीयौ आयुषि चतुर्णामपि जघन्यादीनां विकल्पानां साध्रुवबंधित्वलकणं, तत्सुगममेव ॥ 84 ॥ 85 ॥ अधुना मोहनीयस्योत्कृष्टानुत्कृष्ट साद्यध्रुवौ जावयति-- I ॥ मूलम् ॥ - मोहस्स प्रकिलिडे । नक्कोसो सत्तबंध मिठे । एवं समयंणुक्कासन । तनुं साइअधुवान ॥ 86 ॥ व्याख्या - सप्तविधबंध के मिध्यादृष्टौ नृपलक्षणमेतत्, सम्यग्दृष्टौ वातिसंक्लिष्टे, अतिसंक्लेशग्रहणं च लबत्ताख्यापनार्थे, तेनोत्कृष्ठे योगस्थाने वर्त्तमाने - त्यर्थः समयमेकं उपलक्षणमेतत्, हौ वा समयौ यावन्मोहस्योत्कृष्टः प्रदेशबंधो भवति तत ऊर्ध्वमनुत्कृष्टः, ततः पुनरपि कालांतरे नत्कृष्टः, तदनंतरं वाऽनुत्कृष्ट इति द्वापि साद्यध्रुव तदेवं कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ 86 ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्स्सुराः॥ मूलम् ॥ - नातरायनिद्दा । प्रणवक्कनायजयदुर्गबाण ॥ दंसणचन पयलाएं । नाग 1 ॥ 57 ॥ Page #236 -------------------------------------------------------------------------- ________________ पंचसं टीका । OwEw AMER चनधिगप्पो अणुक्कोसो ॥ 7 ॥ व्याख्या-ज्ञानावरणपंचकांतरायपंचकनिज्ञाअनंतानुबंन्नाग धिवर्जहादशकवायत्नयजुगुप्साचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपदर्शनावरणचतुष्कप्रचलारूपाणां त्रिंशसंख्याकानां ध्रुवबंधिनीनां प्रकृतीनामनुत्कृष्टः प्रदेशबंधश्चतुर्विकल्पश्चतुःप्रकारस्तद्यया-सादिरनादिर्बुवोऽध्रुवश्च. तथाहि-पंचानां ज्ञानावरणप्रकृतीनां, पंचानामंतरायप्रकृतीनां, चतसृगां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां दर्शनावरणप्रकृतीनां, सूक्ष्मसंपरायस्य कपकस्योपशमकस्य वा न-कृष्टे योगस्थाने वर्तमानस्य समयमेकं वा समयौ यावउत्कृष्टः प्रदेशबंधः प्राप्यते, नत्कृष्टयोगवशेन प्रनूतस्य दलिकस्य ग्रहणात्, आयुर्मोहनीययोवैधव्यवच्छेदतस्तनागस्य प्रवेशाचतसृणां च दर्शनावरणप्रकृतीनां सजातीयावध्यमानप्र. कृतिनागोपदर्शनाच्च, स च प्रतिनियतकालनावीति सादिरध्रुवश्च. ततः समयांतरे तस्यैव मंदयोगस्थाने वर्तमानस्याऽनुत्कृष्टः प्रदेशबंधः, स च सादिः, नत्कृष्टप्रदेशबंधस्थानं व्यवच्छेदस्था- पाए॥ न वा अप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवता अनव्यन्नव्यापेक्कया. तया निशप्रचलयोरविरतसम्यग्दृष्टयादेरपूर्वकरणपर्यंतस्य सप्तविबंधकस्योत्कृष्ट योगस्था म Page #237 -------------------------------------------------------------------------- ________________ पंचसं0 ने वर्तमानस्य समयमेकं वा समयावुत्कष्टः प्रदेशबंधो योगस्थानोत्कर्षसंन्नवतो दलिक- नाग 1 - स्य नूयिष्टस्य ग्रहणात, स्त्यानहित्रिकलन्यत्नागप्रवेशाच. स च प्रतिनियतकालनावीति साटीका दिग्ध्रुवश्च. ततः समयांतरे अनुत्कष्ट इति सोऽपि सादिः, यदिवा बंधव्यववेदस्थानं गत्वा t॥एएन्न्त्ः प्रतिपात मंदयोगस्थानवनिनो बंधमाग्नमाणस्याऽनुत्कृष्टः प्रदेशबंधः प्रवर्तत इति स सा दिः, नत्कृष्ट प्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्. अप्रत्याख्यानावरणचतुष्टयस्याऽविरतसम्यग्दृष्टरुत्कृष्टयोगवर्तिनः समयमेकं हौ वा समयावुत्कृष्टः प्रदेशबंधः, नत्कृष्ट योगस्थानगमनतोऽतिप्रनूतस्य दलिकस्य ग्रहणात, मिथ्यात्वानंतानुवंधिलन्यत्नागप्रवेशाच. तत नत्कृष्टात्प्रदेशबंधात्प्रच्यवमानस्य, यदिवा बंधव्यववेदस्थानमुपगम्य ततः प्र्तिपाते। - मंदयोगस्थानवनिनो बंधमारत्नमाणस्याऽनुत्कृष्टः, स च सादिः, नत्कृष्टं बंधस्थानं व्यवच्छेद- एण्णा * स्थानं वाऽनुपगतस्याऽनादिः. ध्रुवाध्रुवन्नावना प्रागिव. प्रत्याख्यानावरणचतुष्टयस्य देशविर तस्य परमं योगस्थानमुपारूढस्य समयमेकं औ वा समयौ यावदुत्कृष्टः प्रदेशबंधः, योगो Page #238 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं करवशतो दलिकत्य प्रनूतस्य ग्रहणात्, मिथ्यात्वानंतानुबंध्यप्रत्याख्यानलन्यप्रकृतिनागप्र- वेशाच. स च सादिरध्रुवश्व, प्रतिनियत समयत्नावित्वात्. तत नत्कृष्टप्रदेशबंधाच्च्युतस्याऽनुटीका भत्कृष्टः, स च सादिः, नकृष्टं बंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्याऽनादिः, ध्रुवाध्रुवगं. ॥ 600 ॥ मिका प्राग्वत. नयजुगुप्सयोरपूर्वकरणस्योत्कृष्टयोगिनः समयमेकं हौ वा समयावुकृष्टः प्र देशबंधः, प्रनूनस्य परमाणुसंचयस्य योगोकर्षवशत नपादानात, मिथ्यात्वाऽनंतानुबंध्यादि. सजातीयावध्यमानप्रकृतिनागप्रदेशाच. स च सादिरध्रुवश्च. नत्कर्षतोऽपि समयध्यं यावत् नवनात, नत नत्कृष्टात्प्रच्यवनादनुकृष्ट इति स सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यववेदस्थानमारुह्य ततः प्रच्युतस्याऽनुत्कृष्टयोगस्थानवनिनो बंधमारत्नमाणस्याऽनुत्कृष्ट इति स सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वाऽनुपागतस्याऽनादिः, ध्रुवाध्रुवन्नावना प्राग्व t. संज्वलनक्रोधस्याऽनिवृत्तिवादरसंपरायस्योत्कृष्टयोगस्थानवनिश्चतुर्विधबंधकस्य समय- 2 मेकं हौ वा समयावु कष्टः प्रदेशबंधो, योगोत्कर्षवशतो दलिकस्य प्रनूतस्य ग्रहणातू, मिमथ्यात्वादीनां पुरुषवेदस्य च नागस्य प्रवेशात. तया तस्यैवाऽनिवृनिबादरस्योत्कृष्टयोगस्थान ॥ 6 ॥ Page #239 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 2 टीका ॥ 6 ॥ गतस्य त्रिविधबंधकस्य समयमेकं द्वौ वा समयौ संज्वलनमानस्योत्कृष्टः प्रदेशबंधः, संज्व- लनक्रोधस्यापि नागस्य प्रवेशात. तस्यैवाऽनिवृत्तिबादरस्योत्कृष्टस्थानगतस्य विविधबंधकस्योस्कर्षतः समय यावत् संज्वलनमायाया नत्कृष्टः प्रदेशबंधः, संज्वलनमानस्यापि नागप्रवे. शात. तस्यैवाऽनिवृतिबादरसंपरायस्य परमयोगस्थानवर्तिन एकविधबंधकस्य समयमेकं हौ वा समयौ संज्वलनलोन्नस्योत्कृष्टः प्रदेशबंधः, स चैवं चतुर्णामपि संज्वलनानामुत्कृष्टः प्रदेशबंधः प्रवनमानः प्रतिनियतकालनावित्वात्सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोकृष्टप्रदेशबंधस्थानात्प्रच्यवमानस्य, यदिवा बंधव्यवच्छेदस्थानमारुह्य ततः प्रच्युतस्य मंदयोगस्थानवर्निनो बंधमारत्नमाणस्य प्रवर्तमानः सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवन्नावना प्राग्वत. ॥ 7 ॥ ॥ मुलम् |-सेसा साई अधुवा । सवे सवाग सेमपयईणं ॥ (गावाई) व्याख्या- पूर्वोक्तानां त्रिंशत्प्रकृतीनां शेषास्त्रयोऽपि जघन्याजघन्योत्कृष्टरूपा विकल्पाः साद्यधुवाः, त. तोऽनु कृटः साद्यध्रुवतया अनं नरमेव नावितः. जघन्यः सूक्ष्मनिगोदस्याऽपर्याप्तस्य सर्वाटप ॥ 601 / / Page #240 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 6 ॥ वीर्यस्य प्रश्रमसमये वर्तमानस्य नवति, ततो हितीये समये तस्यैवाऽजघन्यः, पुनरपि सं- ख्येयकालातिकमे असंख्येयकालातिक्रमे वा पूर्वोक्तस्वरूपसूक्ष्मनिगोदावस्थाप्राप्तस्य जघन्य इति भावपि साद्यध्रुवौ. शेषाणां तु प्रकृतीनां सर्वासामपि मिथ्यात्वाऽनंतानुबंधिस्त्यानीत्रकाऽगुरुजघुतैजसकामगोपघातवर्णादिचतुष्टय निर्माणरूपाणां सप्तदशसंख्यानां ध्रुवबंधिनीनां, सर्वासांचाऽधुवबंधिनीनां सर्वे जघन्याऽजघन्योत्कृष्टानुत्कृष्टरूपा विकल्पाः साद्यध्रुवाः. कश्रमिति चेकुच्यते-इह स्त्यानहित्रिकमिथ्यात्वाऽनंतानुबंधिनां मिथ्यादृष्टेः सप्तविधबंधकस्योत्कृष्ट योगस्थानवनिनः समयमेकं औ वा समयौ यावत्कृष्टः प्रदेशबंधः. एता हि स्त्यानीत्रकादयोऽग प्रकृतयः सम्यग्दृष्टीनां बंधमेव नायांति, ततो मिथ्यादृष्टरित्युक्तं. नत्कृष्टाञ्च प्रतिपतितस्याऽनु कृष्टः, ततो नूयोऽपि समयांतरे कृष्ट इति हावपि साद्यध्रवौ. तैजसकार्मणाऽगुरुलघूपघातवर्गादिचतुष्टय निर्माणरूपाणां नामध्रुवबंधिनीनां नवानां प्र- कृतीनां त्रयोविंशतिबंधकस्य मिथ्यादृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं हौ वा समयौ याबदुत्कृष्टः प्रदेशबंधः, अन्यानामुत्कृष्टप्रदेशबंधाऽमंत्नवात; तश्रा केवलवेदसोपलब्धेः. ततः स. ॥ 6 ॥ Page #241 -------------------------------------------------------------------------- ________________ नाग 3 पंचसं मयांतरेऽनुत्कृष्टो नूयोऽपि कालांतर नत्कृष्ट इति हावपि साद्यध्रुवौ. जघन्याजघन्यन्नावना तु प्रागिवानुसनव्या. अध्रुवबंधिनीनां च प्रकृतीनामध्रुवबंधित्वादेव चन्वारोऽपि विकल्पाः साद्यधु" वाः प्रत्येतव्याः. तदेव कृता साद्यादिप्ररूपणा ॥ G ॥ संप्रति स्वामित्वप्ररूपणा कर्तव्या, सा ॥ 603 ॥ च धिआ, नत्कृष्टप्रदेशबंधविषया जघन्यप्रदेशबंधविषया च. एकैकापि धा, मूलप्रकृतिविष. - या उत्तरप्रकृतिविषया च. तत्र प्रथमतो मूलप्रकृतिविषयमुनरप्रकृतिविषयं चोत्कृष्टप्रदेशबंधस्वामित्वमाह ॥ मूलम् ॥-जान्न् जहिं बंधती । नक्कोसो ताण तव ॥ ( गायाधै ) ॥ ॥ व्या. ख्या-यासां प्रकृतीनां यत्र स्थाने बंधांतो बंधव्यवन्नेदो नवति, तासां प्रायेण तत्रैवोत्कृष्टप्रदेहाबंधो नावनीयः, किमुक्तं नवति-तासां प्रकृतीनां तत्स्थान प्राप्ता नत्कृष्टयोगस्थानमु. पारूढा नन्टकृप्रदेशबंधस्वामिनो जीवा वेदितव्याः, एतच्चातिसंक्षिप्तमुक्तमिति विशेषतो ना- व्यते-तत्र प्रश्रमतो मूलप्रकृतिविषयस्योत्कृटप्रदेशबंधस्वामित्वनावना क्रियते. आयुषो मि. पाण्यादृष्ट्यावरतसम्यग्दृष्टिदेशविरतप्रमनाप्रमनसंयताख्याः पंचोत्कृष्टयोगस्थानवर्तिनः संत न 3 ॥ Page #242 -------------------------------------------------------------------------- ________________ टीका पंच त्कृष्टप्रदेशबंधस्वामिनः, सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्यायुबंधस्य लन्यमानत्वात्. सासादनः कस्मादुत्कृष्टप्रदेशबंबस्वामी न नवति ? इति चेकुच्यते-तस्योत्कृष्टयोगस्था नाऽननवात. तग्राहि-यदि सासादनस्याप्युत्कृष्टो योगो नवेत, तद्यनंतानुबंधिनामुत्कृष्टः प्र. ॥ 65 ॥ देशबंधः सासादने लन्येत, मिथ्यात्वनागस्य तत्र लन्यमानत्वात. तथा च सत्यनंतानुबंधिआ नामनु कटः प्रदेशका माद्यादिरूपतया चतुःप्रकारतामापयेत. नाहि-नुत्कृष्टप्रदेशबंध ए पामुक्तनीत्या सासादने, नान्यत्र, ततः सासादनगुरास्थानकाच्च्युतानां मिथ्यादृष्टीनां प्रवनः मानोऽनु-कृष्टः प्रदेशबंधः सादिः, सासादन गुणस्थानकमप्राप्तानां पुनरनादिः, अन्नव्यानां ध्रु वो नव्यानामध्रुवः. न चैतदिष्टं साद्यध्रुवतयामीयामनु ( ग्रंथाग्रंय 6000 ) त्कृष्टप्रदेशबंधस्य प्रागेवानिधानात्. ततः सासादन नत्कृष्टयोगस्थानाऽमनवानायुष नत्कृष्टप्रदेशबंधस्वामी. सम्यग्मिथ्या- टिस्तु आयुषो बंधमपि न विधन इति तत्प्रतिषेधः. तथा मोहनीयस्य सप्तविधबंध का मिथ्यादृष्ट्यविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयताऽप्रमत्तसं शनिवृतिबादरसंपरायरूपाः ॥ 6 ॥ Page #243 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 605 ॥ सप्तोत्कृष्टप्रदेशबंधस्वामिनः सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्य मोहनीयबंधस्य च लभ्यमा नत्वात् श्राह च शिवशर्माचार्य :-' आनक्कस्स पदेलस्ल । पंच मोहस्त सत्तठालालि ' प्रा. द--सासादनसम्यग्मिरुपादृष्टी कस्मान्मोहनी यस्योत्कृष्ट प्रदेशबंधस्वामिनौ न जवतः ? नच्यते - तयोरुत्कृष्ट योगाऽमंजवात् तत्र सासादनस्योत्कृष्ट योगाऽनावे युक्तिः प्रागेवोपदर्शिता. सम्यग् मिथ्यादृष्टिस्तूत्कृष्टयोगस्थानहीनः पूर्वसूरिवचनप्रामाण्यादवसेयः तच्च पूर्वसूरिवचनमिदं --' सास सम्मामिछे सु-कोसो जोगो न हवैति ' ततः सप्तैवोक्तरूपा मोहनीयस्योत्कृष्टप्रदेशबंधस्वामिनः ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रांतरायाणामुत्कृष्टं योगस्थानमुपगतः सूक्ष्मसंपराय नत्कृष्टप्रदेशबंधस्वामी; आयुर्मोहनीयजागयोरपि तत्र लभ्यमानत्वात् तदेवं जातिं मूलप्रकृतिविषयमुत्कृष्टप्रदेशबंधस्वामित्वं संप्रत्युत्तर प्रकृतिविषयं जाव्यते-तत्र ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकरूपाणां चतुर्दशप्रकृतीनां सूक्ष्मसंपराय नत्कृष्टे योगस्थाने वर्त्तमान उत्कृष्टप्रदेशबंध स्वामी, मोहनीयायुर्नागयोरपि तत्र प्रवेशातू, चतसृणां च दर्शनावरणप्रकृतीनां सजातीयाबध्यमानप्रकृतिज्ञागप्रवेशाच्च, संज्वलन नाग 2 ॥ 605 ॥ Page #244 -------------------------------------------------------------------------- ________________ नागर टीका पंचक्रोधमानमायालोनानामनिवृत्तिबादरसंपराय नत्कृष्ट योगस्थाने वर्तमानो याक्रमं चतुस्त्रि- येकवंधकः सन् नत्कृष्टप्रदेशबंधस्वामी; बंधमधिकृत्य व्यवबिन्नानां प्रकृतीनां नागप्रवेशा निशक्षिकस्याऽविरतसम्यग्दृष्ट्यादिरपूर्वकरणपर्यंतः सप्तविधबंधे वर्तमान नत्कृष्टं योगं गतः ॥ 66 ॥ सन नकृष्टप्रदेशबंधकर्ता. सर्वेष्वप्येतेषूत्कृष्टयोगस्थानस्य तद्वंधस्य च संनवात्, स्त्यानहित्रिका कायु गप्रवेशाच. नयजुगुप्सयोरपूर्वकरणः प्रकृष्टयोगस्थानवर्ती नत्कृष्टप्रदेशबंधनतो मि थ्यात्वानंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणादीनामपि प्रकृतीनां नागस्य तत्र लन्यमानस्वात्. अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टिः सप्तविधबंधक नत्कृष्ट योगे वर्तमान नत्कृष्टप्रदेशबंधस्वामी, आयुर्नागस्य मिथ्यात्वानंतानुबंधिनां च नागस्य तत्र प्रवेशात्. प्रत्याख्यानावरणकषायाणां सप्तविधबंधको देशविरत नत्कृष्टयोगस्थानमुपारूढ नत्कृष्टप्रदेशबधकर्ता, मिथ्यात्वानंतानुबंध्य प्रत्याख्यानकषायायुषामपि नागस्य तत्र प्रवेशात्. तैजसकार्म- णाऽगुरुल घूपघातवर्णादिचतुष्टयनिर्माणरूपाणां नवानां नामत्रयोविंशतिबंधको मिथ्यादृष्टि 1 रुत्कृष्ट योगस्थाने वर्तमानः सप्तविधबंधक एकं झौ वा समयावुत्कृष्टप्रदेशबंधस्वामी. मिथ्या ॥ 66 ॥ Page #245 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 607 ॥ त्वाऽनंतानुबंधिस्त्यानहित्रिकरूपाणामष्टानां ध्रुवबंधिनीनां नामग्राहमध्रुवबंधिनीनां च लघूपा- यदर्श नेनोत्कृष्टप्रदेशबंधस्वामिनं स्वयमेवाग्रे वक्ष्यति. ॥ 70 ॥ संप्रति प्रागुक्तानां त्रिंशत्प्रकृ. तीनां योऽनुत्कृष्टः प्रदेशबंधः साद्यादिरूपतया चतुःप्रकार उक्तस्तं, तश्रा नत्कृष्टादित्नेदाचतुःप्रकारमप्यध्रुवबंधिनीनां प्रदेशबंध साद्यध्रुवं विनावयितुमाह ॥ मूलम् ॥-निय्य्प्र्ब्ण्ध्चुयान्न्ण् । णुकोसो साइणाइतमपत्तो ॥ साईअधुवो धुवबंधि । वाणधुवंबंधणा चेव ॥ नए । व्याख्या-ज्ञानावरणपंचकदर्शनावरणषटकांतरायपंचकानंतानुबंधिवर्जझादशकषायनयजुगुप्सारूपाणां त्रिंशसंख्याकानां ध्रुवबंधिनीनां प्रकृतीनां निजकादबंधस्थानातू, नपलकणमेतत्, नत्कृष्टबंधस्थानाधा व्युतानामनुत्कृष्टः प्रदेशबंधः प्रवर्तमानः सादिर्नवति. तत् प्रबंधस्थानमुत्कृष्टबंधस्थानं वा 'अपत्ते इति ' प्राकृतत्वाचनव्यत्ययः, षष्टीसप्तम्योश्वार्थप्रत्यन्नेदः, इत्यप्राप्तानामनादिः, ध्रुवाध्रुवन्नावना सुगमत्वान कृता. अध्रुवबंधिनीनां पुनः प्रकृतीनामुत्कृष्टादिको बंधश्चतुःप्रकारोऽपि अध्रुवबंधनादेव अध्रुवबंधित्वादेव सादिग्ध्रुवश्च परित्नावनीयः ॥ संप्रत्यध्रुवबंधिनीनामुत्कृष्टप्रदेशबंधस्वामित्वपरिज्ञानाय FARSH ॥ 607 ॥ Page #246 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 68 ॥ लघुमुपायमाह - ॥ मूलम् ॥ - अप्पतरए गैबंधे । नक्कमजोगी न सन्निपजत्तो ॥ कुलै पएसुक्कोसं । जदन्नयं तस्स वच्चासे ॥ 70 ॥ व्याख्या - मूलप्रकृतीनामुत्तरप्रकृतीनां चाल्पतराणां बंधे सति पर्याप्तः संज्ञी यदोत्कृष्टे योगस्थाने वर्त्तते, तदा समयमेकं द्दौ वा समयावध्रुवबंधिनीनामुत्कृष्टप्रदेशबंधं करोति, नत्कृष्ट प्रदेशबंधस्वामी नवतीत्यर्थः तद्यथा --- सातवे दनी यो च्चैर्गोयशःकीनां विधबंधक उत्कृष्टयोगस्थानवर्ती सूक्ष्मसंपराय नत्कृष्टप्रदेशबंधस्वामी, आयुर्मोदनीयनागस्य यशः कीर्त्तो सजातीयाबध्यमानप्रकृतीनां च जागस्य प्रवेशात्. पुरुषवेदस्यानिवृत्तिबादर संपराय नत्कृष्टयोगे वर्तमान नत्कृष्टप्रदेशबंधकर्त्ता, मिथ्यात्वानंतानुबंध्यादीनामपि नागस्य प्रवेशात् तीर्थकरनाम्नो देवगतिप्रायोग्यां तीर्थकरनामसहितामेकोनत्रिंशत नन् अविरतसम्यग्दृष्ट्यादिरुत्कृष्टे योगे वर्त्तमान नत्कृष्ट प्रदेशबंध विधायी आहारकहिकस्यापूर्वकरणे वा परं योगस्थानमुपगतो देवगतिप्रायोग्यामादारक किसहितां त्रिंशतं बभन् नत्कृष्ट प्रदेशबंध स्वामी, नक्तंच-- जाग 2 ॥ 608 ॥ Page #247 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं V टीका ॥ 6 ॥ 'आहारमापन 'आहारमप्पमनेनि, आहारगस्स अप्पमनोत्ति, अप्पमता अपुरकरणा य दोवि गहि- या, तेसिं नकोसजोगीरा देवगैपानग्गं आहारगौगसहियं नीसं बंधमाणाणं नक्कोसपएस. वंधो हवै, एकतीसे न लप्रश्, बहुगा नागा नवंतित्ति काळ ' हास्यरत्यरतिशो. कानामविरतसम्यग्दृष्टिरुत्कृष्टयोगस्थानवर्ती परमप्रदेशबंधस्वामी. तिर्यविकासातवे. दनीयनीचैगोत्रस्त्रीवेदनपुंसकवेदानां मिथ्यादृष्टिः सप्तविधबंधकःहुंमसंस्थानस्थावराऽयशाकीत्यौदारिकप्रत्येकसाधारणसूक्ष्मबादरैकेश्यिजात्यपर्याप्तकानामेकेश्यिप्रायोग्यत्रयोविंशतिबंधको, वित्रिचतुःपंचेंडियजातिसेवासंहननौतारिकांगोपांगमनुष्यहिकत्रसनानामपर्याप्तकप्रायोग्यपंचविंशतिबंधकः, पराघातोच्छ्वासपर्याप्तकनाम्नामेकेश्यिप्रायोग्यपंचविंशति. बंधकः. आतपोद्योतयोरेकेंशियप्रायोग्यषड्विंशतिबंधकः, स्थिरशुन्नसुनगसुस्वरादेयसमचतुर. स्रसंस्थानप्रशस्तविहायोगतिदेवाचकवैक्रियचिकनगानादेयत्रशुनास्थिराणांपंचदशप्रकृती नां देव योग्याऽआविंशतिबंधको, नरकछिकाऽप्रशस्तविहायोगतिःस्वरनाम्नां नरकगतिप्रायोग्याष्टाविंशतिबंधको, मध्यमसंस्थानसंहननानां तिर्यङ्मनुष्यप्रायोग्यैकोनत्रिंशधको, व ॥ 6 ॥ 77 Page #248 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 61 ॥ जर्षननाराचसंहननस्य मनुष्यगतिप्रायोग्यैकोनत्रिंशबंधको, मिथ्यादृष्टिरुत्कृष्ट योगे वर्नमान नकृष्टप्रदेशबंधस्वामी. देवायुषोऽप्रमत्त नत्कृष्टयोग्यस्थानमुपारूढ नत्कृष्टप्रदेशबंधकर्ता, शेपाणां त्रयाणामायुषां मिथ्या दृष्टिरुत्कृष्टयोगस्थानगत नत्कृष्टप्रदेशबंधस्वामी. तदेवमुक्तं मूलप्रकृतिविषयमुनरप्रकृतिविषयं चोत्कृष्ट प्रदेशबंधस्वामित्वं. संप्रति जघन्यप्रदेशबंधस्वामित्वं वक्तव्यं, तत्र प्रश्रमतो मूलप्रकृतिविषयमुच्यते-आयुवर्जानां सप्तानां मूलप्रकृतीनां लब्ध्यापर्याप्तकः सूक्ष्म निगोद नत्पत्तिप्रश्रमसमयत्नावी सर्वा पवीयों जघन्यप्रदेशबंधस्वामी. हितीयसमयत्नावी कस्मान नवती तिचेदुच्यते-हितीयसमये असंख्येय गुणेन योगस्थानेन प्रवईमानत्वात, सर्वो ह्यपर्याप्तः प्रतिसमयमसंख्येयगुणेन योगस्थानेन वने, ततो हितीये समये जघन्यः प्रदेशबंधो न लन्यते. आह च शतकचूर्णिकृत्-'अप्पजनगा सवेवि असंखिजगुणणं जोगेणं समए समए वटंतित्ति बिश्यसमयासु जहन्नगो पएसबंधो न लप्रति ' आयुषोऽपि स एव सूक्ष्म निगोदो लब्ध्यपर्याप्तकः सूक्ष्मनिगोदापेक्षया सर्वमंदयोगस्थानवी स्वायुःशेषत्रिनागस्य प्रश्रमसमये वर्तमानो जघन्यप्र ॥ 10 ॥ Page #249 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 611 / / I देशकर्त्ता, द्वितीये समये अपर्याप्तकत्वादसंख्येययुशेन योगस्यानेन वईते, ततस्तत्र जघन्यप्रदेशबंधन प्राप्यते इति स्वायुःशेत्रिजागप्रथमसमये इत्युक्तं ग्राह च शिवशर्मसूरि:सुमन गोयापज्जनगो । न पढमे जहन्नगे जोगे । / सत्तह्णपि जहन्नं । श्रनुगबंधंमि श्रनस्स ॥ ॥ 1 ॥ अनिहितं मूलप्रकृतिविषयं जघन्य प्रदेशबंधस्वामित्वं संप्रत्युत्तरप्रकृतिविषयं तत्रिक्षुराह--' जहन्नयं तस्स वच्चासे ' नत्कृष्टप्रदेशबंधस्वामित्वविषये यदुक्तं, तस्य व्यत्यासे विपसे जघन्य प्रदेशबंध स्वामित्वं जावनीयं तथाहि - नत्कृष्टं प्रदेशबंधं नाम करोति यो मनोलब्धिसंपन्न उत्कृष्टयोगी सर्वानः पर्याप्तिनिः पर्याप्तो मूलप्रकृतीनामुतरप्रकृतीनां चाडप तराणां बंधकः कस्मादेवमिति चेडुच्यते इह यो मनोलब्धि संपन्नो जवति, तस्य शेषजीवापेक्षया बलवती चेष्टा समुल्लसति, प्र बलचेष्टायुक्तश्च प्रभूतान पुजानादते, ततो मनोलव्विसंपन्नोऽपि स्वभूमिकानुसारेण मंदमंदतरयोगस्थानवर्ची जवति, ततस्तच्युदासार्थमुत्कृष्टयोगीत्यनिहितं. इहाऽपर्याप्तस्यापि संज्ञिनः स्वभूमिकानुसारेणोत्कृष्टो योगो विद्यते, न च तेन प्रयोजनं ततस्तदपनोदार्थं सर्वाङ्गिः -- नाग । / 611 ॥ Page #250 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 612 ॥ पर्याप्तिनिरित्युक्तं एवंविधविशेषणविशिष्टोऽपि यदा प्रभूतानां मूलप्रकृतीनामुत्तर प्रकृतीनां वा बंधको जवति, तदा विवहितप्रकृतीनामुत्कृष्टप्रदेशबंधो न लभ्यते, दलिकस्य बहुजागसंजवात् ततो मूलप्रकृतीनामुत्तरप्रकृतीनां चाल्पतराणां बंधक इत्यवाचि. एतचोत्कृष्टप्रदेशधस्वामित्वचिंतायां सर्वत्राज्यमिचारि सामान्यं लक्षणं, यस्तु विशेषः स प्रागेव दर्शितः, त पर्यासो, जघन्य प्रदेशबंधस्वामित्वचिंतायां प्रायो लक्षणं प्रतिपत्तव्यं तद्यथा-मनो. लब्धिहीनो जघन्ययोगस्थानवर्त्ती लब्ध्या सर्वाजिः पर्याप्तिनिरपर्याप्तः प्रभूतानां मूलप्रकृतीनामुत्तरप्रकृतीनां च बंधको जघन्य प्रदेशबंधस्वामी. नृक्तं च- सन्नी नक्करुजोगी । पततो पयविपयरो ॥ कुलै परसुक्कोसं । जहन्नयं जाए विवरीयं ॥ 1 ॥ इति एतच्चातिसंक्षिप्तमुक्तमिति मंदमतिविनेयजनानुग्रहाय विशेषतो जाव्यते तत्र नरकगतिनरकानुपूर्वीनरका युवायूरूपाणां चतसृणां प्रकृतीनामसंज्ञिपंचेंयिः सर्वाभिः पर्याप्तिनिः पर्याप्तो जघन्ये योगस्थाने वर्त्तमानो जघन्य प्रदेशबंधस्वामी. इहाऽसंझिपर्याप्तजघन्ययोगात्सं पर्याप्तकजघन्य योगोऽसंख्येयगुणः नक्तं च - प्रसन्निपतत्तगजदन्नजोगानु सन्निपतगजदन्नजोगो नाग 2 ॥ 612 ॥ Page #251 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 टीका संखऊगुणो इति' ततः संझिनो जघन्यः प्रदेशबंधो न लभ्यते, इत्यसंझिग्रहणं. - अपर्याप्तकस्य चाऽसंझिनो विवक्षितप्रकृतिचतुष्टयबंधो न संनवतीति सर्वानिः पर्याप्निन्तिः पर्याप्त इत्युक्तं. प्रादारकछिकस्याऽप्रमत्तसंयतोऽष्टविधबंधको देवगतिप्रायोग्यनामैकत्रिंशहंधको जघन्ये योगस्थाने वर्तमानो जघन्यप्रदेशबंधस्वामी. देवहिकवैक्रियहिकतीर्थकररूपाणां पंचानां प्रकृतीनामविरतसम्यग्दृष्टिनवप्रश्रमसमये वर्तमानो जघन्ययोगो जघन्यप्र देशबंधस्वामी. तत्र देवो नैरयिको वा तीर्थकरनामबंधको यथासंख्यं देवन्नवान्नारकन्नवाच OM च्युतो मनुष्यनवे समुत्पद्यमान नत्पनिप्रश्रमसमये वर्नमानो देवगतिप्रायोग्यां तीर्थकरनाम सहितामेकोनत्रिंशतं बनन् जघन्ययोगस्थानवी देवाकवै क्रियहिकयोर्जघन्यप्रदेशबंधकर्ता. असंझिषु मध्ये सर्वजघन्यः प्रदेशबंधः कस्मान प्राप्यते ? इति चेडुच्यते-इहाऽसंझी विविधस्तद्यथा-पर्याप्तोऽपर्याप्तश्च. तत्राऽपर्याप्तस्य देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वा बंधमे- व नायाति. अपर्याप्तकसंझिमत्काद्योगस्थानादसंझिपर्याप्तकयोगोऽसंख्येयगुणः, प्राह च शतकचूर्णिकृत्-'सन्नि अपजनजोगन असन्निपजतजोगो असंखजगुणो' इति. ततोऽसंझि ॥ 613 ॥ Page #252 -------------------------------------------------------------------------- ________________ ना। टीका ॥ 6 ॥ पु जघन्यः प्रदेशबंधो न लन्यते, इति नवादिसमये वर्तमानोऽविरतसम्यग्दृष्टिरित्युक्तं. एते- न यदुच्यते कैश्चिदसंझिनि दीनबले वैक्रियपटकस्य जघन्यः प्रदेशबंधो नवतीति तदपास्तं दृ व्यं. नीयकरनामकर्मणः पुनर्मनुष्यस्तोश्रकरनामकर्मबंधकः कालं कृत्वा देवेषूत्पन्नः, तत्र प्रश्रमसमये वर्तमानो मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं वनन सर्वजघन्ययोगो जघन्यप्रदेशबंधकर्ता.अन्यत्रजघन्यप्रदेशबंधाऽप्राप्तेस्ता पूर्वसूरिप्रतिपादनात. नक्तंच शतकचूरौ-तिलगरनामस्म मणुस्सो तिचयरनामवंधगो कालं कान देवेसु नववणो तस्स पढमसमए मणुयगैपानुग्गं तिचयरनामसहियं तीसं बंधमाणस्स सवजहन्नजोगिस्स सवजहन्नोपदेनबंधो अन्नच न लप्रति ' शेषाणां तु मनुष्यायुस्तिर्यगायुवर्जितानां नवोत्तरशतसंख्यानां प्रकृतीनां सूहमानगोदो लब्ध्यपर्याप्तः सर्वाल्पवीर्य नत्पत्तिप्रश्रमसमये वर्तमानो जघन्य. प्रदेशबंधस्वामी. न वरमपर्याप्तकसूदमसाधारणनाम्नां पंचविंशतिबंधकः, एकेंश्यिआतपस्याव राणां पड्विंशतिबंधको, मनुष्यधिकस्यै कोनत्रिंशद्वंधकः, शेषाणां तु नामप्रकृतीनां त्रिंशद्वध- कः, नक्तविशेषणः सूक्ष्म निगोदो जघन्यप्रदेशबंधकर्ता, मनुष्य तिर्यगायुषोः, स एव सूक्ष्म ॥ 614 ॥ Page #253 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 615 ॥ निगोदः स्वायुःशेष त्रिज्ञागश्रमसमये वर्त्तमानो जघन्य प्रदेशबंधस्वामी, स्वायुः शेषत्रिजाग द्वितीयादिसमयेषु जघन्य प्रदेशबंवाऽनावे कारणं प्रागुक्तमनुसरणीयं ॥ 70 ॥ संप्रति मिख्यात्वानंतानुबंधिस्त्यानर्द्धित्रिकाणामुत्कृष्टप्रदेशबंधस्वामिनं, तैजसादीनां च नामधुवबंधिनीनां प्रकृतीनां जघन्य प्रदेशबंधस्वामिनं सामान्यतः प्रागुक्तमपि मंदमतीनां स्पष्टावबोधाय वि शेषतः कथयति -- ॥ मूलम् ॥ - सत्तविदबंध मिले । परमश्रण मिश्री लगिद्दी ॥ नक्कोससं किलिडे । जहन्नन नामधुवियाणं ॥ 51 ॥ व्याख्या - सप्तविधबंधक्ने मिथ्यादृष्टौ नत्कृष्टसंक्लिष्टे, संक्लेशग्रहणं बलवत्ताख्यापनार्थ, तेनेदमुक्तं जवति -- सर्वोत्कृष्टे योगस्थाने वर्तमान इति परम नत्कृष्टोऽनंतानुबंधिमिथ्यात्वस्त्यानर्द्धित्रिकाणां प्रदेशबंधः किमुक्तं जवति ? संझी सर्वाभिः प र्यातनिः पर्याप्तः सर्वोत्कृष्टयोगस्थानवर्ती सप्तविधबंधक नक्तरूपालामनंतानुबंध्यादीनामष्टानां प्रकृतीनामुत्कृष्टप्रदेशबंधस्वामी नामध्रुवबंधिनीनां तैजसकार्मणाऽगुरुलघूघातवर्णादिचतुष्टय निर्माणरूपाणां नवानां प्रकृतीनां मिथ्यादृष्टिः सप्तविधबंधको व्याख्यानतो विशेष नाग 1 / / 615 ॥ Page #254 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 66 ॥ प्रतिपत्तिः, न हि संदेहादलक्षणताति न्यायात्, सूक्ष्मनिगोदोऽपर्याप्तः सर्वजघन्ययोगस्थानवर्ती, एकोनत्रिंशद्वंधको जघन्य प्रदेशबंधस्वामी कृता स्वामित्वप्ररूपणा, तत्करणाञ्चोक्तः प्रदेशबंधः ॥ 1 ॥ संप्रति काः प्रकृतयो जघन्यत नृत्कर्षतो वा कियंतं कालं यावन्निरंतरं बध्यंते ? इत्येतन्निरूपणार्थमाह ॥ मूनम् ॥ - समयादसंखकालं । तिरिदुगनीयाणि जाव वनंति ॥ वेनवियदेवदुगं । पवतिगं प्रान अंतमुद्दू ॥7॥ व्याख्या - तिर्यगूहिकनी चैर्गोत्रं तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणि जघन्यतः समयमेकं यावद्वध्यंते, द्वितीये समये तथाविधसामग्रीवशतः परावृत्य तहिपक्षप्रकृतीनां बंधारंजसंजवात्, नत्कर्षतस्त्वसंख्येयं असंख्येयलोकाकाशप्रदेशपरिमित समयप्रमाणं कालं बध्यते यतस्तेजोवायुकायिकमध्ये गतस्य जंतोरेता एवं प्रकृतयो बंधमायांति, न विपक्षप्रकृतयस्तथाज्ञवस्वाजाव्यात. तेजोवायुकायिककाय स्थितिश्चैतावत्प्रमाणा. तथा चोक्तं प्रज्ञापनायां - ' तेनक्काइएवं नंते नक्काश्यत्ताए कालन किञ्चिरं होइ ? गोयमा जहन्ने अंतोमुहुत्तं, नक्कोसे असंखेऊं कालं असंखेजान नसप्पिलीन नसप्पिलीन कालन, खेतन नाग 2 ॥ 616 ॥ Page #255 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 67 / / संखेआ लोगा, एवं वानुक्कायावि तथा वैक्रियचिकं च जघन्यत एकं समयं यावद्बध्यते परावर्त्तमानत्वात्, नत्कर्षतस्तु पल्यत्रिकं पब्योपमत्रयं यावत्. असंख्येयवर्षायुषो हि तिर्यङ्मनुष्या जन्मत आरभ्यामरणमेता एवं प्रकृतीर्वनंति, ते चोत्कर्षतः पब्योपमत्रयायुः प्रमा. तथा आयुः सर्वमपि नृत्कर्षततर्मुहूर्त्तकालं यावद्बध्यते, न परतोऽपि तस्य तथास्वा जाव्यात् ॥ 2 ॥ ॥ मूलम् ॥ - देसूपुकोमी । सायं श्रमखपोग्गला नरलं ॥ परघानसासतसचनपदिपालय अपरसयं ॥ 93 ॥ व्याख्या - सातवेदनीयं जघन्यतः समयमात्रं बध्यते, प वर्तमानप्रकृतितया द्वितीये समये तथाविधसामग्रीवशतः परावृत्त्य तपक्षप्रकृतिबंधात् एतत्तत्रापि परावर्त्तमानप्रकृतीनां समयमात्रबंधकालनैयत्ये कारणमनुसरणीयं नत्कर्षतः पुनर्देशोनां पूर्वकोटीं यावत्सयोगिकेवली ह्येतावतं कालं लभ्यते स च सातस्यैव बंधको, नासातस्येति तथा श्रदारिकशरीरं जघन्यतः समयमेकं यावत् बंधमायाति, नृत्कर्षतोऽसंख्येयान पुल परावर्त्तान. स्थावरकायमुपागता हि जंतव औदारिकमेव शरीरं वनंति, न वैकि 78 जाग 2 / / 617 / / Page #256 -------------------------------------------------------------------------- ________________ नाग 3 पंचसंय, नवप्रत्ययतस्तद्वंधयोग्याध्यवसायस्थानाऽसंन्नवात्. स्थावरकायमुपागताश्च व्यावहारिक- म सत्वा नत्कर्षत एतावंतं यावदवतिष्टते. तथा चोक्तं प्रज्ञापनायां-' एगिदिएणं नंते एगिदियटीका निकालन केचिरं हो? गोयमा जहन्नेणं अंतोमुहुनमुक्कोसेणं अणंतान नसप्पिणी न्स्॥1॥ पिगीन कालन, खेनन अगंता लोगा असंखेजा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा A. वलियाए असंखेज नागो इति ' तश्रा पराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकरूपत्रसचतुकपंचेंश्यि जातिरूपाः सप्त प्रकृतयो जघन्यतः समयमेकं बंधमायांति, नत्कर्षतः सागरोपमाणां पंचाशीतं शतं. कश्रमितिचेकुच्यते इह षष्टपृश्रिव्यामुत्कर्षतो नारकाणां स्थितिविंशतिसागरोपमाणि, न च तत्रोक्तविप. नूताः प्रकृतयो बंधमायांति, तथानवस्वान्नाव्यात. योऽपि च नारको नवांते सम्यक्त्वमा. साध मनुष्येष्वागवति, तस्यापि तत्र सम्यक्त्वप्रत्ययतो विवक्षितप्रकृतिप्रतिपक्षप्रकृतयो न बं धमागचंति. ततः स मनुष्योऽनुत्तरं संयममनुपाल्य ग्रैवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको दे. वो जातः, स च तथाविधाध्यवसायपरिणतिवशेन जन्मांतरं मिथ्यात्वमासादितवान्. च्यवन ॥ 6 ॥ Page #257 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं टीका ॥ 31 ॥ काले च नूयः सम्यक्त्वमासाय मनुष्यमध्ये समागत्य षट्वष्टिसागरोपमप्रमाणं सम्यक्त्वका- लमव्युते वारत्रयगमनेन पूरयति. ततोतर्मुहूर्त्तकालं यावत् सम्यग्मिथ्यात्वमनुत्नवति. ततः पुनरपि सम्यक्त्वं विजयादिषु वारध्यगमनेन षट्षष्टिसागरोपमाएयनुलवति. न चैतेषु स्थानेषु नवप्रत्ययतो वा विवक्षितप्रकृतीनां विपक्षनूताः प्रकृतयो बंधमायांति. ततो विवक्षितप्रकृतीर नां पराघातादीनां पंचाशीतं शतं सागरोपमाणामुत्कर्षतो बंधकालः ॥ 3 ॥ ॥ मूलम् ॥-cnrNsnccsulkhgi-purissustrtigaann बावठि ॥ विनुणामणूगनुरलं । गरिसहतिवाण तेनीसा ॥ 14 ॥ व्याख्या-समचतुरस्रसंस्थानोबैगोत्रशुनविदायोग. तिपुरुषवेदसुस्वरसुनगादेयानां जघन्यतः समयमेकं बंधः, परावर्नमानप्रकृतित्वात; नत्कर्षतो हिगुणितानि षट्षष्टिसागरोपमाणि हात्रिंशतं शतं सागरोपमाणामित्यर्थः. एता हि प्रकृतयः सम्यग्दृष्टीनां सम्यग्मिथ्यादृष्टीनां वा नियमतो बंधमायांति. तापक्षप्रकृतीनां सासादनगु स्थानक एव बंधव्यवदात्. सम्यक्त्वकालश्चापांतराले सम्यग्मिथ्यात्वांतरितो हात्रिंशदधिकशतसागरोपमप्रमाणः पूर्वोक्तप्रकारेण प्राप्यते. तत एतासामुत्कर्षतो हात्रिंशं शतं सागरो Page #258 -------------------------------------------------------------------------- ________________ पंचसं नाग 3 ॥ 620 ॥ पमाणां बंधकालः. तशा मनुष्यधिकौदा रिकांगोपांगववर्षन्ननाराचसंहननानां जघन्यतः सम- यमात्रं, तीर्थकरनानांतर्मुहूर्न बंधः, नत्कर्षतः पंचानामपि त्रयस्त्रिंशत्सागरोपमागि. तथाहिअनुन रसुरेषु मध्ये समुत्पन्नो जीव एताः प्रकृतीस्तीर्थकरवर्जा नियमतो बध्नाति, कश्चित्पुन वितीर्थकरस्तीर्थकरनामापि. तत एतासामुक्तरूप नत्कर्षतो बंधकालः, केवलं तीकरनानो देशोनपूर्वकोटीच्याच्यधिको वेदितव्यः ॥ 4 ॥ ॥ मूलम् ॥-सेसाग्ण्त्मुहुन् । समयातिवानगाण अंतमुहु ॥ बंधो जहननाव दु |ग्तिग्ण् निबंधीगं ॥ 5 ॥ व्याख्या-नक्तशेषाणामध्रुवबंधिनीनां प्रथमवर्जसंस्थानपंच kaprathamavarjasaMhananapaMcakaikahitricaturiMjiyajAtisthAvaradezakahAsyaratyaratizokanarakakSikAhArakahikAtapodyotastrovedanapuMsakavedasthirazunnayazaHkIya'sAtavedanIyA'prazastavihAyoganirUpApAmekacatvAriMzatsaMkhyAkAnAM प्रकृतीनां जघन्यतः समयमात्रं बंधः, नत्कर्षतोंतर्मुदत्त, तत बंधमधिकृत्य नियमत एताः परावर्तेते, अध्रुवबंधित्वात्. तीकरायुषां जघन्यतोऽप्यतर्मुहूर्न यावत्सततं बंधो नवति, तथास्थानाव्यात. यावत्पुनरुत्कर्षतो बंधकालमानं तावत्प्रा ॥ 20 ॥ Page #259 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 621 ॥ वोक्तं तथा नित्यवंधिनीनां प्रकृतीनां बंधकालमधिकृत्य जंगत्रितयमवसेयं तद्यथा - अनायतोऽनादिसांतः सादिसांत इति तत्राऽनव्यानामनाद्यनंतः कदाचिदपि व्यवच्छेदाभावात्. व्यानामनादिसांतः, व्यववेदस्थानं प्राप्तानां तेषां बंधाऽसंजवात् उपशम श्रेणीतः प्रतिपतितानां सादिसांतः, तदेवमुक्तो बंधविधिः ॥ एए ॥ सांप्रतमुदयविधिमाह - वा ॥ मूलम् ॥ -- होइ श्रलाइ अआंतो । प्रणाइसंतो धुवोदयाणुदन । साइसपज्जवसालो । अधुवाणं तदय मित्रस्त ॥ e6 ॥ इह प्रकृतयो दिधा तद्यथा -- ध्रुवोदया अध्रुवोदयाश्च त त्र कर्मप्रकृतिकार नृदयचिंतायामप्यष्टापंचाशदधिकं प्रकृतीनां शतं मन्यते, अत करणाष्टकपरिसमाप्तेः कर्मप्रकृत्यनिप्रायेण वक्ष्यते ततो ध्रुवोदयाः प्रकृतयोऽष्टचत्वारिंशत्संख्या वेदितव्याः, तद्यथा--- ज्ञानावरणपंचकमंतराय पंचकं, दर्शनावरणचतुष्टयं, मिध्यात्वं, वदिविंशतिः, तैजसकार्मणसप्तकं, स्थिरास्थिरे, शुभाशुभे, अगुरुलघु निर्माणमिति एतासामष्टाचत्वारिंशत्संख्याकानां प्रकृतीनामुदयो द्विधा, तद्यथा - - श्रनाद्यनंतः, अनादिसपर्यवसा नः, तत्र नव्यानाश्रित्याऽनाद्यनंतः कदाचिदपि व्यवच्छेदाऽसंजवात्. नव्यानधिकृत्याऽनादि नाग 2 / / 621 / / Page #260 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 622 ॥ सपर्यवसानः, तेषां मोदंप्रति प्रस्थितानामवश्यमुदयव्यववेदसंनवात. अध्रुवाणामध्रुवोदयानां प्रकृतीनामुक्तव्यतिरिक्तानां दशोत्तरशतसंख्यानामुदयः सादिसपर्यवसानः, अध्रुवोदयतया प. रावृत्य परावृत्य तासामुदयत्नावात. न केवलमध्रुवोदयानामुदयः सादिपर्यवसानः, किंतु मिथ्यात्वस्य च. तश्राहि-सम्यक्त्वात्प्रतिपतितमधिकृत्य मिथ्यात्वस्योदयः सादिः, पुनरपि सम्यक्त्वलान्ने व्यवच्छेदादध्रुवः. तदेवं मिथ्यात्वस्योदय स्त्रिविध आवेदितस्तद्यथा-अनाद्यनंतोऽनादिसपर्यवसानः, एतौ च चावपि नंगौ ध्रुवोदयत्वानगृहणेन गृहीतौ, तृतीयस्तु नेदः सादिसपर्यवसानलक्षणः * तहयमित्स्स' इत्यनेनावयवेन साहादुक्त इति ॥ 6 ॥ ॥ मूलम् ॥-pymiidhishmaaiiyaa / नेया पुव्वुनया इहं नेया ॥ नबीरणनदयाणं । जबाण तयं वोठं ॥ 7 ॥ व्याख्या-यथा किल पूर्व बंधविधौ प्रकृतिस्थित्यादयो नेदा नक्तास्तद्यथा-प्रकृतिबंधः स्थितिबंधोऽनुनागबंधः प्रदेशबंधश्व, तथा इहाप्युदयाधिकारे ज्ञेया- स्तद्यथा-प्रकृत्युदयः स्थित्युदयोऽनुनागोदयः प्रदेशोदयश्च. तत्राचार्यः स्वयमेवाग्रे सप्रपंचमुदीरणाकरणं वक्ष्यति, नदयोदीरणयोश्च प्रायः स्वामित्वंप्रत्यविशेषः, सहन्नावित्वात्, तपा ॥ 22 ॥ Page #261 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 623 ॥ दि-- यत्रोदयस्तत्रोदीरणा, यत्रोदीरणा तत्रोदयः, ततो यथा प्रकृत्यादयो नेदा नदीरणाधिकारे वक्ष्यंते, यच स्वामित्व प्ररूपणादिकं तदेतत्सर्वमन्यूनातिरिक्तमत्रापि जावनीयं यत्पुननानात्वं तदनिधित्सुराह - ' नद्दीरलेत्यादि ' नदीरणोदययोः प्रकृत्यादिभेदविषये यन्नानात्वं तदहं वक्ष्ये, शेषं तूदीरणावद् दृष्टव्यमिति ज्ञावः ॥ ए ॥ तत्र प्रकृतिभेदविषये नानात्वं दि दर्शयिषुर्गाश्राहितयमाह ॥ मूलम् ॥ - चरिमोदयमुच्चाणं । जोगिकालं नदीरणाविरहे ॥ देखूपुकोमी । मयानगवेयणीयाणं ॥ e8 ॥ तैयच्चियपऊनी । जाता निद्दाण होइ पंचएदं ॥ नदन श्रावजिते । तेवीसाए न सेसाणं ॥ एए ॥ व्याख्या -- चरमोदयानां चरमे प्रयोगिकेवलिचरमसमये नदयो यासां नामप्रकृतीनां ताश्वरमोदयाः, ताश्वेमा नव, तद्यथा - मनुष्यगतिः पंचैदिजातिस्वसनामबादरनामपर्याप्तनामसुनगनामश्रादेयनामयशः कीर्त्तिनामतीर्थ कृतां च ज गवतामयोगिकेवलीनां तीर्थकरनाम च, एतासां नवानां प्रकृतीनामुचैर्गोत्रस्य च प्रयोगिकालस्तावतं कालं यावडुदीरणाविरदेऽपि नदीरणाया अलानेऽप्युदय एव केवलः प्रवर्त्तते. नाग 2 / / 623 ॥ Page #262 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 624 ॥ तथा मनुष्यायुः सात वेदनीयमसात वेदनीयं चेत्येवंरूपाणां तिसृणां प्रकृतीनां प्रमत्तसंयगुणस्थानकात्परतः शेषेषु गुणस्थानकेषु वर्त्तमानानामुत्कर्षतो देशोनां पूर्वकोटीं यावदुदीरामंतरे केवल नदयो जवति, स चोत्कर्षत इयत्कालः सयोगिकेवलिगुणस्थानके दृष्टव्यः, शेवस्य गुणस्यानकस्य सर्वस्याप्यंतर्मुहूर्त्तप्रमाणत्वात् श्रथ कस्मात्सातासात वेदनीयमनुष्यायुषां प्रमत्तसंयत गुणस्थानकात्परत नदीरणा न प्रवर्तते ? उच्यते - प्रमीषां ह्युदीरणासंक्लिष्टाध्यवसायवशतः प्रवर्तते, तथास्वाजाव्यात. विशुद्धविशुद्धतराध्यवसायवर्त्तिनश्चाऽप्रमत्तसंयतादयः, ततस्तेषां वेदनीयधिकमनुष्यायुषोरुदीरणाया अज्ञावः तथा शरीरपर्याप्त्या पर्याप्तानां सतां शरीरपर्याप्तिपर्याप्तानंतरसमयादारज्य यावत्तृतीया पर्याप्तिरिदियपर्याप्तिः परिसमाप्तिमुपैति तावत्पंचानामपि निशणां तथास्वानाव्यात् नोदीरणा प्रवर्त्तते. किंतूय एव केवलः, तथा शेषाणां ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरा यपंचकसंज्वलन लोनवेदत्रयसम्यक्त्व मिथ्यात्वनारका युस्तिर्यगायुर्दे वायूरूपाणां त्रयोविंशतिप्रकृतीनामावलिकांते अंतनूनायामावलिकायामुदय एवं केवलः नोदीरणा. तथाहि -- पंचानां नाग ॥ 625 ॥ Page #263 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 625 ॥ ज्ञानावरणप्रकृतीनां अंतरायप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपस्य दर्शनावरणच- तुष्टयस्य कोणकषायस्य पर्यंतावलिकायां वर्तमानस्यावलिकायां प्रविष्टत्वान्नोदीरणेत्युदय एव केवलः, एवमेव संज्वलनलोन्नस्य सूक्ष्मसंपरायपर्यंतावलिकायां मिथ्यात्वस्त्री पुनपुंसकवेदानामंतरकरणे कृते प्रश्रमस्थित्यामावलिकाशेषायां नारकायुस्तिर्यगायुर्देवायुषां स्वस्वन्नवपर्यंतावलिकायामुदय एव केवलो, नोदीरणा; श्रावलिकांतर्गतस्य कर्मणः सर्वस्याप्युदीरणाऽनईत्वात्. इद मनुष्यायुष नदीरणाविरहेऽप्युदयकालः प्रागेव देशोनपूर्वकोटीप्रमाण नक्तः, ततो मनुष्यायुषो मिथ्यादृष्ट्यादीनां पर्यंतावलिकायामुदीरणा विरहेऽपि य नदयकाल श्रावलिकामावः, स तदंतर्गत एव वेदितव्य इति पृथग् नोक्तः. पूर्वकोट्यन्निधाने ह्यावलिकामात्रं तदेकदेशलवनूनं सामर्थ्यादुक्तमवसेयं. शेषाणां तु प्रकृतीनां यावदयस्तावदीरणा, यावदीरणा tAva'daya इति. तदेवं दर्शितः प्रकृत्युदये नदीरणातो विशेषः ॥ ए एए॥ संप्रत्यत्रैव सा. द्यादिप्ररूपणा कर्तव्या, सा च धिआ, मूलप्रकृतिविषया ननरप्रकृतिविषया च. तां विविधामपि चिकीर्षुगह ॥ 65 ॥ Page #264 -------------------------------------------------------------------------- ________________ नाग, पंचसं ॥ मूलम् ॥-मोहे चहा तिविहो । वसेसं सनएड मूलपगईणं ॥ मिचतुदन चन- पहा । अधुवधुवा गं विहतिविहो ॥ 10 ॥ व्याख्या-मोहे मोहनीयस्य कर्मग नदयश्चतु र्धा चतुःप्रकारस्तद्यया-लादिरनादिध्रुवोऽध्रुवश्च. त्थादि-npshaaNtmodgunnsthaankaatprti||626|| पाततो नवन् मादिः, तत्ध्यानमप्रातस्याऽनादिः, ध्रुवाध्रुवगवनव्यन्नव्यापेकया. अवशेषाणां सतानांमूलप्रकृतीनामुदयस्त्रिविधरिप्रकारस्तद्यथा-अनादिध्रुवोऽध्रुवश्व, तथाहि-झानावरणदर्शनावरगांतरायाणामुदयः कीगमोदांतममयं यावत्, वेदनीयनामगोत्रायुषां सयोग्यंतसमयं, न च कीणो नूयः प्राउनवति, तत एतासां सपानामप्युदयोऽनादिः, नव्यानामध्रुवः, कपकश्रेण्यारोहे यथोक्तकाले तेषामुदयव्यववेदनावात, अन्नव्यानां धुवः कदाचिदपि व्यवछदामनवात. कृता मूलप्रकृतिषु साद्यादिप्ररूपणा, सांप्रतमुनरप्रकृतिषु तां करोति. 'मिछत्तुदैत्यादि ' मिथ्यात्वस्योदयश्चतुर्धा चतुःप्रकारस्तद्यथा सादिरनादिध्रुवोऽध्रुवश्च. तत्र सम्यक्त्वान्प्रतिपतितस्य नवन मादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावनव्यनव्यापेक्षया. तथा अध्रुवाणामध्रुवोदयानां प्रकृतीनामुदयो विवि Page #265 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 627 ॥ घोपकारस्तद्यथा - सादिरघुवश्च सा च साद्यध्रुवता अध्रुवोदयत्वानावनीया तथा ध्रुवावयानां प्रकृतीनां प्रागुक्तस्वरूपाणां मिथ्यात्ववर्जशेषसप्तचत्वारिंशत्प्रकृतीनामुदयत्रिवि स्त्रिप्रकारस्तद्यथा - अनादिर्घुवोऽघुवश्च तथाहि - घातिधुवोदयानां प्रकृतीनां कीलमोहगुणस्थानकचरमसमयं यावदुदयो, नामध्रुवोदयानामयोग्यंतसमयं ततस्तत्स्थानमप्रातानां सर्वेषामपि संसारिजीवानामुदयो, ध्रुवोदयानामनादिः, ध्रुवाभ्रुवौ प्राग्वत. नक्तः प्रकृत्युदयः ॥ 100 ॥ संप्रति स्प्रित्युदयमाद ॥ मूलम् !! - नदन विश्खए । संपत्ती एस जावतो पढमो ॥ सति तंमि जाववीन । गदीरणा नंदन ॥ 101 ॥ व्याख्या - इद नदयो द्विधा, तद्यथा -- स्थितियेण प्रयोगेच. तत्र स्थितिरवाचाकालरूपा, तस्याः क्रयेण व्यक्षेत्र कालभवनावरूपाणामुदयहेतुनामप्राप्तौ सत्यां यः स्वजावत नदयः स स्थितियेणोदय उच्यते यः पुनस्तस्मिन्नुदये प्रवर्त्तमाने सति प्रयोगत नदीरणाकरणरूपेण प्रयोगेण दलिकमा कृष्यानुभवति स द्वितीय नदीरगोदयानिधान उच्यते स च नृदयः सामान्यतो दिवा, तद्यथा - जघन्य उत्कृष्टश्च ॥ 101 ॥ नाग 1 ॥ 623 ॥ Page #266 -------------------------------------------------------------------------- ________________ नाग 2 पंच टीका ॥ 62 ॥ तत्रोत्कृष्टस्थित्युदीरणात नत्कृष्टस्थित्युदय नदयस्थित्यान्यधिकस्तश्रा चाद ॥ मूलम ॥-न्बीर्न्न्जोग्गान्नां । अप्रदियविशए नदए जोरगान ॥ ( गाना ) व्याख्या-नदीरणायोग्यानामुत्कृष्टस्थितीनां प्रकृतीनामुदीरणयोग्यान्यः स्थितिय नदययोग्याः स्थितय एकया नदय योग्य या स्प्रित्या अन्यधिका वेदितव्याः. तथाहि-नत्कृष्टायां स्थितौ वध्यमानायामवाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बंधावलिकायामतीतायामनंतर स्थितौ विपाकोदयेन वर्तमान नदयावलिकात नपरिवर्तिनी मर्वा अपि स्थितीरुदीरयति, नदीर्य च वेदयते, ततो बंधावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदोरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किंतूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्यान्यधिकः, नत्कृष्टस्थित्युदीरणाऽत्कृष्टस्थित्युदयः, बंधावलिकोदयावलिकादीनवोत्कृष्टस्नित्युदय नदयोत्कृष्टवंधानां प्रकृतीनां वेदितव्यः. शेषाणां तु यथायोगं तत्राप्युक्तनीत्या नदयस्थित्याऽज्यधिकोऽवगंतव्यः ॥ संप्रति जघन्यस्थित्युदये विशेषमाद. ॥ मूलम् ॥-ह्स्सुदेग्त्थीइन्न्ण् । निदूणाएगियालाए ( गाबाई ) ॥ 11 ॥ व्याख्या ॥ 600 ॥ Page #267 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 625 ॥ प्रागुक्तानां मनुष्यगतिपंचेंदियजातित्रस बादरपर्याप्त सुभगादेय यशः कीर्त्तितीर्थ करनामोच्चैर्गोत्रा- जाग 2 युश्चतुष्टयसातासातावेदनीयनिशपंचकज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयसंज्वलनलोजवेदत्रयसम्यक्त्वमिथ्यात्वरूपाणामेकचत्वारिंशत्संख्याकानां प्रकृतीनां निज्ञपंचकोनानां सतीनां पत्रिंशत्संख्याकानां ह्रस्वो जघन्यः स्थित्युदय एकस्थितीनां समयमात्राणां वेदितव्यः किमुक्तं जवति ? नक्तरूपाणां षटूत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रैकस्थित्युदयप्रमाणो वेदितव्यः, इनि समयमात्रा चैका स्थितिश्वरमा स्थितिरवसेया. निज्ञपंचकस्य तूदीरणाया जावेऽपि शरीरपर्याप्यनंतरं विपाकोदयकाले अपवर्त्तनापि प्रवर्त्तते, तत एका स्थितिर्न प्राप्यते इति तङ्घर्जनं शेषं तु सर्वमपि साद्यादिप्ररूपणादिकं स्प्रित्युदीरणायामिव निरवशेषमवगंतव्यं, नक्तः स्थित्युदयः ॥ 101 ॥ संप्रत्यनुज्ञागोद्यमाद ॥ मूलम् ॥-अणुप्रागुदवि । नदीरणाए तुल्लो जहणयं न वरं ॥ आवलिगंते सम्म त । वेयखीगंतलोजाणं ॥ 102 ॥ व्याख्या - अनुज्ञागोदयोऽप्युदीरणायाः तुल्यो, यथानुजागोदीरणा सप्रपंचमग्रे वक्ष्यते, तथाऽनुनागादयोऽपि वक्तव्य इति जावः, किं सर्वथा सामा । / 62 / / Page #268 -------------------------------------------------------------------------- ________________ नाग टीका ॥ 30 ॥ न्यमिति चेदत आह-नवरमयं विशेषो जघन्यमनुनागोदयं सम्यक्त्ववेदानां कीगांतानां की- णमोदगुणस्थानकपर्यवसानानां ज्ञानावरणपंचकांतराय दर्शनावरणचतुष्टयरूपाणां चतुर्दशानां प्रकृतीनां संज्वलनलोनस्य च श्रावलिकांते जानीयात.यमत्र नावना-ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोजसम्यक्त्वरूपाणामकानविंशतिप्रकृतीनां स्व. स्वपर्यवसान समये नदीरणाया व्यवदे सति परत आवलिकां गत्वा प्रावलिकाचरमसमये जघन्यानुनागोद यस्य प्राप्यमाणत्वादिति. तदेवमुक्तोऽनुनागोदयः ॥ 10 ॥ संप्रति प्रदेशोददयो वक्तव्यः, तत्र चेमावाधिकारौ, तद्यथा-साद्यादिप्ररूपणा स्वामित्वप्ररूपणा च. तत्र साद्यादिप्ररूपणा धिआ, तद्यथा-मूलप्रकृतिविषया ननरप्रकृतिविषया च. तत्र प्रश्रमतो m. प्रकृतिविषयमाद्यादिप्ररूपणाश्रमाह ॥ मूलम् ॥-अजदणाणुकोसो । चनहतिहाउएहचनविदो मोहे ॥ आनस्स साइ अ धुवा । सेस विअप्पा य मवेसि ॥ 103 / / व्याख्या-मोहायुर्वर्जानां परमां कर्मणामजघन्यः र प्रदेशोदयश्चतुर्विधस्तद्यथा-सादिरनादिर्धवोऽध्रुवश्च. तश्रादि-कश्चित्वपितकर्माशो देवलो ॥ 6 ॥ Page #269 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 के देवो जातः, म च तत्र संक्लिटो नूत्वा नत्कृष्टां स्थिति बनन नत्कृष्टप्रदेशाप्रमुधनयति. त- तो बंधावसाने कालं कृत्वा एकश्येषु मध्ये समुत्पन्नस्तस्य प्रतरस्य हितीयसमये नवन साटीका दिः, तत्स्थानमप्राप्तस्य पुनग्नादिः. अध्रुवध्रुशै प्रागिव. तथा तेषामेव परमां कर्मणामनुत्कृष्टः 63 ॥ प्रदेशोदयस्त्रिधा त्रिप्रकारस्तद्यथा-अनादिर्बुवोऽध्रुवश्व. तत्राहि-अमीषां पाप्मां कर्मणामु त्कृष्टः प्रदेशोदयो वक्ष्यमालस्वरूपस्य गुणितकांशस्य स्वस्वोदयपर्यवसाने गुणश्रेणीशिर सि वर्तमानस्य प्राप्यते. स चैकसमयमात्रनावीति मादिग्ध्रुवश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, JE म चाऽनादिः मदैव नावात्. ध्रुवाध्रुवौ पूर्ववत्. तथा मोदे मोहनीयस्य कर्मणोऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधस्तद्यथा-सादिरनादिर्धवोऽध्रुवश्च. तथाहि पितकौशस्यांतरकरणकृते अंतरकरणपर्यंतनाविगोपुबाकारसंस्थितावलिकामात्रदलिकांतसमये मोदनीयस्य जघन्यः प्रदेशोदयः. स चैकसामयिक इति कृत्वा सादिग्ध्रुवश्च. ततोऽन्यः मान्य जघन्यः, सोऽपि ततो क्षितीयसमये नवन्मादिः, तत्स्थानमप्राप्तस्य पुनरश्री नादिः, ध्रुवाध्रुवौ पूर्ववत. तया गुणितकौशस्य सूक्ष्मसंपरायगुणस्थानकांतसमये नत्कृष्टप्र Page #270 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका । / 632 ॥ देशोदयः, स च समयमात्रज्ञावीति सादिरघुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीप्रतिपाततो जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावावजव्यजव्यापेक्षया. त श्रायुपश्चत्वारोऽपि जेदा नत्कृष्टाऽनुत्कृष्टजघन्याऽजघन्यरूपाः साद्यध्रुवाः, चतुर्णामपि नेदानां यथायोगं नियतकालं जावात् तथा सर्वेषां कर्मणां प्रागुक्तानां पां मोहनीयस्य च नक्तशेषौ विकल्पौ नत्कष्टजघन्यरूपौ साद्यध्रुवौ तौ च प्रागेव जावितौ कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ 103 ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराद ॥ मूलम् ॥ - श्रजदन्नमणुकोसो । धुवोदशाएं चनिहा चहा ॥ मित्ते सासिं । विदा सर्व्वयसेसा ॥ 4 ॥ व्याख्या - मिथ्यात्वरहितानां शेषाणां सप्तचत्वारिंशत्संख्याकानां ध्रुवोदयानां तैजमकार्मण सप्तकवर्णादिविंशतिस्थिराऽस्थिरशुनाऽशुनाऽगुरुलघु निर्माणज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टय रूपाणां प्रकृतीनामजघन्यः प्रदेशोदयश्वतुर्विधस्तद्यथा--सादिरनादिर्ध्रुवोऽध्रुवश्च तथाहि -- कश्चित्कपितकर्माशो देव उत्कृष्टे संक्लेशे वर्तमाकुष्टांस्थितिं नत्कृष्टप्रदेशाप्रमुर्तयति ततो बंधावसाने कालं कृत्वा एर्केडियेषु भाग 1 ॥ 632 ॥ Page #271 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 633 ॥ मध्ये समुत्पद्यते तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः, केवलमवधिज्ञानावरणावधिदर्शनावरण यावैधावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः स चैकसामयिक इति कृत्वा सादिरघुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, स च 6तीये समये जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाध्रुवता प्रागिव तथा अमूत्रा मेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदय स्त्रिप्रकारस्तद्यथा - अनादिर्घुवोऽध्रुवश्च तथाहि गुणितकर्माशस्य स्वस्वोदय पर्यवसाने गुणश्रेणी शिरसि वर्त्तमानस्योत्कृष्टः प्रदेशोदयः: स च समयमात्रज्ञावीति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चाडनादिः सदैवज्ञावात्. ध्रुवावौ पूर्ववत् तथा मिथ्यात्वे मिथ्यात्वस्याऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधस्तद्यथा - सादिरनादिधुवोऽध्रुवश्च तथाहि -- कपितकर्माशस्य प्रथमं सम्यक्त्वमुत्पादयतः कृतांतरकतेन्त् पशमिकसम्यक्त्वात्प्रच्युतस्य मिथ्यात्वं गतस्यांतरकरणपर्यंतनाविगोपुच्छाकारसंस्थितावलिका मात्र दलिकांतसमये वर्त्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामायिक इति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीये समये जवन् सादिः, वेदकस <.0 नाग 2 / / 633 / / Page #272 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 6 ॥ SPREASSTHA म्यक्त्वाक्ष प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्. तथा कश्चिणितकर्मीशो यदा देशविरतगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते, ततस्तन्निमिनां गुणश्रेणिं करोति, कृत्वा च तावतो, यावद् इयोरपि गुणश्रेण्योर्मस्तके, तदानी च कश्चिन्मिथ्यात्वं गवति, ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामायिक इति कृत्वा सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, सोऽपि हितीये समये नवन सादिः, वेदकसम्यक्त्वाचा प्रतिपतितः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत. एतासां चानंतरोक्तस्वरूपाणां सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पौ जघन्योत्कृष्टरूपो धिआप्रकारौ. तद्यथा-सादी अध्रुवौ च. तौ च प्रागेव नावितो. शेषाणामध्रवोद यानां प्रकृतीनां दशोनरसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा विविधा हिर प्रकारा ज्ञातव्यास्तद्यथा-सादयोऽध्रुवाश्च. सा च साद्यध्रुवता अध्रुवोदयत्वादवसेया. कृता सा- द्यादिप्ररूपणा. ॥ 104 ॥ संप्रति स्वामित्वं प्ररूपयितव्यं, तच्च विधा, नत्कृष्टप्रदेशोदयस्वामित्वं जघन्यप्रदेशोदयस्वामित्वं च. तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संनवंतीर्गुणश्रे W 3685859 ॥ 6 // Page #273 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 ॥ 65 ॥ NIH सर्वा अपि प्ररूपयति-- ॥ मूलम् ॥-संमनदेससंपुन-विरश्नप्पत्ति अणविसंजोगे ॥ दसणखवणे मोहस्स । - समणेसंतखबगे य ॥ 15 ॥ खीगाइतिगे असंख-गुणियगुणसे द्विदलिय जह कमसो । सम्मनाश्णेका-रसाहकालो न संखंसे ॥ 106 ॥ व्याख्या-इह एकादश गुणश्रेणयस्तय. था-प्रश्रमा सम्यक्त्वोत्पनौ, हितीया देशविरत्युत्पत्नौ, तृतीया संपूर्णविरत्युत्पत्नौ प्रमने a. प्रमने चेत्यर्थः. चतुर्यनंतानुबंधिनां विसंयोजने, पंचमी दर्शनकपणे दर्शनमोहनीयत्रयरूपणे, षष्टी मोदस्य मोहनीयस्य शमने उपशमके, सप्तमी नपशांतमोहनीये, अष्टमी मोहनी. यकपके, 'खोगाइतिगे इति नवमी कीणमोहनीये, दशमी सयोगिकेवलिनि, अयोगिकेवलिनि त्वेकादशीति. एतासां च सम्यक्त्वादिसंबंधिनीनामेकादशानां गुणश्रेणीनां वलिकं य. थाक्रमशो याक्रमेणाऽसंख्यातगुणितमवगंतव्यं तद्यथा-मर्वस्तोकं सम्यक्त्वोत्पादगुणश्रे एयां, असंख्येयगुणं देशविरतिगुणश्रेण्यां, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्ययगुणं, एवं तावाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणं, तस्मात्प्रदेशोदयमप्याश्रित्य एता ॥ 635 ॥ Page #274 -------------------------------------------------------------------------- ________________ नाग टीका पंचसं सां च गुणश्रेणीनां कालो यथाक्रमशो यथाक्रमेय संख्येयांशो वक्तव्यः संख्ये यगुणहीनो व- J. क्तव्यस्तद्यथा-सम्यक्त्वोत्पादगुणश्रेणिकालः सर्वप्रनूतः, ततो देश विरतिगुणश्रेणिकालः सं ख्ययनागमात्रः, ततोऽपि सर्वविरतिगुणश्रेणिकालः संख्येयत्नागमात्रः, एवं तावहाच्यं याव. ॥ 636 ॥ दयोगिगुणश्रेणिकालः सयोगिगुणश्रेणिकालापेक्षया संख्येयत्नागमात्रः, स्थापना एषा सम्यक्त्वोत्पादगुणश्रेणिः, शेषाः पुनर्यश्रोत्तरमसंख्येयगुणदलिकाः, कालतश्च सं. ख्येयगुणहीनाः, परीष्टाच पृथुत्वेन यश्रोत्तरं विशाला विशालतराः, अयोध्येत कथं दलिकं यश्रोत्तरमसंख्येयगुगं प्राप्यते ? नुच्यते-सम्यक्त्वं ह्युत्पादयन् मिथ्यादृष्टिनवति, ततस्तस्य स्तोकं गुणश्रेणिदलिक, सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षया असंख्येयगुगदलि का, सम्यक्त्वोत्पादगुणश्रेणिविशुहत्वात्. ततोऽपि देश विरतस्य गुणश्रेणिरसंख्येयगुणदलिका, र सम्यग्दृष्ट्यपेकया देशविरतस्याऽतिविशश्वात्. ततोऽपि सर्वविरतिगुगौगिर संख्येयगणदलि. का, देशविरतात्सर्व विरतस्याऽतिविशुश्तरत्वात. ततोऽपि संयतस्याऽनंतानुबंधिविसंयोजने गुश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुःश्त्वात्. एवमुनरोत्तरविशुप्रिकर्षवशाद्यश्रोत्तरमसं ॥ 66 ॥ Page #275 -------------------------------------------------------------------------- ________________ नाग 2 पंचसंख्ये यगुणदलिका नावनीया. ॥ 105 ॥ 16 ॥ संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यते ? का इत्येतन्निरूपणार्थमाइ-. ॥ मूलम् ॥-अत्ति गुणान पमिए । मित्तगयंमि आश्मा तिन्नि । लप्रति न सेसा॥63॥ / जं जीणासु असुन्नमरणं ॥ 10 ॥ व्याख्या-कटिति शीघ्रं गुणश्रेणिकरणादनंतर । मित्यर्थः. गुणात्सम्यक्त्वादिरूपात्पतिते मिथ्यात्वं गते जंतौ कटित्येव चाऽप्रशस्तेन मरणेन मृते सति, नारकादिरूपे परनवे कंचित्कालमुदयमाश्रित्याद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वो त्पाददेशविर तिसर्व विरतिनिमित्ताः प्राप्यंते, न शेषाः. नारकादिनवो ह्यप्रशस्तेन मरणेन प्राप्यते, न च शेषासु गुणश्रेणीषु सतीप्वप्रशास्तं मरणं नवति, किंतु कोणासु, तत श्राद्या e. व तिस्रो गुणश्रेगयो नारकादिनवे प्राप्यंते, न शेषा इति. तदेवमुक्ता गुणश्रेणयः ॥ 10 ॥ थल संप्रति क नकृष्टप्रदेशोदयं करोति, कश्च jaghanyamityetanirUpayatiOM // मूलम् ॥-nkkompesudyN / गुणमेढीसीमगे गुणियकम्मो ॥ सवासु कुण उदेन्न्। खवियकम्मो पुण जहन्नं ॥ 10 ॥ व्याख्या सर्वासु प्रकृतिषु, षष्टीसप्तम्योरप्रत्यत्नेदात् Page #276 -------------------------------------------------------------------------- ________________ नाग पंचसं सर्वासां प्रकृतीनामोघेन सामान्येन बाहुल्येनेत्यर्थः, नत्कृष्टं प्रदेशोदयं करोति, गुणश्रेणीशि- टीका रसि वर्तमानो गुणितकौशो वक्ष्यमाणस्वरूप इति. ॥ 10 ॥ सांप्रतमुत्कृष्टप्रदेशोदयस्वा मिनं सर्वासा प्रकृतीनां vaiviktyenopdidrshyissuraad||630|| ||मूल्म् ॥-स्म्म्न्वेय्स्ण्ज्व्न्न्-यान्न् खीणंतदुजिणांताणं ॥ लहु खवणाए अंते । - अवहिस्स असोहिणुक्कोसो ॥ 10 ॥ व्याख्या-सम्यक्त्ववेदत्रयसंज्वलनचतुष्टयरूपाणामष्टा नां प्रकृतीनां लघुकपणया शीघ्रतपणया क्षपणार्थमन्युद्यतस्य, विविधा दि कपणा लघुकपणा चिरक्षपणा च. तत्र योऽष्टवार्षिक एव सप्तमासात्यधिकः संयमं प्रपन्नः, तत्प्रतिपत्त्यनंतरं चांतर्मुदूर्नेन कपकश्रेणिमारनते, तस्य या कपणा सा लघुकपणा, यस्तु प्रजूतेन का लेन संयमं प्रतिपद्यते, संयमप्रतिपत्तेश्चोर्ध्वं प्रनूतेन कालेन कपकश्रेणिमारनते, तस्य या या कपणा सा चिरकपणा. तया च प्रनूताः पुजलाः परिशटंति, स्तोका एव शेषा अवतिष्टते, ततो न तया नत्कृष्टः प्रदेशोदयो लन्यते, तत नुच्यते, लघुक्षपणायामन्युद्यतस्येति, तस्य गु. गितकौशस्य स्वस्वोदयचरमसमये नत्कृष्टः प्रदेशो नवति. ॥ 10 ॥ Page #277 -------------------------------------------------------------------------- ________________ नाग पंचसं0 तथा कोणे कीगमोहगुणस्थानके अंतो यासां ताः वीणांता ज्ञानावरणपंचकांतराय- पंचकदर्शनावरणचतुष्टयरूपाश्चतुर्दशप्रकृतयस्तासां लघुकपणया कपणार्भमन्युद्यतस्य कपकटीका स्य कोणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः, न्व्र्॥63 मवधिज्ञानावरणस्यावधिदर्शनावरणस्य चोत्कृष्टः प्रदेशोदयो, नावधिकस्य अवधिलब्धिरहित 6 स्य वक्तव्यः, अवधिज्ञानं झुत्पादयतो बहवः पुजलाः परिक्षीयंते, ततो नावधियुक्तस्योत्कृष्टप्र. देशोदयलान इत्यनवधिलब्धिकस्येत्युक्तं. तथा योनियोः सयोगिकेवख्ययोगिकेवलिरूपयोपरंतो यासां तास्तथा तासां, औदारिकसप्तकतैजसकार्मणसप्तकसंस्थानषट्कप्रश्रमसंहननवर्णा दिविंशतिपराधातोपघाताऽगुरुलघुप्रशस्ताऽप्रशस्तविहायोगतिप्रत्येकस्थिराऽस्थिरशुनाशुननि. णरूपाणां सयोगिकेवढयंतानां पिंचाशत्प्रकृतीनां गुणितकौशस्य सयोगिकेवलिनः s। योगिकेवलिगुणस्थानचरमसमये नत्कृष्टः प्रदेशोदयः, सुस्वरदुःस्वरयोस्तनिरोधकाले, नच्ब् वासनाम्न नच्छ्वासनिरोधकाले, तथा अन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपंचेंश्यिजातित्रसबादरपर्याप्तसुन्नगादेययशःकीर्तितीर्थकरोचैर्गोत्ररूपाणां हादशानां प्रकृतीनामयोगिकेवल्यंता. ॥ 6 ॥ Page #278 -------------------------------------------------------------------------- ________________ जाग पंचसं J टीका ॥ 6 ॥ नामयोगिकेवलिनो गुणितकांशस्य चरमसमये नत्कृष्टः प्रदेशोदयः ॥ 1 ॥ ॥ मूलम् ॥-pddhmgunnle ढिसीसे । निदापयलाग कुण नवसंतो ॥ देवनं जत्ति गन वनविय सुग्गसएव ॥ 110 ॥ व्याख्या-नपशांत उपशांतकषाय आत्मीयप्रश्रमगुणश्रेगीशिरसि वर्तमानो गुणितकर्माशो निशप्रचलयोरुत्कृष्टं प्रदेशोदयं करोति. तश्रा स एवोपशांतमोदनीयो गुणितकांश आत्मीयप्रथमगुणश्रेणीशीर्षकोदयमनंतरसमये प्राप्स्यतीति, तस्मिन् पाश्चात्ये समये ऊटिति देवत्वं गतः प्राप्तः सन् वैक्रियसप्तकदेवहिकरूपस्य प्रकृतिनवकस्योत्कृष्टप्रदेशोदयं विदधातीति । / 110 ॥ ॥ मूलम् ॥-तिरिएग्ण्तुद्यान्न्ण् । मिचत्तणनीसश्रीलगिहीणं ॥ apjslyjoge। इतिगुणसेढीणसीसाणं ॥ 111 ॥ व्याख्या-तिर्यवेवोदय एकांतेन यासां तास्तियगेकांतोदयाः, एकक्षित्रिचतुरिंघियजातिस्थावरसूदमसाधारणाख्याः प्रकृतयस्तासां मिथ्यात्वानंतानुबंधिमिश्रस्त्यानहित्रिकाणामपर्याप्तकनाम्नश्च, सर्वसंख्यया सप्तदशप्रकृतीनां हितीयतृतीयगुणश्रेणी. शिरसोयों गे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये नत्कृष्टः प्रदेशोदयो नवति. श्यमत्र नाव ॥ 6 ॥ Page #279 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका । / 641 / / ना - इद केनचिदेशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता, ततः संयमं प्रतिपन्नः, ततः संयमप्रतिपत्यापि गुणश्रेण्योः शिरसि एकत्र मिलितः, तस्मिन् काले तस्य वर्त्तमानकिमस्य तिर्यकांतोदयानां प्रागुक्तानां प्रकृतीनामपर्याप्तकनाम्नश्च यथायोगमुदये नृत्कृष्टः प्रदेशोदयः, मिथ्यात्वानंतानुबंधिविषये पुनर्भरणं कृत्वापि यदा देशविरत गुण esafarama: शिरसि एकत्र मिलितः, तस्मिन् काले वर्त्तमाने गुणितकर्मशो यदि कोऽपि मिथ्यात्वं प्रतिपद्यते, तदा तस्य मिथ्यात्वानंतानुबंधिनामुत्कृष्टः प्रदेशोदयः यदि पुनः सम्यग्मिथ्यात्वं प्रतिपद्यते, तर्हि सम्यग्मिथ्यात्वस्य स्त्मानर्द्दित्रिकस्य, पुनर्मिथ्यात्वं गतस्यागतस्य वा नत्कृष्टः प्रदेशोदयो वाच्यः यतः स्त्यानाद्वित्रिकस्य प्रमत्तसंयतोऽप्युदयः प्राप्यते इति. ॥ मूलम् ॥ कालंतरकरणं । होही अमरो य अंतमुहुर । नक्कोसपएसुदन । सादासु ममिदं ॥ 112 ॥ व्याख्या - इद कश्चिदुपशमश्रेणिं प्रतिपन्नः से तस्य काले अनंतरसमये अंतरकरणं जविष्यतीति, तस्मिन् पाश्चात्ये समये अमरो देवो जातः, तस्याऽमरस्य नृत्पत्त्यनंतरमंतर्मुहूर्तात्परतो गुणश्रेणी शिरसि वर्त्तमानस्य, इहांतर्मुहूर्तात्परतो गुण (9 नाग z ॥ 641 ॥ Page #280 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 65 ॥ श्रेणीशिरः प्राप्यते, ततो ' अंतमुहुपरन' इत्युक्तं. तस्य हास्यादीनां हास्यरत्यरतिशोकन्नय- जुगुप्सानां, मध्यमानां चाष्टानां कषायाणामप्रत्याख्यानप्रत्याख्यानावरणमंझिनानां सर्वसंख्यया ततुर्दशप्रकृतीनामुत्कृष्टः प्रदेशोदयः ॥ 11 ॥ ॥ मूलम् ॥-ह्स्स् ठिबंधिना । अक्षा जोगाइविशनिसेगागं । नकोसपए पढमो-दयमि सुरनारगाळगं ॥ 113 ॥ व्याख्या-अक्षा बंधकालो, योगो मनोवाकानिमित्तं वीर्य, आदिस्थितिः प्रथमा स्थितिस्तस्यां दलिकनिषेकः, एतेषामुत्कृष्टपदे सति. किमुक्तं नवति ? नकृष्टेन बंधकालेन नत्कृष्ट योगे वर्चमानो हस्वां जघन्यां स्थिति बध्वा प्रश्रमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातो, तस्य प्रश्रमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य नारकायुष नत्कृष्टप्रदेशोदयः ॥ 113 ॥ ॥ मूलम् ॥-अक्स्सा जो नकोसे । बंधित्ना नोगनूमिगेसु लहुं ॥ सवप्पजीवियं वजह तुटनवट्टिया दोएई ॥ 114 ॥ व्याख्वा-नत्कृष्ट बंधकाले नत्कृष्टे च योगे वर्नमाने नन्नोगनूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चिनिर्यगायुः कश्चिन्मनुष्यायुरुत्कृष्टं त्रिपक्ष्योपमस्थि ॥ 65 ॥ * Page #281 -------------------------------------------------------------------------- ________________ नाग पंचसं तिकं वध्वा मृत्वा च त्रिपक्ष्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समुत्पन्नः, तत्र च - लघु शीघ्रं सर्वाल्पजीवितमंतर्मुहूर्तप्रमाणं वर्जयित्वा अंतर्मुहूर्तमेकं धृत्वेत्यर्थः शेषमशेषमा टीका पि स्वस्वायुरपवर्तनाकरणेनापवर्त्य, ततोऽपवर्तनानंतरं प्रश्रमसमये वर्तमानयोरेनयोस्तियङ्मनुष्ययोर्यथासंख्यं योस्तियङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयो नवति ॥ 114 ॥ ॥ मूलम् । / -नारयतिरिउगफुनगाइ । नीयमणुयाण पुश्विगाणं tu ॥ dNsgmohrkvgo| तश्यगसेढीए पमिन्नग्गो । / 115 / / व्याख्या-इहाऽविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं कपयितुमच्युद्यतो गुणश्रेणिं करोति. ततः स एव देशविरतिं प्रतिपन्नः, ततस्तनिमित्तां गुणश्रे णिं करोति. ततः स एव सर्वविरतिमन्युपगतवान्, ततः सर्वविरतिनिमित्तां गुणश्रेणिं करो. ति, ततः करणपरिसमाप्तौ सत्यां पुनरप्यविरतो जातः, तस्य वीणदर्शनमोहनीयत्रितयस्य तृतीयस्यां गुणश्रेण्यां कृतायां प्रतिनग्नस्य प्रतिपतितस्य तिसृणामपि गुणश्रेणीनां शिरस्सु * वर्तमानस्य तस्मिन्नेव नवे स्थितस्य दुर्लगादीनां उगाऽनादेयाऽयशःकीर्तीनां नीचैर्गोत्रस्य चोत्कृष्टः प्रदेशोदयो नवति. अश्र नरके बज्ञयुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां च ॥ 653 ॥ Page #282 -------------------------------------------------------------------------- ________________ पंच नाग 2 टीका ॥ 6 ॥ तसृणां प्रकृतीनां नरकक्षिकसहितानामुत्कृष्टः प्रदेशोदयः. अश्र तिर्यकूत्पन्नस्तईइ तिर्यदिक- सहितानामुत्कृष्टः प्रदेशोदयः. अथ मनुष्यो जातस्तर्दि मनुष्यानुपूर्वीसहितानामिति. ॥ 15 ॥ ॥ मूलम् ॥-संघयणपंचगस्स न । विश्यादितिगुणसेढिसीमम्मि ॥ आहारकप्रोवाणं अपमनो आइगुणसीसे ॥ 116 / / व्याख्या-प्रथमसंहननवर्जशेषस्य महननपंचकस्य हि. तीयादिगुणश्रे गीत्रिकशिरसि वर्तमान नत्कृष्टं प्रदेशोदयं करोति. श्यमत्र नावना-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति. ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिप्रपन्नः सन् सर्वविरतिप्रत्ययां गुणश्रेणिं करोति. ततः स एव तथाविधविशुश्विशादनंतानुबंधिनां विसंयोजनायोचितस्ततस्तन्निमिनां गुणश्रेणिं करोति. एवं हितीयादयस्तिस्रो गुणश्रेणयो नवंति. ताश्च कृत्वा तासां मस्तकेषु वर्तमानस्य प्रश्रमसंहननवर्जानां पंचानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोद- यः, तथा अप्रमत्तोऽप्रमत्तसंयत आहारकशारीरे वर्तमान आहारकसप्तकोद्योतयोरनुन्नवकाले प्रथमश्रेणीशिरमि वर्तमान नत्कृष्टं प्रदेशोदयं करोति ॥ 116 / / ॥ 6 // Page #283 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0 ॥ मूलम-गुणसेढीए नग्गो । पत्नो बेइंदिपुढविकायनं ॥ आयावस्स न तच्चे । प ढमममयंमि वढेतो ॥ 117 ॥ व्याख्या-गुणितकोशः कोऽपि पंचेंहियो जीवः सम्यग्दटीका टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणिं कृतवान्. ततस्तस्या गुणश्रेणीतो नमः prtipti॥65॥ to मिथ्यात्वं गत इत्यर्थः, गत्वा च मिथ्यात्वं हश्यिमध्ये समुत्पन्नः, तत्र च हींश्यिप्रायो. ग्यां स्थिति मुक्त्वा शेषां सर्वामप्यवर्नयति. ततस्ततोऽपि मृत्वा पृथिवीकायत्वं खरबादरपृथिवीकायत्वं प्राप्तः शीघ्रमेव च शरीरपर्याप्त्या पर्याप्तः स तवेदी प्रातपवेदी खरबादरपृथ्वीकायिकः शरीरपर्याप्त्यनंतरं प्रश्रमसमये आतपनामकर्म वेदयमान आतपनाम्न नत्कृष्टप्रदेशोद यं करोति. एकेंश्यिओ हीयिस्थिति जटित्येव स्वयोग्यां करोति. न त्रीयिआदिस्थितिमिति ही पश्यिग्रहणं. तदेवमुक्तमुत्कृष्टप्रदेशोदयस्वामित्वं ॥ 11 ॥ संप्रति जघन्यप्रदेशोदयस्वामित्वमाह ॥ मूलम् ॥-देवो जहन्नयाक । दोहुवट्टितुमि अत्तम्मि ॥ चननाणदसणतिगे । एगि- विगए जहन्नुदयं ॥ 110 ॥ व्याख्या-इह जघन्यप्रदेशोदयाधिकारे सर्वत्रापि कपितकर्मीशो दृष्टव्यः, एतच्च प्रागेवोक्तं. कश्चित्वपितकर्माशो देवो जघन्यायुर्दशवर्षसहस्रप्रमाणायुरुत्प. ॥ 65 ॥ For Private 8 Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ नाग 3 SAT पंचसं त्यनंतरमंतर्मुदूनें गते सति सम्यक्त्वं प्रतिपद्यते. तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत्परिपालय अंतर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः, स चातिसं क्लिष्टपरिणामः प्रस्तुताटीका नां मतिज्ञानावरणीयादीनां कर्मणां दीर्घामुन्कृष्टां स्थिति बडुमारत्नते, प्रनूतं च दलिकं t॥65॥ दानीमुर्त्तयति तावत् यावदंतर्मुहूर्न. ततः संक्लिष्टपरिणाम एव कालं कृत्वा एडियो जातः, स प्रश्रमसमये चतुणी ज्ञानावरणानां मतिज्ञानावरणश्रुतझानावर गमनःपर्यवज्ञानावरणके. वलज्ञानावरणरूपाणां, दर्शनावरणत्रिकस्य चक्षुदर्शनावरणाऽचक्षुर्दर्शनावरणकेवलदर्शनावरपलकणस्य सर्वसंख्यया सप्तानां प्रकृतीनां जघन्यं प्रदेशोदयं करोति. इह हि प्रायेण सर्व द. लिकमुर्तितमिति कृत्वा प्रश्रमसमये स्तोकं प्राप्यते. अन्यच्चोत्कृष्ट संक्लेशयुक्तस्य प्रदेशोदीर. या स्तोका नवति. यतस्तस्याऽनुनागोदीरणा बढी प्रवर्ग ते. यत्र चानुनागोदीरणा वह्वः तत्र र स्तोका प्रदेशोदीरणा, ततो मिथ्यात्वं गतोऽतिसंक्लिष्टपरिणाम इत्याद्युक्तं. ॥ 11 ॥ * ॥मूत्र्म् ॥-कुव्र् हिदुगुस्सन । देवत्तं संजमान संपनो ॥ मित्थुक्कोसुक्कट्टिय । श्रा वलिगंते पएसुदयं ॥ 11 ॥ व्याख्या-पितकर्माशः कोऽपि जीवः संयमं प्रतिपन्नः म. ॥ 66 ॥ Page #285 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं01 मुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव संयमवशाइवत्वं प्राप्तः, तत्र चांतर्मुदू- n_ गते सति मिथ्यात्वं प्रतिपन्नः, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बहुमारत्नते. प्रनूतं टीका च दलिकमुत्कर्षयति न यतीत्यर्थः. तत श्रावलिकांते बंधावलिकाया अंतसमये अव्धिहि॥65॥ कस्य अवधिज्ञानावरणावधिदर्शनावरणरूपस्य जघन्यं प्रदेशोदयं करोति. ॥ 11 ॥ 2 ॥ मूलम् ॥-veynniiyncloyN-traay agNa hoi nadisamo // निदाउगस्स नदन । नकोसटिईन पमियम ॥ 120 ॥ व्याख्या-क्ष्योंर्वदनीययोः साताऽनातरूपयोः, नचैर्गोत्रष्स्य शोकमोदनीयस्य, पंचानामंतगयाणामरतिमोहनीयस्य च, सर्वसंख्यया दशानां प्रकृती- नामवधिसमोऽवधिज्ञानावरणसमो जघन्यप्रदेशोदयो वेदितव्यः, यथा अवधिज्ञानावरणस्य प्राक् जघन्यप्रदेशोद यानावना कृता, तश्राऽमूषामपि दशानां प्रकृतीनां कर्तव्येति नावः, नि प्रचलयोरपि तत्रैव केवलमुत्कृष्टस्थितिबंधात्पतितस्य प्रतिनिवृनस्य निशप्रचलयोरुदये व- नमानस्येति दृष्टव्यं. नत्कृष्टस्थितिबंधो हि अतिशयेन संक्लिष्टस्य नवति; न चातिमक्लेशे वनमानस्य निओदय संनवः, तत नत्कृष्टस्थितिबंधात्पतितस्येत्युक्तं ॥ 120 ॥ ॥ 65 // Page #286 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 658 ॥ ॥ मूलम् ॥ - मसरिसं वरिसवरं । तिरियगई श्रावरं च नीयं च ॥ इंदियपत्तीए । पदमे समयं मिगिदितिगे ॥ 121 ॥ व्याख्या - मतिसदृशं पदैकदेशे पदसमुदायोपचारात, मतिज्ञानावरणसदृशं वर्षवरं नपुंसकवेदं तिर्यग्गनिं स्थावरं स्थावरनामकर्म, नीचैगोंत्र च जघन्यप्रदेशोदये जानीहि ? किमुक्तं जवति ? मतिज्ञानावरणस्यैव नपुंसकवेदतिर्यग्गतिस्थावरनामनीचैर्गोत्ररूपाणां चतुर्णां कर्मणां जघन्यः प्रदेशोदयो जावनीयः 'गिडितिगत्ति निनिज्ञदीनामपि तिसृणां प्रकृतीनां जघन्यप्रदेशोदयो मतिज्ञानावरणस्येव जावनीयः केवदिपर्याप्त्या पर्याप्तस्य प्रथमसमये इति दृष्टव्यं ततोऽनंतरसमये नदीरणायाः संज्ञवेन जघन्य प्रदेशोदयाऽसंजवात् ॥ 121 ॥ ॥ मूत्रम् ॥ पुमित्रसोगपढमिल्ल - प्ररैरहियाल मोहपगई ॥ अंतरकरणानगए । सुनावली ॥ 122 ॥ व्याख्या - नपुंसक वेद स्त्री वेद शोकमोहनीयानं तानुबंध्य रतिमोहनीयरहितानां शेषाणां मोहनीयप्रकृतीनां दर्शनमोहनीयत्रितयानंतानुबंधिवर्जा शेषादशकपाय पुरुषवेददास्यरतिजयजुगुप्सारूपाणां विंशतिसंख्यानामंतर कर लेंतरकरणात् सुरेषु नाग ॥ 658 ॥ Page #287 -------------------------------------------------------------------------- ________________ saM0 गते चनदयावलिकांते जघन्यः प्रदेशोदयो वाच्यः. इयमत्र नावना-पितकमांशस्यों नाग शमिकसम्यग्दृष्टेगैपशमिकसम्यक्त्वात्प्रच्यवमानस्यांतरकरणे स्थितेन हितीयस्थितेः संकाशा टीका सम्यक्त्वादीनां दलिकानि समाकृष्य यानि अंतरकरणे चरमे प्रावलिकानागमात्रे नागे गो॥6॥ पुढाकारसंस्थानेन रचितानि, तद्यथा-प्रश्रमसमये प्रनूतं, हितीयसमये विशेषहीनं, तृती. यममये विशेषदीनं, एवं यावञ्चरमसमये विशेषहोनं. तेषामुदये आवलिकामात्रं गत्वा प्रा. वलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यः प्रदेशोदयः, शेषाणां तु सप्तदशानां प्रकृतीनामुपशमश्रेण्यामंतरकरणं कृत्वा देवलोकं गतः सन् प्रथमस. मये एव वितीयस्थितेः सकाशात् दलिकमाकृष्योदयादारभ्य गोपुढाकारेण यहिरचयति त. द्यथा-प्रश्रमसमये प्रनूतं,हितीयसमये विशेषहीन, तृतीयसमये विशेषहीनं, एवं यावदावी लिकाचरमसमयः. एवं विरचिते दलिके आवलिकायाश्चरमसमये वर्त्तमानो जघन्यं प्रदेशोदयं ॥ 6 * करोति. ॥ 122 ॥ सांप्रतमुक्तनपुंसकादिप्रकृतिप्रतिषेधे सप्तदशप्रकृतीनां देवलोकगमनेन ज घन्यप्रदेशोदयत्नावनाकारणमाह ॥ आनि Page #288 -------------------------------------------------------------------------- ________________ नाग 2 वच ॥ मूलम् ॥-nvsNto कालगन । सबढे जाइ नगव सि ॥ तब तएयाणुदन । a- सुभुदए होश मिस्स ॥ 123 / / व्याख्या-नपशांतकषायो यहा कश्चिशमकः कालगटीका तो मृतः सन् सर्वार्थसिधे महाविमाने याति गवति. एतच नगवत्यां व्याख्याप्रज्ञप्तौ सिर ॥ 65 ॥ प्रतोतं. नात्र विसंवादः, ततस्तत्र सर्वार्थसिंह महाविमाने आसां नपुंसकवेदस्त्रीवेदशोकमोह नीयानंतानुबंध्यरतिमाहनीयरूपाणां प्रकृतीनामुदयो नास्ति, तेन प्रतिषेधः कृतः, तथा अशु. नमरणमृतस्य वा नवयुदयो, मिथ्यात्वस्याऽमृतस्य वा, ततः सम्यक्त्वमिश्रयोरप्यमृतस्याष्पि जघन्यः प्रदेशोदयो लन्यते यथोक्तः प्राक्, ततः सप्तदशानामेव देवलोकगमनेन जघन्यप्रदेशोदयत्नावना कृता. ॥ 123 ॥ ॥ मूलम् ॥-न्व्साम्स्तु चनदा । अंतमुहू बंधिळण बहुकालं ॥ पालियसम्म प्द्ध्मा। प्रावली अंतमिवगए ॥ 14 ॥ व्याख्या-चतुर्धा चतुरो वारान् मोहनीयमुपशमय्य पश्चादतर्मुद गते सति मिथ्यात्वं गतः, ततो मिथ्यात्वप्रत्ययेनांतर्मुहर्ने कालं यावत् स प्रश्रमान् कषायान अनंतानुबंधिनो बभ्राति. ततः सम्यक्त्वं गतः, तच्च सम्यक्त्वं ॥ 6 ॥ Page #289 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका ॥ 65 ॥ बहुकालं हात्रिंशत्सागरोपमाणां यावत् शतं पालयित्वा परिपाल्य सम्यक्त्वप्रनावतः प्रनूतान पुलाननंतानुवंधिनां संबंधिनः प्रदेशसंक्रमतः परिशाट्य पुनरपि मिथ्यात्वं गतः, ततो मिथ्यात्वप्रत्ययेन नूयोऽप्यनंतानुबंधिनो बनाति. तत्र आवलिकां ते बंधावलिकायाश्चरमसमये पूर्ववज्ञानां प्रश्रमानां कषायाणामनंतानुबंधिसंझानां जघन्यं प्रदेशोदयं करो. नि. आवलिकाया अनंतरसमये हि प्रश्रमसमयबहाऽन्यदलिकस्योदीरणात नदयो नवति. ततो जघन्यः प्रदेशोदयो न लन्यते, इति कृत्वा श्रावलिकाया अंते इत्युक्तं. संसारे चैकजीवस्य चतुःकृत्व एव मोहनीयस्योपशमो नवति, न पंचकृत्व इति चतुर्धाग्रहणं. मोहोपशमनेन किं प्रयोजनमिति चेकुच्यते-इह मोदोपशमं कुर्वन अप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रनूतं संक्रमयति. ततः वीणप्रायाणां तेषामनंतानुबंधिषु बंधकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणं ॥ 12 ॥ ॥ मूलम् ॥-बीए संजमन्नवे सव्वनिरूमि गंतुमिचंता ॥ देवी लहु जेठठिई । नवट्टि यावलीअंते ॥ 125 ॥ व्याख्या--संयमेनोपलक्षितो नवः संयमनवः, तस्मिन् सर्वनिरु 2 Page #290 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 65 ॥ अंतर्मुदूर्नावशेष स्त्रिया मिथ्यात्वं गतायाः, ततोऽनंतरनवे देवीनूतायाः, शीघ्रमेव च पर्या- नाग 3 प्ताया ज्येष्टामुत्कृष्टां स्थितिं वध्वा प्रनूतं च दखिकमुर्त्य प्रावलिकांते बंधावलिकायाश्चर-1 मसमये स्त्रीवेदस्य जयन्यः प्रदेशोदयः. श्यमत्र नावना-पितकर्माशा काचित् देशोना पूर्वकोटिं यावत् संयममनुपाल्यांतर्मुर्ने आयुषोऽवशेषे मिथ्यात्वं गत्वा अनंतरनवे देवी स. मुत्पन्ना, शीघ्रमेव च पर्याप्ता, तत नत्कृष्ट संक्लेशे वर्नमाना स्त्रीवेदस्योत्कृष्टां स्थिति बघ्नाति, पूर्वबह चायति. तत नकृष्टबंधारंजात्परत प्रावलिकायाश्चरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो नवति ॥ 125 ॥ ॥ मूलम् ॥-अप्पा जोगसमङियाण । पाऊण जिठविशंते ॥ नवरं श्रोवनिसेगे । विरतिवासायवेईणं ॥ 16 ॥ व्याख्या-अल्पया बंधाइया, अल्पेन च योगेन चितानां वहानां चतुर्णामप्यायुषां नत्कृष्टस्थितीनां ज्येष्ट स्थितीनां अंते अंतिमे नपरि सर्वोपरितने सम- ॥ 12 ॥ ये सर्वस्तोकदलिकनिकैपे चिरकालं प्रनूतं कालं तीव्राऽसातवेदिनां तीव्राऽमातवेदनानिनूतानां पितकौशानां तनदायुर्वेदिनां जघन्यः प्रदेशोदयः. तीव्राऽसातवेदनीयानिन्नूतानां बह Page #291 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टीका । / 653 ॥ वः पुजलाः परिशटतीति कृत्वा तीव्रासातवेदिग्रहणं ॥ 16 ॥ ॥मूल्म् ॥-स्ण्जोय्गावि जोजिय । जहन्नदेवनमंतिममुहुने ॥ बंधियनक्कस्स लिई । - गंतूणेगिंदियासन्नी ॥ 127 ॥ सवलहुं नरयगई । तम्मि सवपन्जने ॥ अणुपुविसगश्तुल्ला । ता पुण नेया नवाइम्मि ॥ 12 ॥ व्याख्या-योजनान् अनंतानुबंधिनो विसंयोज्य, तहिसंयोजने शेषाणामपि कर्मणां नूयांसः पुजलाः परिशटंतीति तपादानं. ततो जघन्यं देवत्वं प्राप्तः, तत्र अंतर्मुहूर्ने प्रतिपन्नमिथ्यात्व एकेश्यिप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थिति वध्वा सर्वसंक्लिष्ट एकेडियेषूत्पन्नः, तत्र चांतर्मुहुर्ने स्थित्वा असंझिषु मध्ये समायातः, देवो हि मृत्वा नाऽमझिषु मध्ये गतीति कृत्वा एकेंईयग्रहणं. ततोऽसंझिनवात् शेषाऽमंझिसर्वजीवेन्यो लघुशी, मृत्वा नारको जातः, सर्वपर्याप्तिन्निश्च शीघ्रं पर्याप्तः. तस्मिन सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः, पर्याप्तस्य प्रनूताः प्रकृतयो विपाकोदयमायांति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामंति. तेन प्रकृत्यंतरदलिकसंक्रमाऽनावाजघन्यः प्रदेशोदयः प्राप्यते. इति -- सञ्चपजनए ' इत्युक्तं. आनुपूर्व्यश्वतस्रोऽपि स्वगतितुल्याः स्वस्वग Page #292 -------------------------------------------------------------------------- ________________ नाग 2 दीका ॥ 65 ॥ क तिसमाना झेयाः, यया गतीनां जघन्यप्रदेशोदयन्नावना कृता, तभानुपूर्वीणामपि तत्तजतिसं बंधिनीनां कर्तव्या. केवलं ता जघन्यप्रदेशोदययुक्ता ज्ञेया नबादौ नवप्रथमसमये, तृतीये दिसमये अन्या अपि बंधावलिकातीताः काल्पता नदयमागचंति. ततो नवप्रथमसमयग्रहणं. ॥ मूलम् |'-देव्गी महिसमा । नवरं नकोयवेयगो जाहे ॥ चिरसंजमिणो अंत । आहारे तस्स नदयम्मि ॥ 12 ॥ ॥ व्याख्या-देवगतिरवधिसमा अवधिज्ञानावरणसमा, अवधिज्ञानावरणस्येव देवगतेरपि जघन्यतः प्रदेशोदयो नावनीय इत्यर्थः. नवरं यदा न्योतवेदको नवति, तदा देवगतेर्जघन्यः प्रदेशोदयो दृष्टव्यः. किं कारणमिति चेकुच्यते-यावर द्योतस्योदयो न नवति, तावद्देवगतौ स्तिबुकसंक्रमेण तत् संक्रमयति, ततो जघन्यः प्रदेशो. दयो न लभ्यते. नदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न नवति, तत नद्योतवेदकग्रहणं. नद्योतवेदकत्वं च पर्याप्तस्य नवति, नाऽपर्याप्तस्य, इति पर्याप्तावस्थायां देवगतेजघन्यः प्रदे शोदयः, तथा चिरकालं संयमिनः देशोनपूर्वकोटिं यावत्पालितसंयमस्यांतिमे काले आहारकशरीरी नूत्वा तस्याहारकसप्तकस्योद्योतस्य विपाकोदये वर्तमानस्य आहारे पादारकसप्त ॥ 5 ॥ Page #293 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका ॥ 655 ॥ कविषयो जघन्यः प्रदेशोदयः चिरकाल संयमपरिपालने हि नूयांसः पुरुषाः परिशटिता जवंति, ततश्विरकालं संयमिन इत्युक्तं. उद्योतग्रहणे च कारणं प्रागुक्तमेवानुसर्त्तव्यं ॥ 125 ॥ ॥ मूलम् ॥ - सेसाणं चख्खुसमं । तंमिव अन्नंमिवा जवे प्रचिरा । तज्जोगा बहुयान त तानु वेयमाणस्स । 130 व्याख्या- नक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावत् यावदेकेंशियो जातः, ततो येषां कर्मणां तस्मिन्नेव एकेंडियनवे नदयो विद्यते, तेषां तत्रैव चिरादये जघन्यः प्रदेशोदयो वाच्यः येषां तु कर्मणां मनुजगतिहींदिया दिजातिचतुष्टयप्रथम संस्थानपंचकौदा रिकांगोपांगवै क्रियांगोपांग संहननपट्कविहायोग तिद्विकत्रससुजग सुस्वरःस्वरादेयरूपालां पंचविंशतिप्रकृतीनां न तंत्रोदयसंभव:, तेषामेकेंयिज्ञवाहृत्य तत्तदुदययोग्येषु नवेषूत्पन्नस्य तास्तास्तन्नवयोग्या बह्वीः प्रकृतीर्वेदयमानस्य, तत्तन्नव योग्यवदुप्रकृतिवेदनं च पर्याप्तस्योपपद्यते, नाऽपर्याप्तस्य ततः सर्वानिः पर्याप्तिनिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य मनूताः प्रकृतय नृदयमागनंति उदयप्राप्तानां च प्रकृतीनां तगेसंक्रमो न जवति तथा च सति विवक्तिप्रकृतीनां जघन्यप्रदेशोदयो लभ्यते, इति भाग 1 ॥ 65 ॥ Page #294 -------------------------------------------------------------------------- ________________ नाग । पंचसं K टीका ॥ 56 ॥ सामर्थ्यवशात्पर्याप्तस्येति विवृतं. तीर्थकरनाम्नस्तु कपितकौशस्य उदयप्रश्रमसमये जघ- न्यः प्रदेशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकं प्रनूतमवाप्यत इति स न लवति, उक्तः प्रदेशोदयः तदनिधानाच समाप्त नदयाधिकारः ॥ 130 ॥ संप्रति सत्कर्मानिधानावसरः, सत्क म चतुर्धा, तद्यया-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुनागसत्कर्म, प्रदेशसत्कर्म च. प्रकतिसत्कर्मणि च अनुयोगहारे, तद्यथा-साद्यादिप्ररूपणा स्वामित्वं च. तत्र साद्यादिप्ररू पणा धिआ, मूलप्रकृतिविषया नत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषया क्रियते, मूलप्रकृतीनामपि सत्कर्म त्रिविधं, तद्यथा-अनादि ध्रुवमध्रुवं च, तत्राऽनादित्वं सदैव ना. वात्, ध्रुवाध्रुवता अन्नव्यानव्यापेक्षया, कृता मूलप्रकृतिविषया साद्यादिप्ररूपणा, सांप्रतमुत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-प्द्ध्म्क्साया चनदा । तिहा धुवं साइ अधुवं संत ॥ ( गाथाई ) व्या- ख्या-प्रश्रमकाया अनंतानुबंधिनः,ते सत्कर्मापेक्षया चतुर्धा चतुःप्रकारास्तद्यथा-सादयो नादयो ध्रुवा अवैराश्च. तश्रादि-ते सम्यग्दृष्टिना प्रश्रमत नलिताः, ततो मिथ्यात्वं गते ॥ 56 ॥ Page #295 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं0न यदा नूयोऽपि मिथ्यात्वप्रत्ययेन बध्यते, तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रु- वाध्रुवाः प्राग्वत्. तथा ध्रुवं ध्रुवसत्कर्म षड्विंशतिसहितशतसंख्यांतं त्रिधा त्रिप्रकार, तद्यथा टीका ' -अनादि ध्रुवमध्रुवं च. तत्राऽनादिता ध्रुवसत्कर्मतया सदैव नावात्. ध्रुवाध्रुवता अन्न्व्य्त्न्॥65॥ व्यापेक्षया; तथा शेवं अध्रुवसत्कर्म धिआ, तद्यथा-सादि अध्रुवं च, साद्यध्रुवता अध्रुवसत्क मत्वादवसेया, अध्रुवसत्कर्मणश्च प्रकृतय इमास्तद्यथा-सम्यक्त्वसम्यग्मिथ्यात्वे, मनुष्यकिं, देवहिकं, नरककिं, वैक्रियसप्तकं, आहारकसप्तकं, तीर्थकरनाम, नच्चैर्गोत्रं, चत्वार्यायूंषि; सवसंख्यया अष्टाविंशतिप्रकृतयः, तदेवं कृता साद्यादिप्ररूपणा, संप्रति स्वामित्वं वक्तव्यं, तच्च विधा, एकैकप्रकृतिविषयं प्रनूतप्रकृतिस्थानविषयं च, तत्रैकैकप्रकृतिविषयं स्वामित्वमन्निवित्सुराह ॥ मूलम् ॥-दुच्रिम्खील्न्व्त्ता । निदादुगचोइसाकणि ॥ 11 ॥ व्याख्या-अत्र * यथासंख्येन पदयोजना, कोणकषायस्य छिचरमसमयं यावत् निशदिकं सत्, परतोऽसत् ते न मिथ्यादृष्ट्यादयः वीणमोहपर्यंता निशाधिकस्य स्वामिनो वेदितव्याः, एवमुनरत्रापि स्वा ॥ 65 ॥ Page #296 -------------------------------------------------------------------------- ________________ पंचसं नाग 2 टोका ॥ 65 ॥ मित्वनावना नावनीया. तश्रा कोणमोहगुणस्थानकचरमसमयं यावत् ज्ञानावरणपंचकांत- रायपंचकदर्शनावरणचतुष्टयरूपाश्चतुर्दशप्रकृतयः सत्यः परतोऽसत्यः, आयूंषि चत्वार्यपि नवांतानि स्वस्वन्न वपर्यंतसमयं यावत् संति, न परतः ॥ 13 ॥ ॥ मूलम् ॥-तिसु मित्रुनं निय्मा। अठसु गणेसु होइ नश्यत्वं ॥ सासायमि निय्मा। सम्मं ना दलसु संतं ॥ 132 / / व्याख्या-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्पग्मिथ्यादृष्टिलकणेषु नियमादतश्यतया मिथ्यात्वं सत् विद्यमानं शेशेषु पुनरष्टसु गुस्थानकेषु नपशांतमोहगुणस्थानकपर्यवसानेषु नाज्यं. तथाहि-अविरतसम्यग्दृष्टयादिना पितं चेन नवति, नपशांतं चेन्नवति, कोणमोडादिषु पुनस्तस्याऽवश्यमन्नावः. तथा सम्यतवं सासादने नियमाइस्ति, दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्ट्याद्युपशांतमोहगुणस्थानकपर्यवसानेष नाज्यं, कदाचिन्नवति कदाचिन नवतीत्यर्थः. तथाहि-मिथ्यादृष्टावन्नव्ये न नवति, नव्ये ऽपि कदाचिन्नवति कदाचिन्न नवति. तया सम्यग्मिथ्यात्वं कियत्कालं सम्यक्त्वे नलितेऽपि नवति. ततस्तत्रापि तद् नाज्यं ॥ 132 / / ॥ 65 // Page #297 -------------------------------------------------------------------------- ________________ पंचर्स0 टीका ॥ 65 ॥ ॥ मूलम् ॥ - सासणमीसे मीलं । तं नियमेल नवसु जयवं ॥ सासायांत नियमा । पंचसु नज्जा अनपढमा ॥ 133 ॥ व्याख्या - सम्यग्मिथ्यात्वं सासादने मिश्रे च नियमादस्ति, ततः सासादनो नियमादष्टाविंशतिसत्कर्मेव जवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिथ्यात्वं विना नोपपद्यते, ततः सासादने सम्यग्मिथ्यादृष्टौ च नियमात्सम्यग्मिथ्यात्वमस्तीति प्र तिपत्तव्यं नवसु पुनर्गुणस्थानकेषु मिथ्यादृष्टिगुणस्थानके, अविरतसम्यग्दृष्टिगुणस्थानकादिधूप शांत मोदगुणस्थानक पर्यंतेषु जक्तव्यं जजनीयं विकल्पनीयं, कदाचिह्नवति कदाचिन्न, जावना प्रागुक्तानुसारेण स्वयमेव कर्त्तव्या सुगमत्वात् तथा प्रथमा अनंतानुबंधिनः कषायाः सासादनांता नियमात्संति, मिथ्यादृष्टयः सासादनाश्च यस्मादवश्यमनंतानुबंधिनो बधंति, ततस्तेषु ते नियमात्संति, अतः सासादनात्पुरः पुनः पंचसु गुणस्थानकेषु सम्यग्मिथ्यादृष्टयाविष्वप्रमत्तसंयत पर्यंत पर्यंतेषु जाज्या विकल्पनीयाः, यदि नवितास्ततो न संति, इतरथा तु संतीति भावः ॥ 133 ॥ ॥ मूलम् ॥ - मल्लिकसाया । ता जा अलियहिखवगसंखेज्जा ॥ जागातो संखेया । नाग 2 ॥ 65 ॥ Page #298 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 66 ॥ विश्खंमा जाव गिहितिगं ॥ 134 ॥ व्याख्या-मध्यमा अष्टौ कायाः अप्रत्याख्यानप्रत्या- नाग, ख्यानावरणसंज्ञास्तावत्संतो नवंतो नवंति, यावत्दपकस्य अनिवृनिबादरसंपरायगुणस्थान-1 काज्ञयाः संख्येया नागाः, परतो न विद्यते कोणत्वात्. नपशमश्रेणिमधिकृत्य पुनरुपशांत. मोहगुणस्थानकं यावत्संतो वेदितव्याः. यस्मिंश्च स्थाने दपकस्याऽनिवृत्निवादरसंपरायाक्षायामष्टौ कषायाः वीणाः, तस्मात्स्थानात् यावत्संख्येयानि स्थितिखमानि, तानि तावत्स्त्यानहिंत्रिकं निज्ञानिक्षप्रचलाप्रचलाप्रचलास्त्यानाहरूपं स्थावरादित्रयोदशकं च वक्ष्यमाणस्वरूपं सन्नवति, परतोऽसत्. इदमुक्तं नवति-कषायाष्टककयस्योपरि संख्येयेषु स्थितिखेमेषु गतेषु सत्सु स्त्यानईइत्रिकस्थावरादित्रयोदशकरूपाः षोमश प्रकृतयः यमुपयांति, यावन यांति तावत्सत्यः, नपशमश्रेण्यां पुनरेताः षोमशापि प्रकृतय नपशांतमोहगुणस्थानकं यावत्सत्यो वेदितव्याः, ॥ 134 ॥ संप्रति तदेव स्थावरादित्रयोदशकमाह ॥ 66 ॥ ॥ मूलम् ॥-shraavrtirigi दोदो। आयागिदिविगलसाहारं ॥ न्र्य्गुजोयालिय्। दसाइमेगंततिरिजोगा ॥ 135 ॥ व्याख्या-स्थावरधिकं स्थावरसूक्ष्मरूपं ति Page #299 -------------------------------------------------------------------------- ________________ पंचसं0 यक्षिकं तिर्यग्गतितिर्यगानुपूर्वीरूपमातपनाम एकेंशियजातिः विगलति' त्रिचतुरिंडिय- नाग 2 टीका जातयः, माधारणं, नरककिं नरकगतिनरकानुपूर्वीलक्षणं, तेन यत्र स्वापि तिर्यगेकांतयो* ग्यप्रकृतिग्रहणं नवति. तत्रेमा वेदितव्याः ॥ 15 ॥ ॥ 66 // // मूलम् ॥-एव्ण् नपुंसश्ची । संतं बकं च बार पुरिसुदए ॥ समनणान दोनिन । व आवलियान तन पुरिसं ॥ 136 ॥ व्याख्या-एवं प्रागुक्तेन प्रकारेण प्रकृतिषोमशककयाद नंतरं संख्ययेषु स्थितिखंडेषु गतेवित्यर्थः, नपुंसकवेदः दीयते, यावच न दीयते तावत्सन, ततो नपुंसकवेदवयानंतरं संख्येयेषु स्थितिखमेषु गनेषु सत्सु स्त्रीवेदः परिदयमुपयाति, सोऽपि यावन्न कयमुपयानि तावत्सन, एवं स्त्री वेदेन पुरुषवेदेन वा पकश्रेणिं प्रतिपन्नस्य दृष्टव्यं. नपुंसकवेदेन प्रतिपन्नस्य तु स्त्री वेदनपुंसकवेदौ युगपत्कयमुपगतः, यावञ्च न कय-) मुपगच्छतस्तावत्संतौ, नपशमश्रेणिमधिकृत्य पुनरुपशांतमोहगुणस्थानकं यावत्संतो, ततः स्त्रीवेदकयानंतरं संख्येयेषु स्थितिखेमेषु गतेषु सत्सु दास्यादिषट्कं युगपत्दयमुपगबति 'बारनि ' अनिवृत्निवादरमपरायगुणस्थानकाक्षायां वर्तमानस्य पुरुषोदये पुरुषवेदोदये, ततो हा Page #300 -------------------------------------------------------------------------- ________________ नाग्। पंचसं श्रीका 662 ॥ स्यादिषट्ककयानंतरं समयोने के प्रावलिके अतिक्रम्य पुरुषं पुरुषवेदं कृपयति. एवं पुरुष- वेदेन पकश्रेणिं प्रतिपन्नस्य प्रतिपादितं. ॥ 136 ॥ संप्रति स्त्रीवेदेन नपुंसकवेदेन वा कर कश्रेणिं प्रतिपत्रस्य विधिमाद ॥ मूलम् ॥-छीन्दे नपुसं । इच्छीवेयं च सत्तगं च कमा । अपुमोदयंमि जुगवं । नपुनश्ची पुगो सत्त ॥ 135 ॥ व्याख्या-स्त्रीवेदस्योदयेन कपकश्रेणिं प्रतिपन्नः प्रश्रमतो नपुंसकवेदं कृपयति. ततः स्त्रीवेदं, स्त्रीवेदकयानंतरं पुरुषवेदहास्यादिषट्करूपं प्रकृतिसप्तकं युगपत्कृपयति. 'कमा इति ' अनेन क्रमेण स्त्रीवेदोदयारूढो नपुंसकवेदादीन कृपयति. a. पुमोदये नपुंसकोदये वर्तमानः पुनर्युगपत्स्त्रीवेदनपुंसकवेदौ रुपयति. ततः पुरुषवेदहास्यादिषट्करूपाः सप्तप्रकृतीयुगपत, ततः किमित्याः-॥ 13 ॥ ॥ मूलम् ॥-स्ण्ख्जा खिंडा । पुगोवि कोहाइलोनसुहुमने ॥ आसज्ज खवगढी । सवा इयराइ जा संतो ॥ 13 ॥ व्याख्या-ततः पुरुषवेदकयानंतरं पुनरपि संख्येयानि स्थिति खंडानि संज्वलनमानं, ततो नूयोऽपि संख्येयेषु स्थितिखमेषु गतेषु संज्वलनमायां, लोनश्च सू ॥ 66 ॥ S Page #301 -------------------------------------------------------------------------- ________________ पंचसं ... टीका ॥ 663 ॥ मसंपरायगुणस्थानकचरमसमये कयमुपपद्यते. एताश्च मध्यमकषायाष्टकप्रमुखाः सर्वानाग अपि यथाक्रम कयं प्रतिपद्यमाना नक्ताः कपकश्रेणिमधिकृत्य, इतरस्यां पुनरुपशमश्रेण्यां yAva'pazAMtamoguNasthAnakaM तावत्सत्यो वेदित्व्याः॥130 ॥ मंप्रत्याहारकतीर्थकरयोर्गुणस्थानकेषु मनवमाह ॥ मूलम् ॥-म्बान्न्वि आहारं । मासणमीसेयराण पुण तिवं ॥ नन्नय संति न मिने । तिनगरे अंतरमुहुनं ॥ 13 ॥ ॥ व्याख्या-आहारकनामकर्म सर्वेषामपि मिथ्यादृष्ट्यादीनामयोगिकेवलिपर्यंतानां सनामधिकृत्य नाज्यं, कदाचिन्नति कदाचिन. तीये तीधैकर रनामकर्म पुनः सासादनामश्रेतरेषां सासादनमिश्ररहितानां शेषाणां जीवानां सर्वेषामपि नाज्यं. मामादनसम्यग्मिथ्यादृष्ट्याः पुनर्नियमान विद्यते, स्वन्नावत एव तीर्थ करनामकर्मणः सासादनसम्यगमिथ्या दृष्टिरूपे स्थानकहिके गमनाऽमन्नवात. तथा नन्नयस्मिन श्रादारकतीर्थकग्नामरूपे कर्मध्ये मति न मिथ्यादृष्टिमिथ्यादृष्टि व नवतीत्यर्थः. त. या तीर्थकरे तीकरनामकर्मणि सति केवलं यदिनति मिथ्याष्टिस्ता Page #302 -------------------------------------------------------------------------- ________________ नाग टीका पंचसं मेव कालं नाधिकं, एतचाग्रे सप्ततिकाधिकारे सप्रपंचं नावयिष्यते ॥ 13 ॥ ॥ मूलम ॥-अन्न्य्र्ण् वेयगीयं । नचं नामस्स च्र्मुद्यान्॥ मणुयान अजोगं वा । सेसान फुचरिममयंता ॥ 10 ॥ व्याख्या-अन्यतरत्सातमसातं वा वेदनीयं, नच्चैर्गोत्रं, t66॥ श्रा या नानो नामकर्मणश्चरमोदया नव प्रकृतयस्तद्यथा-मनुजगतिः, पंचेंश्यि जातिः, त्र र सनाम, वादरनाम, पर्याप्तनाम, सुलगनाम, आदयनाम, यशःकीर्तिः, तीर्थकरनामेति, तथा मनुष्यायुः, एता हादशप्रकृतयोऽयोग्यता अयोगिचरमसमयपर्यवसानाः, यावदयोगिचरमसः मयस्तावत्सत्य इत्यर्थः शेषाः पुनरन्यतरवेदनीयदेवहिकौदारिकसप्तकवैक्रियसप्तकाहारकतैजसकार्मणसप्तकप्रत्येकसंस्थानषट्कसंहननषट्कवर्णादिविंशतिविहायोगतिहिकाऽगुरुलघुपराघातोपघातोच्नास स्थिरास्थिरशुनाशुनपुगसुस्वरदुःस्वराऽनादेयाऽयशःकीर्तिमनुष्यानुपूर्वीनिर्माणाऽपर्याप्तक* नीचैर्गोत्ररूपास्यशीतिसंख्या अयोगिकेवलिनि विचरमसमयांता अयोगिकेवलिनो हिचरम समये कयमुपयांतीत्यर्थः तदेवमुक्तमेकैकप्रकृतिसत्कर्मविषयं स्वामित्वं, संप्रति प्रकृतिसत्क Page #303 -------------------------------------------------------------------------- ________________ पंचसं मस्थानगतं वक्तव्यं, प्रकृतिसत्कर्मस्थानानि चाग्रेऽवश्यं वक्तव्यानि, ततस्तत्रैव ' दोसंताणा- नाग I' इत्यादिना ग्रंयेनाऽन्निधास्यते, नात्र ग्रंथगौरवन्नयात्, ततस्तान्यवधार्येद स्वामित्वं वक्त व्यमिति. नक्तं प्रकृतिसत्कर्म. ॥ 140 / / संप्रति स्थितिसत्कर्म वक्तव्यं, तत्र च अनुयोग्॥66॥ओरे, तद्यथा-माद्यादिप्ररूपणा स्वामित्वं च, साद्यादिप्ररूपणापि हिंधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च, तत्र प्रश्रमतो मलप्रकतिविषयां साद्यादिप्ररूपणां चिकीर्षराह ॥मूत्र्म् ॥-मूल्नीइ अजहन्ना तिहा । ( gaathaactushriishH)|| व्याख्या-मूलप्रकृ. तीनामजघन्या स्थितिस्त्रिधात्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथादि मूलप्रकृतीनां जघन्यं स्थितिसत्कर्म स्वस्वदयपर्यवसाने समयमात्रै कस्थित्यवशेषे नवति, तच्च सादि a. ध्रुवं. ततोऽन्यत्सर्वमजघन्यं स्थितिसत्कर्म, तच्चानादि सदैवनावात. ध्रुवाध्रुवता पूर्ववत. नत्कृश टाऽनु कृष्टे तु स्थितिसत्कर्मणी साद्यध्रुवे, मा च साद्यध्रुवता योरपि पर्यायेणानेकशो नव- ॥ 665 / / नादवलेया. कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ सांप्रतमुत्तरप्रकृतीनां चिकीर्षुराह ॥ मूलम् ॥-च्ना , पढमयाण नवे ॥ धुवसंतीपि तिहा । सेसविगप्पा धुवा पु Page #304 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 666 ॥ विहा ॥ 141 ॥ व्याख्या - प्रथमानां प्रथमकपायालामनंतानुबंधिनामजघन्य स्थितिसत्कर्म चतुर्धा, चतुःप्रकारं, तद्यथा - सादि श्रनादि ध्रुवमध्रुवं च तथादि - अमीषां जघन्यं स्थितिसत्कर्म स्वक्षयोपांत्य समये स्वरूपापेक्षया समयमात्रै कस्थितिरूपं. अन्यथा तद् दिलमयमा - नं, तच साधुवं ततोऽन्यत्सर्वमजघन्यं तदपि च नद्दलितानां भूयो बंधे सादि, तत्स्थानमप्राप्तानां पुनरनादि, वाध्रुवता पूर्ववत् तथा ध्रुवसत्ताकानां प्रागुक्तस्वरूपाणां षड्विंशत्यधिकशतसंख्याकानामजघन्यं स्थितिसत्कर्म त्रिधा त्रिप्रकारं, तद्यथा - अनादि धुत्रमध्रुवं च तग्राहि-तासां जघन्यं स्थितिसत्कर्म स्वस्वरूयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं, अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं, अन्यथ तु छिसमयमात्रं, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चाऽनादि सदैवजावत. ध्रुवाभ्रुवता प्रागिव तथा प्रथमकषायाणां ध्रुवसत्ताकानां च प्रकृतीनां शेषा उत्कृष्टानुत्कृष्टजघन्यरूपा विकल्पाः सर्वेऽपि द्विविधा पिकारास्तद्यथा - सादयोऽवाश्च तत्र जघन्यं साद्यध्रुवतया प्रागेव ज्ञावितं, नत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणाऽनेकशो जवति ततो द्वितयमपि तत्साद्यध्रुवं तथा या अध्रुवा अध्रु नाग ॥ 666 ॥ Page #305 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका ॥ 667 ॥ वसत्ताका देवनरकैइकांच्चैर्गोत्र सम्यक्त्व सम्यग्मिथ्यात्ववै क्रिय सप्तकाहार कसप्तकमनुष्य करूपत्रयोविंशति संख्योद्दलन योग्यायुश्चतुष्टयती करनामरूपा श्रष्टाविंशतिप्रकृतयस्ता द्विविधाः, किमुक्तं जवति? तासां सर्वेऽपि जघन्याऽजघन्योत्कृष्टानुत्कृष्टरूपा विकल्पा छिप्रकरास्तद्यश्रा --सादयोऽध्रुवाच. सा च साद्यध्रुवता अध्रुवसत्ताकत्वादेवावसेया कृता साद्यादिप्ररूपणा ॥ ॥ 141 ॥ संप्रति स्वामित्वं वक्तव्यं तच्च द्विधा, उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्य स्थितिसत्कर्मस्वामित्वं च तत्र प्रथमत नत्कृष्टस्थितिसत्कर्मस्वामित्वमाद ॥ मूलम् ॥ - बंधुनक्कोसाएं । नक्कोसठिई नसंतनक्कोसं । तं पुरा समयेणूलं । अणुदयनक्कोसबंधीं ॥ 142 ॥ व्याख्या - बंधत नदये सति उत्कृष्टा स्थितिर्यासां ता बंधोदयोत्कृष्टाः, ताश्वेमास्तद्यथा-ज्ञानावरणपंचकं चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपं दर्शनावरणचतुष्टयं, असातावेदनीयं, मिध्यात्वं, षोमशकषायाः, पंचेंशियजातिः, तैजससप्तकं, हुडसंस्थानं, वर्णादिविंशतिः, अगुरुलघुप राघातमुपघात मुच्छूवासनामाऽप्रशस्तविहायोगतिरुद्योतनामत्रसबादरपर्याप्तप्रत्येकाऽस्थिराऽशुनदुर्भगडुःस्वराऽनादेयाऽयशः कीर्नयो, निर्माणं, नीचैर्गोत्रं, नाग z । / 66 Page #306 -------------------------------------------------------------------------- ________________ पंचसं 5 नाग 2 ॥ 66 ॥ पंचविधमंतरायं, तिर्यमनुष्यानधिकृत्य वैक्रियसप्तकं च. एतासां बंधोदयोत्कृष्टानां पमशीतिप्रकृतीनां नत्कृष्टा स्थितिः, सैवोत्कृष्ट स्थितिसत्कर्म नत्कृष्टस्थितिप्रमाणमुत्कृष्टं स्थितिसत्कर्मत्यर्थः. तासां ह्युत्कृष्टस्थितिबंधारने अवाधाकालेऽपि प्रागबई दलिकं प्राप्यते. न च तासां प्रश्रमा स्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, नदय वतीत्वात. ततस्तासामुत्कृष्टस्थितिसत्कर्म. तथा अनुदये नदयाऽनावे नत्कृष्टस्थितिरूपो बंधो यासां तास्तथा ताश्च विंशतिसंख्याः , तद्यथा-निज्ञपंचकं, नरकछिकतिर्यगहिकं, औदारि. कसप्तकमेकेश्यिजातिः, सेवार्नसंदननमातपस्थावरं च. अथोच्येत कश्रमतासामनुदये सति बंधनोत्कृष्टा स्थितिः प्राप्यते ? नव्यते-नुत्कृष्टो हि स्थितिबंध नकृष्ट संक्लेशे नवति, न चोस्कृष्टे संक्लेशे वर्तमानस्य निज्ञपंचकोदयसंन्नवः, नरककिस्य तिर्यंचो मनुष्या वा उत्कृष्टस्थितिबंधकाः, न च तेषां नरककिमुदयमायाति. शेषकर्मणां तु देवा नारका यथायोगमु- कटस्थितिनिर्वर्नकाः, न च तेषु तेषामुदयः, तत एता अनुदयबंधोत्कृष्टाः, एतासामनुदयब-8 धाकृष्टानां विंशतिसंख्यानां प्रकृतीनां यौकृष्टस्थितिमानं, तदेतावत्प्रमाणमेव समयेनैकेनो ॥ 66 ॥ Page #307 -------------------------------------------------------------------------- ________________ पंचर्स0 नाग टीका नमुत्कृष्टं स्थितिसत्कर्म वेदितव्यं. तथाहि-एतासामुत्कृष्टस्थितिबंधारं ने यद्यप्यबाधाकाले- पि प्राग्बई दलिकमस्ति, तथापि प्रश्रमस्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति. तेन तया प्रश्रमस्थित्या समयमात्रया कना नत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म. ॥ ॥ मूलम् ॥-दसंकमनकोसाण । आगमो सालिगो नवे जेठो ॥ संतं अणुदयसंक मन-कोसाणं तु सम कणो ॥ 143 ॥ व्याख्या-नदये सति संक्रमत नत्कृष्टा स्थितिर्यासा ता नदयसंक्रमोत्कृष्टाः, ताश्चेमास्तद्यथा-मनुजगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरशुनसुनगसुस्वरादेययशाकीर्नयो, नवनोकषायाः, प्रशस्ता विहायोगतिः, प्रश्रमसंहननपंचकं, प्रथमसंस्थानपंचकं, नीचैर्गोत्रमिति. एतासामुदये सति संक्रमवशतो लब्धोत्कृष्टस्थितीनां य आगमः संक्रमणावलिकाहिकहीनोत्कृष्टस्थितिसमागमः, स श्रावलिकया सह नत्कृष्टं स्थितिसत्कर्म, एतौक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बनाति, तच्च ब. ध्ध्वासातं बर्बु लग्नः, असातं च बंधावलिकातोतं सत् आवलिकात नपरितनं सकलमपि आवलिकाहिकहीनं त्रिंशत्सागरोपमकोटीप्रमाणं सत्कर्म, तस्मिन् वेदनीये वेद्यमाने बध्यमाने Page #308 -------------------------------------------------------------------------- ________________ नागर टीका HE पंचच उदयावलिकाया नपरिष्टासंकामयति, ततस्तया नदयावलिकया सहितः संक्रमेणावलिका- हिकहीनोत्कष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्ट सत्कर्म, म एवं शेषाणामपि सम्यक्त्वरहितानामष्टाविंशतिप्रकृतीनामावलिकाहिकहीनः svsvs61॥ जातीयोत्कृष्टस्थितिसमागम नदयावलिकया सहित नत्कृष्टं स्थितिसत्कर्म नावनीयं, सम्य त्वस्य पुनरंतर्मुदूओंन नत्कृष्टस्थितिसमागम नदयावलिकया सहित उत्कृष्ट स्थितिसत्कर्म, तग्राहि-मिथ्यात्वस्योत्कृष्टां स्थिति बध्ध्वा तत्रैव च मिथ्यात्वे अंतर्मुहू स्थित्वा ततः सम्यक्त प्रतिपद्यते, तीस्मश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात नपरितनी, तथापि संख्यया अंतर्मुहूर्नोनसप्ततिसागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे नदयावालिकात नपरि संक्रमयति. ततोतर्मुहूर्नोन एवोत्कृष्टस्थितिसमागम नदयावलिकया सहितः सम्यक्त्वस्योत्कृष्ट स्थितिसत्कर्म. अनुदये सति संक्रमत नत्कृष्टा स्थितिर्यासां ता अनु. दयसंक्रमोत्कृष्टाः, ताश्चमास्तद्यथा-देवगतिदेवानुपूर्वीसम्यग्मिथ्यात्वमादारकसप्तकं मनुजानुपूर्वी वित्रिचतुरिंडियजातयः सूक्ष्मं साधारणमपर्याप्तं तीर्थकरनामेति. ॥ 630 ॥ Page #309 -------------------------------------------------------------------------- ________________ नाग 1 पंचर्स0 एतासामनुदयसंक्रमोत्कृष्टानामष्टादशानां प्रकृतीनामावलिकाहिकहीनोत्कृष्टस्थितिलमा- Kgama पावलिकया सहितः समयोन नत्कृष्टं स्थितिसत्कर्म. तथादि-कश्चिन्मनुष्य नत्कृष्टसं. टीका - क्लेशवशाकुन्कृष्टां नरकगतिस्थितिं बध्ध्वा परिणामपरावर्ननेन देवगतिं बधुमारत्नते, तस्यां च ॥ 27 ॥ देवगतौ वध्यमानायां प्रावलिकाया नपरि नरकगतिस्थितिं बंधावलिकातीतां नदयावलिका - या नपरितनी सकलामपि विंशतिसागरोपमकोटीकोटीप्रमाणां संक्रमयति. प्रश्रमावस्थितिः समयमात्रा देवगतेः सत्का मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेणसंक्रामति, ततस्तया समयआ मात्रस्थित्या ऊन पावलिकयान्यधिक प्रावलिकाहिकहीनोत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्ट स्थितिसत्कर्म. एवं देवानुपूर्व्यादीनामपि घोमशप्रकृतीनां नावनीयं. सम्यग्मिथ्यात्वस्य पुनरंतर्मुहूर्नोन नत्कृष्टस्थितिसमागम श्रावलिकयान्यधिकः समयोन नत्कृष्टस्थितिसत्कर्म वाच्यं. 7 तक प्रागुक्तसम्यक्त्वन्नावनानुसारेण नावनीयं. यश्च यासां प्रकृतीनां नत्कृष्टां स्थिति बनाति, यश्च यासूत्कृष्टां स्थिति संक्रमयति, स तासामुत्कृष्टस्थितिसत्कर्मस्वामी. तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वं ॥ 143 ॥ संप्रति जघन्यस्थितिसत्कर्मस्वामित्वमाह 6711 ॥ T Page #310 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 612 ॥ ॥ मूलम् ॥ - नदववई रोग विई । प्रणुदयवईयाणु समया एगा ॥ होइ जहन्नं सत्तं । दसद पुल संकमो चरिमो ॥ 144 ॥ व्याख्या - उदयवतीनां ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयवेदकसम्यक्त्व संज्वलनलोजायुश्चतुष्टयन पुंसकवेदस्त्री वेदसातासात वेदनीयोञ्चैर्गोत्रमनुजगतिपंचेंदियजातित्र सबादरपर्याप्त सुनगादेय यशःकीर्त्तितीर्थकररूपाणां चतुस्त्रिंशत्प्रकृतीनां स्वस्वयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्यस्थितिसत्क र्म, अनुदयवतीनां पुनर्वक्ष्यमाणप्रकृतिदश कवर्जितानां चतुर्दशोत्तरशतसंख्यानां स्वस्वकयोपांत्य समये या स्वरूपापेक्षया समयमात्र स्थितिः, अन्यथा हिसमयमात्रकाला, सा जघन्यस्थितिसत्कर्म, अनुदयवतीनां हि दलिकं चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु म ये प्रतिपति, तत्स्वरूपेण चानुजवति, तेन चरमसमये तासां दलिकं स्वरूपेण न प्राप्यते; किंतु पररूपेण, तत उक्तं स्थितिर्हिसमयमात्रेति दशानां पुनर्दास्यादिप्रकृतीनां य एव चरमसंक्रमः, स एव जघन्यस्थितिकं सत्कर्म. ता हि बंधे नदये व्यवचिन्ने सति अन्यत्र संक्रमेकयं नीयते तत एव चरमसंक्रमः, स एव तासां जघन्यं स्थितिसत्कर्म ॥ 144 ॥ तथा चाद नाग 2 ॥ 612 ॥ Page #311 -------------------------------------------------------------------------- ________________ टीका पंच saM0 ॥ मूलम् ॥-हासा पुरिसकोहाइ । तिनि संजलण जेण बंधुदए ॥ वोछिन्ने संकामनाग 2 1 तेण इदं संकमो चरिमो । 14 ॥ व्याख्या-सुगमा,संप्रति सर्वकर्मप्रकृतीनां सामान्येन जघ न्यस्थितिसत्कर्मस्वामी प्रतिपद्यते, अनंतानुबंधिनां दर्शनमोहनीयत्रिकस्य च अविर्तादिर्प्र्॥633॥ मत्तपर्यंतो यथासंनवं जघन्यस्थितिसत्कर्मस्वामी. नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्व र स्वन्नवचरमसमये वर्तमानाः कषायाष्टकस्त्यानहित्रिकनामत्रयोदशकनवनोकषायसंज्वलनत्रिकरूपागां षट्त्रिंशत्प्रकृतीनामनिवृत्निवादरसंपरायः, संज्वलनलोत्नस्य सूक्ष्मसंपरायः, झा. नावरणपंचकदर्शनावरणषटकांतरायपंचकानां कीणकषायः, शेषाणां paMcanavatisaMkhyAnAmaOM योगिकेवली जघन्यस्थितिसत्कर्मस्वामी, तदेवमुक्तं जंघन्य स्थितिसत्कर्मस्वामित्वं ॥ 15 ॥ संप्रति स्थितिनेदविनावनार्थमाद ॥ मूलम् ॥-जावेगिण्दिझ्न्ना । नियगुकोसा हि ताव विश्वाणा । नेरंतरेण हेठा । ॥ 6 ॥ खवणासु संतराऽपि ॥ 146 / / व्याख्या-सर्वेषामपि कर्मणां स्वकीयाउत्कृष्टास्थितिः, एतावति स्थितिखेमके यावंतः समयास्तावंति स्थितिस्थानानि नानाजीवापेकृया नैरंतर्येण ल 85 Page #312 -------------------------------------------------------------------------- ________________ पंचसं यंते, तद्यथा-अनुत्कृष्टा स्थितिरेकं स्थितिस्थानं, समयोना उत्कृष्टा स्थितिईइतीय स्थिति- नाग 3 स्थानं, हिसमयोना नत्कृष्टा स्थितिस्तृतीयं स्थितिस्थानं, एवं तावहाच्यं यावदेश्यिप्रायोटीका ग्या जघन्या स्थितिः, एकेश्यिप्रायोग्यायाश्च जघन्यायाः स्थिरस्तात् कपणादिषु, कपणे, ॥ 6 ॥ आदिशब्दाउलने च सांतराणि स्थितिस्थानानि लन्यते. अपिशब्दानिरंतराणि च. कथमि ति चेडुच्यते-एकेंश्यिप्रायोग्याया जघन्यस्थितरुपरितनाग्रिमन्नागात्पढ्योपमाऽमख्येयना. गमात्रं स्थितिखंडं खंडयितुमारत्नते, खमनारनप्रश्रमसमयादारन्य च समये समये अधस्तादुदयवतीनामनुजवेनाऽनुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः कीयते. ततः प्रतिसमयं स्थितिविशेषा लन्यते. तद्यथा-सा एकेश्यिप्रायोग्या जघन्या स्थितिः प्रश्रमसमयेऽतिक्रांते समयदीना, द्वितीयसमयेऽतिक्रां ते हिसमयहीना, तृतीये समयेऽतिक्रां ते त्रिसमयहीना इत्यादि. अंतर्मुहूर्नेन च कालेन तस्थितिखंझ खंडयति, तत एतावती स्थि674॥ तियुगपदेव त्रुटितेति कृत्वा अंतर्मुदूर्नादूर्ध्वं निरंतराणि स्थितिस्थानानि न लन्यते. ततः पुनरपि हितीयं पल्योपमासंख्येयनागमात्रं स्थितिखंझमंतर्मुदूर्नमात्रेण खंम्यति, Page #313 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 675 ॥ तत्रापि प्रतिसमय मयः समयमात्रसमयमात्रस्थितिक्रयापेक्षया निरंतराणि स्थितिस्थानानि पूर्वप्रकारेण ज्यंते, द्वितीये च स्थितिखंडे खंमिते सति पुनरपि पल्योपमासंख्येयज्ञागमास्थितिर्युगपदेव त्रुटितेति न भूयोऽप्यंतर्मुहूर्त्तादूर्ध्वं निरंतराणि स्थितिस्थानानि लज्यंते, एवं तावद्वाच्यं यावदावलिका शेषा जवति, सावि चावलिका नदयवतीनामनुभवेन, अनुदयषरै बुकसंक्रमेण समये कयमुपयाति तावत् यावदेका स्थितिः ततोऽमूनि ग्रावलि - कामात्र समयप्रमाणानि स्थितिस्थानानि निरंतराणि लभ्यंते, तदेवं स्थितिस्थानभेदोपदर्शनमपि कृतं ॥ 145 ॥ सांप्रतमनुजागसत्कर्मप्ररूपणार्थमाह ॥ मूलम् ॥ संकमतुलं श्रणुभाग-संतयं नवरि देसघाई ॥ दासाईरहियाएं । जदन्त्रयं गाणं तु ॥ 147 ॥ व्याख्या - वक्ष्यमाणेनानुज्ञागसंक्रमेण तुल्यं समानमनुभागसत्कर्म दृष्टव्यं किमुक्तं जवति ? यथानुजाग संक्रमे स्थानघात्यघातित्वसाद्यादित्वस्वामित्वानि वक्ष्यते, तथैवात्राप्यनुनागसत्कर्माणि वक्तव्यानि न वरमयं विशेष: - यडुतदेशघातिनीनां दास्यादिरहितानां दास्यादिषट्कवर्जितानां मतिश्रुतावधिज्ञानावरण चकुरचक्षुरवधिदर्शना नाग 2 ॥ 635 ॥ Page #314 -------------------------------------------------------------------------- ________________ पंच नाग 2 ॥ 66 ॥ वरणसंज्वलनचतुष्टयवेदत्रिकांतरायपंचकरूपाणामष्टादशानां प्रकृतीनां जघन्यमनुन्नागसत्कमस्थानमधिकृत्य एकस्थानकं, तुशब्दाद् घातिसंज्ञामधिकृत्य देशघाति प्रतिपत्नव्यं. ॥ 146 ॥ ॥ मूलम् ॥-म्ग्नान्ने फुगणं । देसग्घाश्यसामिणो खवगा ॥ अंतिमसमये सम्मत्त । वेयखीपनलोनाणं ॥ 17 ॥ व्याख्या-मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुनागमत्कर्मः स्थानसंझामधिकृत्य हिस्थानं, घातिसंझामाश्रित्य देशघाति वेदितव्यं. श्होत्कृष्टानुनागसत्कमस्वामिन नत्कृष्टानुनागसंक्रमस्वामिन एव प्रतिपत्तव्याः. जघन्यानुनागसत्कर्मस्वामिनोऽपि कामांचित्प्रकृतीनां जघन्यानुन्नागसंक्रमस्वामिनः प्रत्येयाः, कासां पुनरस्ति विशेष इति तं विशेषमाद- सामिणो इत्यादि ' स्वामिनो जघन्यानुन्नागसत्कर्मस्वामिनः सम्यक्त्वस्य त्रयाणां वेदानां कीगांतानां वीणमोहपर्यवसानानां, ज्ञानावरणपंचकांतरायपंचकदर्शनावरणषट्करूपाणां पोमशप्रकृतीनां लोनस्य च सर्वसंख्यया एकविंशतिप्रकृतीनां कपकाः स्वांति- मसमये वेदितव्याः. ॥ 14 ॥ अत्रैव विशेषमाह ॥ मूलम् । / -मैसुयचख्खु अचख्खू । सुयसम्मनस्स जेलहिस्स ॥ परमोदिस्सो ॥ 66 ॥ Page #315 -------------------------------------------------------------------------- ________________ नाग टीका पंचसंदिगे । मणनाणे विपुलनालिस्स ॥ 14 ॥ व्याख्या-मतिझानावरणश्रुतज्ञानावरणच क्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः, * ज्येष्टलब्धिकस्य न-कृष्टानां श्रुतालब्धौ वर्तमानस्य जघन्यमनुनागसत्कर्म, इदमत्र तात्प16330 -मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थलब्धिसंपन्नश्चतुर्दशपूर्वधरो जघ न्यानुनागसत्कर्मस्वामी. तथा परमावधेः परमावधियुक्तस्याऽवधिहिके अवधिधिकविषयमव धिज्ञानावरणाऽवधिदर्शनावरणविषयमित्यर्थः. जघन्यानुनागसत्कर्म नवति. एतदुक्तं नवति. अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुन्नागसत्कर्मस्वामी परमावधिलब्धिसंपन्नो वेदितव्यः, तथा मनोझाने मनःपर्यायज्ञानावरणविषयं जघन्यमनुनागसत्कर्म विपुलझानिनोऽवगंतव्यं. स्वामित्वनावना अवधिज्ञानावरणस्येव कर्तव्या. लब्धिसहितस्य हि प्रनूतोऽनुनागःप्रलयमुपयातीति ' परमोहिस्सेत्यायुक्तं' / / संप्रत्यनुनागसत्कर्मस्थानन्नेदप्ररूपणार्थमाह- ॥ मूलम् ॥-अणुनागगणाई । तिहा कमा ताण संखगुणियाणि ॥ बंधा नबट्टो वह-गा न अणु नागघायान ॥ 14 ॥ ॥ व्याख्या-इहानुनागसत्कर्मस्थानानि त्रिधा त्रिप्रका ॥ 6 ॥ Page #316 -------------------------------------------------------------------------- ________________ नाग । पंचसं राणि नवंति, तद्यथा-बंधात्, नर्तनापवर्तनात् अनुनागघाताच. तत्र बंधो येषां बंधा- त्पनिस्तानि, शास्त्रांतरे बंधोत्पत्तिकानीति प्रसिशनि, तानि चाऽसंख्येयलोकाकाशप्रदेशप्रमाटीका वात, यानि पुनरुनापवर्ननारूपकरणक्ष्यवशतो जातानि तानि हतोत्पत्तिकानोति व्य. ॥ 6 ॥ वहियंते. इतान घातान नर्तनापवर्तनारूपकरणक्ष्यवशतो वृहिहानियां पूर्वावस्थाविनाश रूपाउत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः, तानि 'कमा ताण संखगुणियाणिति' वचनतः पूर्वेन्योऽसंख्ये यगुणानि, एकैकस्मिन् बंधोत्पनिके स्थाने नानाजीवापेक्षया नर्तना. पवर्तनाच्यामसंख्येयन्नेदकरणात. यानि पुनरनुनागघातात् रसघातेनान्यथान्नावादनुनाग- स्थानानि जायते, तानि शास्त्रांतरे हतहतोत्पत्तिकानीत्युच्यं ते. . दते नहर्तनापवर्तनान्यां घाते सति नूयोऽपि दतात् स्थितिघातेन रमघातेन घातात्पनिर्येषां तानि इतहतोत्पनिकानि, तानि नहर्तनापवर्तनाजघन्येन्योऽसंख्येयगुणानि, एकै3 कस्मिन् नहर्तनापवर्तना जघन्येऽनुनागस्थाने नानाजीवापेकया स्थितिघातानुनागघाताच्या. का मसंख्येय गुणनात्. तंदेवमुक्तमनुनागसत्कर्म. ॥ 15 ॥ सांप्रतं प्रदेशसत्कर्म वक्तव्यं, तत्र ॥ 30 ॥ Page #317 -------------------------------------------------------------------------- ________________ नाग पंचसंव र्थाधिकारी, तद्यथा-साद्यादिप्ररूपणा स्वामित्वं च. साद्यादिप्ररूपणा धिआ, मूलप्रकृति- LEviSayA नुत्तरप्रकृतिविषया च. तत्र मूलप्रकृतिविषयां तां चिकीर्षाह ॥ मूलम् ॥-स्त्तेह्ण् अजहन्न । तिविहं सेसा हा पएममि ॥ मूलपगईसु आनस्स । इस्म् सा अधुवाय सल्वेवि ॥ 150 ॥ व्याख्या-आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रदेशे प्रदेश विषयं सत्कर्म अजघन्यं त्रिविधं त्रिप्रकारं तद्यथा-अनादि ध्रुवमध्रुवं च, तत्र कपितकर्माशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वदयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यध्रुवं समयमात्रनावित्वात. ततोऽन्यत्सर्वमजघन्यं तच्चानादि सदैवत्नावात. ध्रुवाध्रुवता अनव्यनन्यापेक्षया 'सेमा हनि' शेषा विकल्पा नत्कृष्टानुत्कृष्टजघन्यरूपा हिधा हिप्रकारास्तद्यथा-सादयोऽध्रुवाश्च तत्रोत्कृष्ट प्रदेशसत्कर्म गुणितकौशस्य वक्ष्यमाण। स्वरूपस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याऽप्यनुत्कृष्टं, त- में तो अपि साद्यध्रुवे, जघन्यं तु नावितमेव. तया आयुषः सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्ट जघन्याजघन्यरूपाः मादयोऽध्रुवाश्च. मा च सायध्रुवना अध्रुवमत्नाकत्वादवसेया. ॥ 15 ॥ ॥ 6 // Page #318 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 6001 सांप्रतमुनरप्रकृतीरधिकृत्य साद्यादिप्ररूपणां करोति ॥ मूलम् ॥-सुन्धुव्ब्ण्धित्साई । पणिंदि चनरंस रिमनसायाणं ॥ संजलणुस्साससु. नखगई । पुंपराघायणुक्कोसं ॥ 151 ॥ चनदा धुवसंतीणं । अणजससंजलणलोनवजाणं ॥ तिविहमजहण चनहा । इमाण उएहंदुहाणुनं ॥ 15 ॥ व्याख्या-शुनाश्च ता ध्रुवबंधिन्यश्च शुनध्रुवबंधिन्यः, निर्माणाऽलघुवर्णायेकादशतैजसकार्मणसप्तकरूपा विंशतिप्रकृतयः, तासांत्रसादिदशकपंचेंश्यिजातिसमचतुरस्रसंस्थानवजर्षननाराचसंहननसातवेदनीयसंज्वलनचतुष्टयोच्छ्वासशुन्नविहायोगतिपुरुषवेदपराघातानां च सर्वसंख्यया हिचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-ववर्षजनाराचसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां कपकश्रेण्यां स्वस्वबंधांतसमये गुणितकौशस्योत्कृष्टं प्रदेशसत्कर्म जवति, तकसामायिकमिति कृत्वा साद्यध्रुवं, ततो. न्यत्सर्वमनुत्कृष्टं, तदपि च हितीये समये नवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रवाध्रुवता पूर्ववत. वर्ष ननारावसंहननस्य तु सप्तमपृथिव्यां, सम्यग्दृष्टेनारकस्य गुणितकर्मा ॥ 6 ॥ Page #319 -------------------------------------------------------------------------- ________________ पंचसं0 टीका क्षर शस्य मिथ्यात्वं गंतुकामस्योत्कृष्ट प्रदेशसत्कर्म, तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि च नाग 2 हितीये समये नवत्सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता प्रागिव. तथा अनंतानुवंधियशःकीर्निसंज्वलनलोनवजानां चतुर्विंशत्यधिकशतसंख्याकानां ध्रुवसत्ताकानां प्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं त्रिप्रकारं, तद्यथा-अनादि ध्रुवमध्रुवं च. तश्राहि-एतासां दपितकौशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तकसामायिकमिति कृत्वा सादि अध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव नावात्. ध्रुवाध्रुवता पूर्ववत्. आसार पुनः प्राक्प्रतिषिःहानां परमां प्रकृतीनामनंतानुबंधिचतुष्टययशकीर्तिसंज्वलनलोनरूपाणामजघन्यं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-अनंतानुबंधिनामुलके कपितकर्मीशे यदा शेषीनूता एका स्थितिर्नवति, तदा जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति साद्यध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्च नलितानां मिथ्यात्वप्रत्ययतो नूयोऽपि वध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे प्राग्वत्. संज्वलनलोनयशाकीयोः पुनः पितकौशस्य कपणायोद्यतस्य याप्रवृत्तकरणस्यां Aadn R Page #320 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 682 ॥ तिमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसमयमात्रज्ञावित्वात्सादि अध्रुवं च ततोऽन्यत्सर्वमजघन्यं तदपि चाऽपूर्वकरण गुणस्थानप्रश्रमसमये गुणसंक्रमेण प्रभूतदलिकस्य प्राप्यमाणत्वात्, अजघन्यं जवत्सादि, तत्स्थानमप्रातस्य पुनरनादि, ध्रुवा ध्रुवता पूर्ववत् ' दुहणुनंति ' अनुक्रमज्ञापितं सर्वासामपि प्रकृतीनां द्विविधं द्विप्रकारमवसेयं तद्यथा - सादि प्रधुवं च तत्र शुध्रुवबंधि त्रसादिदशकादीनां विचत्वारिंशत्प्रकृतीनामनुक्तं जघन्यमजघन्यमुत्कृष्टं च, तत्रोत्कृष्टं छिप्रकारं जावितमेव; जघन्यमजघन्यं च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव जावनीयं. ध्रुवसत्ताकानां चतुर्विंशतिशतसंख्याकानां जघन्यमुत्कृष्टमनुत्कृष्टं च तत्र जघन्यं च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव जावनीयं. ध्रुवसत्ताकानां चतुर्विंशतिशत संख्याकानां जघन्यमुत्कृष्टमनुत्कृष्टं च तत्र जघन्यं जावितमेव, नत्कृष्टाऽनुत्कृष्टे तु प्रागुक्तद्विचत्वारिंशस्प्रकृतिवर्जानां मिथ्यादृष्टौ गुणितकर्माशे प्राप्येते; ततो हे अपि साधुवे एवमनंतानुबंधिसंज्वलनलोजयशःकीर्तीनामपि नत्कृष्टानुत्कृष्टे जावनीये, जघन्यं तु जावितमेव. शेषाणां तु नाग 2 ॥ 68 ॥ Page #321 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 33 ॥ अध्रुवसत्ताकानां प्रकृतीनां चत्वारोऽपि विकल्पाः साद्यध्रुवा अवसे याः, अध्रुवसत्ताकत्वात्. कृ.इनाग 1 ता साद्यादिप्ररूपणा ॥ 151 ॥ संप्रति स्वामित्वं वक्तव्यं, तच्च धिआ, नत्कृष्टप्रदेशसत्कर्म - स्वामिन्वं, जघन्यप्रदेशसत्कर्मस्वामित्वं च. तत्र प्रश्रमत उत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह ॥ मूलम् ॥-स्ण्पुन्न्गुन्निय्क्म्मो । पएसनक्कस्स संतसामी ॥ तस्सेव सतमीनिग्गय -स्स काणं विसेसोवि । / 15 / / व्याख्या-नत्कृष्टप्रदेशसत्कर्मस्वामी संपूर्णगुणितकर्मीशः सप्तमपृथिव्यां नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनां वेदितव्यः, कासाचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकौशस्य सप्तमपृश्रिव्या विनिर्गतस्य विशेषोऽप्यस्ति, ततस्तं वक्ष्ये इति शेषः ॥ 152 ॥ प्रतिज्ञातमेव निर्वाहयति ॥ मूलम ॥-मिच्मीसेहिण् कमसो । संपरिकतेहिं मीससम्मेसु ॥ वरिसवरिस्त न ईसाण-गस्स चरिमंमि समयम्मि ॥ 153 / / व्याख्या-स प्रागन्निहितस्वरूपो गुणितकर्मी- ॥ 673 ॥ शः सप्तमपृथिव्या नभृत्य तिर्यकूत्पन्नः, तत्राप्यंतर्मुहूर्त्त स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकपणाय शीघ्रमन्युद्यतः, ततो यस्मिन समये मिथ्यात्वं सम्यग् Page #322 -------------------------------------------------------------------------- ________________ पंचसं नाग 3 टीका ॥ 6 ॥ मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति, तस्मिन् समये सम्यग्मिथ्यात्वस्योत्कृष्ट प्रदेशसत्कर्म. a- करयोजना त्वियं-मिथ्यात्वमिश्रान्यां क्रमशः क्रमेण मिश्रसम्यक्त्वयोः प्रक्षिप्ताभ्यां तयोमिश्रसम्यक्त्वयोरुत्कृष्ट प्रदेशसत्कर्म नवति, तथा स एव गुणितकर्माशो नारकस्तिर्यग्नूत्वा कश्चिदीशाने देवो जातः, सोऽपि च तत्रातिसंक्लिष्टो नूत्वा नूयो नपुंसकवेदं बनाति, तदानी च तस्य स्वन्नवांतसमये वर्तमानस्य वर्षवरस्य नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥ 15 ॥ ॥ मूलम् ॥-ईसाणे पूरिना । नपुंसगतो असंखवासीसु ॥ पल्लासंखियत्नागेण । पूरएलिवेयस्स । / 154 ॥ व्याख्या-ईशानदेवलोके नक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये स्थित्वा, असंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः, तत्र च तेन संक्लिष्टेन नूत्वा पस्योपमाऽसंख्येयन्नागमात्रेण कालेन पूरिते बं धनेन नपुंसकवेददलिकसंक्रमेण च प्रनूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म संनवति ॥ 15 ॥ ॥ मूलम् ॥-जो सबसंकमेणं । श्छीपुरिसम्मि छुहर सोसामी ॥ पुरिसस्स कम्मसं ) ॥ 6 ॥ Page #323 -------------------------------------------------------------------------- ________________ नाग 1 पंच saM0 जलग-याण सोचेव संगेने ॥ 155 ॥ व्याख्या-यो गुणितकांशः कपकः स्त्रीवेदं पुरु वेदे संक्रमयति, म पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, ततः स एव कमात्पुरुषवेदादिसंगे ने संज्वलनानामुत्कृष्टप्रदेशसत्कर्मस्वामी. श्वमत्र नावना-स एव पुरुषवेदोत्कृष्ट प्रदेशस ॥ कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संज्वलनकोधे संक्रमयति, तदा संज्वलनक्रोधोत्कृष्टप्र देशसत्कर्मस्वामी. स एव यदा संज्वलनकोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति, तदा संज्वलनमायोत्कृष्टप्रदेशसत्कर्मस्वामी, स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोने संक्रमयति, तदा संज्वलनलोजोत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ 155 ॥ ॥ मूलम् ॥-cnruvsaamiymodN / जसुवसायाण सुहुमखवगते ॥ जं असुनपगश्दलियस्त । संकमो होइ एयासु ॥ 156 ॥ व्याख्या-चतुरोवारान् मोहं मोहनीयमुपशमका प्य गुणितकांशः शीघ्रं कपणायोचितः, तस्य कपकस्य सूक्ष्मसंपरायस्य सतः सूक्ष्मसंप- ॥ 65 ॥ * रायगुणस्थानकचरमममये वर्तमानस्य यशाकीयुञ्चइआत्रसातवेदनीयानामुत्कृष्ट प्रदेशसत्कार म, यस्मादेतासु प्रकृतिषु श्रेण्यारूढः मन् गुणसंक्रमेण प्रनूतान्यशुनप्रकृतिदलिकानि संक्रम Page #324 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 686 ॥ यति, ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कष्टं प्रदेशसत्कर्म प्राप्यते ॥ 156 ॥ ॥ मूलम् ॥ - जो गुक्कोसेहिं । देवनिरयानगारा परमाए । परमं पएस संतं । जा पदमोदयसम सो ॥ 157 ॥ व्याख्या - नत्कृष्टया बंधाया उत्कृष्टेन च योगेन देवनारकापोः परमायामुत्कृष्टायां स्थितौ बढायां तावत्कृष्टं प्रदेशसत्कर्म प्राप्यते, यावत्तयोः प्र थम उदयसमयोजयति किमुक्तं जवति ? बंधादारभ्य उदयप्रयमसमयं यावद्देवनार कायुरुक्तप्रकारेण येओरुत्कृष्टं प्रदेशसत्कर्म जवति ॥ 157 ॥ ॥ मूलम् ॥ -- सानुगालि नियंगेसु । चेव आगंतु पुढकोमीए ॥ सायबहुलस्स प्रचिरा । va'rdhate जाव नो वट्टे ॥ 158 ॥ व्याख्या - शेषायुषी तिर्यङ्मनुष्यायुषी 'पुचकामी एति पूर्व कोट्युपलक्षिते पूर्वकोटिप्रमाणे नत्कृष्टया बंधाया उत्कृष्टेन च योगेन bar3e, बध्ध्वा च नि. ठ्य् जवेषु निजनिजनवे समागत्य सातबहुलः सन् ते आयुषी यथायोगमनुभवति सुखितस्य न नूयांस आयुः पुलाः परिवाटंतीति कृत्वा सातग्रहणं कृतं ततोऽचिराद्वेधांते इतिनृत्पत्तिसमयादूर्ध्व अंतर्मुहूर्नमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बंधाया नाग 1 ॥ 686 ॥ Page #325 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका 14 नत्कृष्टैश्च योगैरन्यतरत्पारनविकं समान जातीय मनुष्यो मनुष्यायुस्तिर्यक् तिर्यगायुबंधाति, ततो बंधांतसमये यावन्नाद्याप्यपवर्तयति, तावतम्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्चः सतस्तिर्यगायुष नत्कृष्टप्रदेशसत्कर्म नवति, यतस्तस्य तदानी स्वन्नवायुः किंचि दूनं परत्नवायुश्च समान जातीयं परिपूर्णदलिकमस्तीति कृत्वा, बंधानंतरं वायुर्वेद्यमानं हिती ये समयेऽपवर्नयिष्यति, तत नक्तं बंधांते इति. ॥ 15 ॥ ॥ मूलम् ॥-पूरितु पुवकोमी-पुहुननारययुगस्त बंधते ॥ एवं पलियतिगते । सुग्दुगवेनधियजुगाणं ॥ पाए । व्याख्या-पूर्वकोटिपृक्तवं पूर्व कोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरककिं नरकगतिनरकानुपूर्वीरूपं नयो नूय आपूर्य बंधेन निचितं कृत्वा नरकानिमुखो बंधांतसमये तस्य नरकदिकस्योत्कृष्टप्रदेशसत्कर्मस्वामी. तथा एतमनेनैव प्रकारेण पूर्वको टिपृथक्त्वं यावत् नोगनूमिषुमध्ये पढ्योपमत्रयं च यावत् विशुभाध्यवसायवशेन वै क्रियहिकं च बंधनापूर्य देवत्वानिमुखः, तयोर्देवक्किक्रियश्कियोरुत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ मूलम् ॥-त्म्त्म्गो अखिप्पं । सम्मनं लनिय तंमि बहुगई । मणुयगम्सुको ॥ 6 ॥ Page #326 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 688 ॥ सं । सवज्जरिसनस्स बंधते ॥ 160 ॥ व्याख्या - तमस्तमगः सप्तमपृथिवीनार को ऽतिकिममतिशयेन शीघ्र जन्मानंतरमंतर्मुहूर्ते गते सतीत्यर्थः, सम्यक्त्वं लब्ध्वा तस्मिन् सम्यक्त्वे स्थितस्य प्रभूना प्रभूतकालं यावत् अंतर्मुहूर्तोनानि त्रयस्त्रिंशत्लागरोपमाणि यावदित्यश्री. मनुजाधिकं वज्रजनाराचसंहननं च बनतो बंबांते, यतोऽनंतरसमये मिध्यात्वं यास्यति, तस्मिन् धारमनूते समये तस्य मनुष्य द्विकस्य वज्रजनाराचसंहननस्य चोत्कृष्टं प्रदेशसत्कर्म जवति ॥ 160 ॥ ॥ मूत्रम् ॥ त्रे ठावविचियाणं । मोहस्सुवसामगस्स चनखुनो ॥ सम्मधुववारसाई । खवमि सर्वतम्मि ॥ 161 ॥ व्याख्या - हे सांगरोपमालां षट्षष्टी यावत् चितानासुपचयं नीतानां सम्यक्त्व सत्यवश्यं बंधो यासां ता बंधमधिकृत्य सम्यक्त्वध्रुवाः, ताश्व हा दश, तद्यथा-- पंचेंयिजातिः, समचतुरस्रं संस्थानं, पराघात मुच्छ्वासनाम, प्रशस्ता विहायोगतिः, बादरपर्याप्त प्रत्येक सुस्वर सुनगादेयानि च एतासां द्वादशानां मोहस्य चतुःकके रूपके, किमुक्तं जवति ? चतुरोवारान मोहनीयमुपशमय्य कपलाय समुद्यते नाग 2 ॥ 688 ॥ Page #327 -------------------------------------------------------------------------- ________________ नाग 2 पंचसंबंधां ते निजनिजबंधव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म नवति. इद मोहनीयमुपशमयन शु नप्रकृतीनां प्रजूतानि दलिकानि गुणसंक्रमेण तासु संक्रमयतीति कृत्वा चतुःकृत्वो मोहोप. टीका शमग्रहणं ॥ 16 ॥ ॥ 6 ॥ // मूलम् ॥-सुत्न्थिर्सुन्न्धुबियान्न्ण् । एवं चिय हो। संतमुक्कोसं ॥ तिचयराहाराणं । नियनियगुक्कोसबंधते ॥ 16 ॥ व्याख्या-शुनध्रुवबंधिनीनां च taijasakAmaNasaptakazunava'yekAdazakA'gurulaghunirmANarUpANAM विंशतिप्रकृतीनां, सर्वसंख्यया क्षाविंशतिप्रकृतीनां, एवमेव पूर्वोक्तेनैव प्रकारेणोत्कृष्टं प्रदेशसत्कर्म नावनीयं, नवरं चतुःकृत्वो मोहनीयोपशमनानंतरं शीघ्रतरं कपणायोद्यतस्येति वक्तव्यं, शेषं तथैव. तथा तीर्थकराहारकसप्तकयोर्निजनिजोत्कृष्ट बंधांतसमये नत्कृष्ट प्रदेशसत्कर्म नवति. श्यमत्र नावना-तीर्थकरनामकर्म यदा गुणितकर्माशेन सता देशोनपूर्वकोटिहिकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावत् बंधेना- पूरितं नवति, तदा तस्य स्वबंधांतसमये नत्कृष्टं प्रदेशसत्कर्म. यस्य आहारकसप्तकमपि यदि बंधेनोपचितं नवति तस्य, ततस्तस्य स्वबंधव्यवच्छेदसमये ॥ 6 ॥ Page #328 -------------------------------------------------------------------------- ________________ जाग पंचसं0 नत्कृष्टं प्रदेशसत्कर्म. ॥ 12 ॥ TA ॥ मूलम् ॥--तुल्ला नपुंसगेणं । एगिदिय थावरा य वुजोया ॥ सुहुमतिगं विगलावि टीका काय । तिरिमणुयचिरञ्चिया न वरिं ॥ 16 ॥ व्याख्या-नपुंसकवेदेन तुल्यानि एकेंश्यिजाए तिस्थावरातपोद्योतानि, किमुक्तं नवति? यथा नपुंसकवेदस्य ईशानदेवन्नवचरमसमये न त्कृष्ट प्रदेशसत्कर्मोक्तं, तरैतेषामपि दृष्टव्यमिति तथा सूक्ष्मत्रिकं सूक्ष्माऽपर्याप्तसाधारणरूपं, विकला अपि च चित्रिचतुरिंझ्यिजातयोऽपि च, यदा तिर्यग्निर्मनुष्यैर्वा चिरं चिताः, पूर्व कोटिपृथक्त्वं यावपचिता नवंति, तदा तासां षस्मामपि प्रकृतीनां स्वबंधांतसमये तेषां तिर्यग्मनुष्याणामुत्कृष्टं प्रदेशसत्कर्म नवति. तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं ॥ 16 ॥ संप्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह ॥ मूलम् ॥ नहेण खवियकम्मे । पएस संतं जहन्नयं हो ॥ नियसंकमस्स विर्मे। तस्सेव विसेसियं मुणसु ॥ 165 ॥ व्याख्या-नघेन बाहुल्येन कपितकर्मणि कपितकर्मी शे वक्ष्यमाणस्वरूपे जघन्यं प्रदेशसत्कर्म जवति. तस्यैव रुपितकांशस्य स्वकीयसंक्रमस्या. mom Page #329 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 31 ॥ वसाने विशेषितं विशेषयुक्तं मुणसु जानीदि ॥ 16 ॥ तदेव विशेषितं जावयति ॥ मूलम् ॥-न्व्ल्मान्नी गठि । नवलए जया दुसामश्गा ॥ योवैम कियाणं । चिम रकालं पालियाअंते ॥ 15 ॥ व्याख्या-नघलनप्रकृतीनामाहारकसप्तकवै क्रियसप्तकदेवहिक मनुजकिनरकहिकसम्यग्मिथ्यात्वोचैर्गोत्रानंतानुबंधिरूपाणां सप्तविंशतिसंख्यानां स्तोकाइमर्जितानां स्तोककालमुपचितानां स्वस्वोहलनायां, यदा एका स्थितिईइसामयिकी स्वरूपा। पेक्षया समयमात्रावस्थाना, तदा तासां जघन्यं प्रदेशसत्कर्म, एतदपि सामान्येनोक्तं, अतो व विशेषमाह-'चिरकालं पालिया अंते ' चिरकालं सम्यक्त्वं परिपाल्यांतेऽनंतानुबंधि. नां जघन्यं प्रदेशसत्कर्म वक्तव्यं. इयमत्र नावना-इंह कपितकर्मीशेन सम्यग्दृष्टिना सता अनंतानुबंधिन नलिताः, ततः पुनरपि मिथ्यात्वं गतेनांतर्मुहूर्त कालं यावदनंतानुबंधिनो बज्ञाः, ततो नूयोऽपि सम्यक्त्वं प्रतिपन्नः, तच्च सम्यक्त्वं षट्पष्टीसागरोपमाणां यावत् अ नुपाख्य कपणाश्रमभ्युद्यतः, तस्यानंतानुबंधिनः पयतो यदा स्वरूपापेक्षया समयमात्राव. स्थाना, कर्मत्वसामान्यमात्रापेक्षया तु हिसमयावस्थाना स्थितिरेका शेषीजवति, तदा तत्ते. ॥ 65 ॥ 1291 Page #330 -------------------------------------------------------------------------- ________________ नाग पंचसं0 Kai टीका ॥ 6 ॥ SAM जघन्य प्रदेशसत्कर्म, तथा क्षत्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाख्य पश्वान्मिथ्यात्वं गतो मंदोलनया च पक्ष्योपमासंख्येयनागप्रमाणया सम्यक्त्वमिश्रे नहलयितुमारत्नते, नलयंश्च तहलिकं मिथ्यात्वे संक्रमयति, सर्वसंक्रमेण चावलिकाया नपरितनं सकलमपि दलिकं संक्रमितं; आवलिकागतं तु दलिकं स्तिबुकसंक्रमेण संक्रमयति, संक्रमयतश्च यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, कर्मत्वमात्रमधिकृत्य हिसमयावस्थाना, तदा तयोः सम्यक्त्वमियोर्जघन्यं प्रदेशसत्कर्म. तथा नरककिदेवहिक क्रियसप्तकरूपं प्रकृत्येकादशकं पूर्व इपितकांशेन सतोहलितं, ततो नूयोऽप्यंतर्मुहूर्ते कालं यावदाई, ततोऽप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमाणि यावहिपाकतः संक्रमतश्च यथायोगमनुनूतं, ततो नरकासुन्य तिर्यपंचेंहियेषु मध्ये समुत्पद्य, तत्र च तथाविधाध्यवसायाऽनावतः प्रस्तुतस्य प्रकृत्येकादश कस्य बंधमकृत्वा एकेदियो जातः, एकेंपियेण च सता तत्प्रकृत्येकादशकं चिरोलनया न लयितुमारब्धं, नहलयतश्च गदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना नवति, अ ॥ 6 ॥ पाजा . " Page #331 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 693 ॥ न्यथा तु हिसमयावस्थाना, तदा तस्य प्रकृत्येकादशकस्य प्रस्तुतस्य जघन्यं प्रदेश सत्कर्म. तथा पितकशेन सूक्ष्मत्रसेन पूर्व मनुष्यधिकमुच्चैर्गोत्रं चोइलितं, ततः सूक्ष्मैकेंदियेला पृथिव्यादिना सता अंतर्मुहूर्तं कालं यावत् भूयोऽपि बधं ततस्तेजोवायुषु मध्ये समुत्पन्नः, तत्र च चिरोलनया बद्दलयितुं लग्नः नद्दलयतश्च यदा एका स्थितिर्द्विसमयमात्रावस्थाना शेषवति, तदा तयोर्मनुष्य द्विकोच्चैर्गोत्रयोर्जघन्यं प्रदेशसत्कर्म, आहारकसप्तकगतं तु विशेषमनंतरं वक्ष्यति ॥ 165 ॥ ॥ मूलम् ॥ - अंतिमलोजसा । प्रसेढि गाहापवत्तग्रत्तमि ॥ मित्तगए प्रादारगस्स सेसालि नियते ॥ 166 ॥ व्याख्या - अंतिमलोनः संज्वलनलोजस्तस्य, यशःकीर्तेलगे पशमणिरहिते येन पूर्वमुपशमश्रेणिर्न कृता तस्मिन् कपितकमीशे इत्यर्थः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म. मोहोपशमे हि क्रियमाणे प्रभूतं गुणसंक्रमेदलिकमवाप्यते, न च तेन प्रयोजनं, अतोऽलिगे इत्युक्तं तथा आहारकसप्तकस्य मिध्यात्वं गते जघन्यं प्रदेशसत्कर्म. इयमत्र जावना - यदा कोऽपि स्तोककालमादारकसप्तकं जाग 1 ॥ 66 ॥ Page #332 -------------------------------------------------------------------------- ________________ न टीका ॥ 6 ॥ आ बध्ध्वा मिथ्यात्वं गतश्च चिरोइलनयोछलयति तदा तस्य पर्यंतसमये या एका स्थितिर्हिस- नाग 1 मयमात्रावस्थाना शेषीनवति, सा तस्याहारकसप्तकस्य जघन्यं प्रदेशसत्कर्म. शेषाणां तु प्र-14 कृतीनां कपितकौशस्य स्वस्वक्षयसमये जघन्यं प्रदेशसत्कर्म दृष्टव्यं. तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं ॥ 166 ॥ अथ प्रदेशसत्कर्मस्थानप्ररूपणार्थ स्पाईकप्ररूपणामाह ॥ मूलम् ॥-च्र्माव्लिय्प्वित्था । गुणसेढी जासि अति न य नदन ॥ श्रावलिगा समयसमा । तासि खलु फड्डुगाई तु ॥ 16 ॥ व्याख्या-चरमा सर्वातिमा या कपणकाले प्रावलिस्तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न च नदयः, तासां स्त्यानईइत्रिकामथ्यात्वहादशकषायनरकश्कितिर्यछिकपंचेंझ्यिजातिवर्जशेषजातिचतुष्टयातपोद्योत. स्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशसंख्याकानां प्रकृतीनामावलिकायां यावंतः समया- स्तावंति स्पाईकानि नवंति. खलुशब्दो वाक्यालंकारे, तुरेवकारार्थः, श्रावलिकासमयसमान्ये- और् m वेत्यर्थः. श्यमत्र नावना-अन्नव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः, तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारन मोहनीयमुपशमय्य नूयोऽप्येकें Page #333 -------------------------------------------------------------------------- ________________ पंचसं टीका इयेषु मध्ये समुत्पन्नः, तत्र च पक्ष्योपमाऽसंख्येयत्नागमात्रं कालं यावस्थित्वा मनुष्येषु म- नाग 3 ध्ये समुत्पन्नः, तत्र च कपणाय शीघ्रमन्युयतः, तस्य चरमे स्थितिखंरके अपगते सति चरमावलिकायां स्तिबुकसंक्रमेण दीयमाणायां यदा एका स्थितिईइसमयमात्रावस्थाना शेषी. नवति, तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं सत्कर्मप्रदेशस्थानं. तत एकस्मिन् परमा. गौ प्रदिप्ते सत्यन्यद् हितीय प्रदेशसत्कर्मस्थानं नवति, ततो ध्योः परमाएवोः प्रक्षिप्तयोरन्यतृतीयं प्रदेशसत्कर्मस्थानं, त्रिषु परमाणुषु प्रदिप्तेष्वन्यत्, एवमेवैकपरमाणुप्रपेण सकर्मस्थानानि नानाजीवापेक्षयाऽनंतानि तावहाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेष गुणितकांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं नवति, अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्रा. प्यते. इदमेकं स्पाईकं, इदं तु चरमस्थितिमधिकृत्योक्तं, एवं योश्चरमस्थित्योईइतीयं स्पाईकंग वक्तव्यं, तिसृषु च स्थितिषु तृतीय; एवं तावक्षाध्यं यावत्समयोनावलिकासमयप्रमाणानि ॥ 65 ॥ स्पकानि नवंति. तथा चरमस्य स्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोचरं वृक्षानि तावद्वक्तव्यानि, यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म. Page #334 -------------------------------------------------------------------------- ________________ नाग टीका । 66 तत एतावदेतदपि सकलस्थितिगतं यथासंन्नवमेकं स्पाईकं विवक्ष्यते; तत एतेन स्पाईकेन स. दावलिकासमयप्रमाणानि स्पाईकानि नवंति. ॥ 16 ॥ एतदेव स्पाईकलकणं दर्शयति मूलम् ॥-स्व्झ्न्न्पेसे । पएसवुट्टीएणतया नेया ॥ विश्गणे विश्गणे । विनेया खवियकम्मान ॥ 160 ॥ व्याख्या-स्थितिस्थाने स्थितिस्थाने एकसामायिके, हिसामयिके विमामयिके, यावत्समयोनावलिकासमयप्रमाणात्मके, किमुक्तं नवति ? एतेषु सर्वेष्वपिस्थितिस्थानेषु प्रत्येकं कपितकर्मणः कपितकर्माशात् यल्लन्यते सर्वजघन्यप्रदेश प्रदेशसत्कर्मस्थानं, तस्मिन् प्रदेशवृद्ध्या एकैकपरमाणुवृद्ध्या अनंता लेदा विज्ञेयाः, नानाजीवा. पेक्षया अनंतानि प्रदेशसत्कर्मस्थानानि लन्यते इत्यर्थः तद्यथा-पितकौशस्य यत्सर्वजघन्यप्रदेश प्रदेशसत्कर्मस्थानं तत्प्रश्रम, तत एकपरमाएवधिकं क्षितीय, हिपरमाएवधिकं ततीयं, एवं तावहाच्यं यावाणितकौशस्य सर्वोत्कृष्टप्रदेशं सर्वोत्तमं प्रदेशसत्कर्मस्थानं. तदेव मेकैकस्मिन स्थितिस्थाने अनंतानि प्रदेशसत्कर्मस्थानानि प्राप्यंते, ततो यावत्येकसामयिकादीनि स्थितिस्थानानि तावंति स्पाईकानि नवंति ॥ 16 ॥ एतदेवाह ॥ 6 ॥ 6 ॥ Page #335 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ मूलम् ॥-egtthishyN एगाए । फुडुगं दोसु होइ दोविगं ॥ तिगमाईसुवि एवं । नेयं नाग 2 - जावंतिजासिं तु ॥ 165 ॥ व्याख्या-एकस्यां स्थितौ दयसमये शेषीनूतायां नानाजीवापेक्षया अनंतानि प्रदेशसत्कर्मस्थानान्युक्तप्रकारेण यतो लभ्यते, ततस्तदात्मकं, तत एकस्थितिकं नाम स्पाईकं, योः स्थित्योः शेषीनूतयोकिस्थितिकं नवति. एवमुक्तं नवति-एवमुक्तप्रकारेण यासां प्रकृतीनां यावंति स्पाईकानि संन्नवंति, तासां व्यादिषु स्थितिषु तावंति स्पाईकानि वाच्यानि. नक्तं स्पाईकलकणं ॥ 16 ॥ संप्रति यदुक्तं प्राक् -- आवलिकासमयसमातासिं खलु फम्डुगा होतित्ति ' तदेतत्साक्षात्प्रकृतिनिर्देशपुरस्सरं विनावयिषुरुत्कृष्ट स्पाईकमाह ॥ मूलम् ॥-shraavlimenukkosN / फड्रडगमोहस्स सबघाईणं ॥ तेरसनामतिनिहाण । / जाव नो प्रावली गल3 ॥ 170 ॥ व्याख्या-मोहस्य मोहनीयस्य सत्कानां सर्वघातिनीनां ॥ 6 ॥ 7 ॥ मिथ्यात्वाद्यहादशकवायरूपाणां त्रयोदशानां प्रकृतीनां, च त्रयोदशानां च नरकहिकतिर्यग्कैदियहींश्यित्रींश्यिचतुरिंश्यिजातिस्थावरातपोद्योतसूक्ष्मसाधारणाख्यानां नामप्रकृती 88 Page #336 -------------------------------------------------------------------------- ________________ नाग 3 पंचसं टीका का ॥ 6 ॥ नां, तिसृणां निशणां निशानिज्ञप्रचलाप्रचलास्त्यानहिरूपाणां सर्वसंख्यया एकोनत्रिंशत्प्रकृ. तीनां यावदावलिका चरमावलिका न गलति, नान्यत्र प्रक्षेपवशतो हीयते, तदावलिकामा समयोनाबलिकाप्रमाणमुत्कृष्टस्पकिं प्राप्यते. एकस्यां तु स्थितौ शेषीनूतायां सर्वजघन्यं, हित्रादिकासु शेषीनूतासु मध्यममिति. यथा च मोदनीयसर्वघातिनामत्रयोदशकस्त्यानईइ त्रिकाणामावलिकासमयसमानि स्पईकानि, तथा कागकपायांतानामुदयवतीनां प्रकृतीनां वीणकषायामासंख्येय नागवर्तिसमयप्रमाणान्येकस्पाईकाधिकानि, निज्ञप्रचलयोस्त्वेकस्पाईकदीनानि नवंति. तश्रादि-कीपकषायगुणस्थानके च वर्तमानः कपितकौशः कोणकपायाहायाः संख्येयेषु नागेषु सत्सु एकस्मिन् संख्येयतमे नागे अंतर्मुहूर्नप्रमाणे अवतिष्टमाने ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतुर्दशप्रकृतीनां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य कोणाकपायाआसमं करोति. निशप्रचलयोस्त्वेकसमयदीनं, यतस्तयोश्चरमसमये स्वस्वरूपेण दलिकं न प्राप्यते. किं तु परप्रकृतिरूपेण, तेन तयोः स्थितिसत्कर्मैकसमयहीनं क्रियते, तदानीं च स्थितिघातादयो ॥ 6 Page #337 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 6 ॥ निवृत्ताः, यदपि च कीलकपायादासमं स्थितिसत्कर्म कृतं तदपि क्रमेण यथासंज्जवमुदयोअरेएर्यां यमुपगत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति, तस्यां च पितकर्माशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानं, तत एकस्मिन् परमाणौ प्रक्षितेहितीयं प्रदेशसत्कर्मस्थानं एवमेकैकपरमाणुवृद्ध्या निरंतरं प्रदेशसत्कर्मस्थानानि तावद्वाव्यानि यावद् गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेश सत्कर्मस्थानं, इदमेकं स्पर्धक, इयोः स्थित्योः शेषनूतयोरुक्तप्रकारेण द्वितीयं स्पर्धकं, तिसृषु स्थितिषु शेषीभूतासु तृतीयं स्पर्धकं; एवं दी पायासमीकृते स्थितिसत्कर्मणि यावंतः स्थितिविशेषास्तावंति स्पर्धकानि जवंति चरमस्य च स्थितिघातस्य चरमं प्रदेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि योरं वृद्धानि तावाच्यान, यावदात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म, तत एतदपि सकल स्थितिगतमेकं स्पर्धकं दृष्टव्यं तत एतेन स्पर्धकेनाधिकानि ज्ञानावरणपंचकादीनामुदयवतीनां प्रकृतीन की कपायासंख्येयज्ञागसमयप्रमाणानि स्पर्धकानि, निशप्रचलयोस्तु विचरम स्थितिमधिकृत्य स्पर्धकानि जावनीयानि, चरमसमये तद्दलिकस्याऽप्राप्यमाणत्वात् तत एकेन च नाग 1 / / 69 / / Page #338 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 300 ॥ रम स्थितिगतेन स्पर्धकेन हीनानि तयोः स्पर्धकानि जवंति ॥ 170 ॥ तथा चाद - ॥ मूलम् ॥ खीला संखंसं । खीरांताणं तु फड्डुगुक्कोसं ॥ नदयवई लेग हियं । नि. अरि एगहोणं तं । / 171 ॥ व्याख्या - कीगांतानां कीलकपायांतानां ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतुर्दशप्रकृतीनां spa6कोत्कर्षः कीलाकासंख्येयांशः, सामस्त्येन सर्वाणि पानि कीलकपायादासंख्येय नागवर्त्तिसमयप्रमाणानि, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् कथंजूनः स एवंरूपः स्पर्धकोत्कर्ष इत्याह-' एगदियंति एकेन स्पर्धकेनाविकः, किमुक्तं जवति ? चरमस्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा, यमुक्तं प्रागेकं स्पर्दिकं तेनाधिकानि कीलकषायादा संख्येयज्ञागवर्त्तिसमयप्रमाणानि स्पर्धकानीति इयो. नियोर्निज्ञप्रचलारूपयोः, स एव स्पर्धकोत्कर्ष एकदीन एकस्पर्द्धकदीनः, चरमसमये तद्द - लिकस्याप्राप्यमाणतया ततस्पर्द्धकेन हीनत्वात् ॥ 111 ॥ ॥ मूलम ॥ - प्रो गिसं तिगाणं । नदयवईणं तु तस्स काले ॥ एगाहिगेल तुलं इ यराणं एगहीणं तं ॥ 172 ॥ व्याख्या - अयोगिकेवलिनि सत्ता यासां ता प्रयोगिकेवलिस नाग 11 30011 Page #339 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 701 ॥ नाका, तसामुदयवतीनां मनुष्यगतिमनुष्यायुः पं चैदियजातित्रससुज्जगादेयपर्याप्त बादर तीर्थकरयशःकीर्त्तिसातासातान्यतरवेदनीयोच्चैर्गोत्ररूपाणां द्वादशसंख्याकानां प्रकृतीनां स्पर्धकोत्कर्षस्तस्याऽयोगिकेवलिनः कालेन तुल्य एकेन स्पर्धकेनाधिकः, एतौक्तं जवति -- प्रयोग - काले यावंतः समयास्तानंति स्पर्धकानि एकेन स्पर्द्धकेनाधिकानि जवंति; कथमिति चेदुच्य. ते -- प्रयोगिकेवलिनः कपितकर्मीशस्य चरमसमये यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्र. देशसत्कर्मस्थानं, तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानं, एवं नानाजीवापेक्षा एकैकपरमाणुवृद्ध्या निरंतराणि तावत्प्रदेशसत्कर्मस्थानानि दृष्टव्यानि याव foreszasya सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं इदमेकं स्पर्धकं तत एवमेव हयोः स्थित्योः ततीयम्पक, तिसृषु स्थितिषु शेषीभूतासु तृतीयस्पर्धकं एवं निरंतरं तावदवगं तव्यं यावदयोगिप्रश्रमसमयः, तथा सयोगिकेवलिचरमसमये चरम स्थितिघातस्य चरमं प्रदेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि निरंतरं यथोत्तरवृद्ध्या तावद्वक्तव्यानि या वदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म. तत एतदपि सकल स्थितिगतं यथासंजवमेकं स्प नाग 1 ॥ 303 11 Page #340 -------------------------------------------------------------------------- ________________ पंचसं * टीका ॥ 10 ॥ कं, तेनाधिकान्ययोगितमयप्रमाणान्युदयवतीनां स्पध्धंकानि. इतरासां त्वनुदयवतीनामयो नाग 1 गिसत्ताकानां त्र्यशीतिसंख्याकानां प्रकृतीनां स एव स्पाईकोत्कर्षः एकहीन एकस्पाईकहीनो वक्तव्यः, किमुक्तं नवति ? यावत्युदयवतीनामयोगिसत्ताकानां प्रकृतीनां स्पाईकानि, तान्येवाऽनुदयवतीनामपि, केवलमेकेन चरमस्थितिगतेन स्पर्धकेन हीनानि, चरमसमये यासां द. लिकस्याऽप्राप्यमाणत्वात. ॥ 12 ॥ यमुक्तमुदयवतीनां कीलकषायांतानामयोगिसनाकानां च यथोक्तप्रमाणानि स्पर्धकानि एकेन स्पर्धकेनाधिकानि, अनुदयवतीनां वेकेन स्पर्धकेन हीनानीति तहिनावयिषुराह ॥ मूलम् ॥ - खंमाण खुडं । खीणसजोगीण हो जं चरिमं ॥ तं नदयवईदि. यं । अन्नगए नूगमियराणं ॥ 173 ॥ व्याख्या-ज्ञानावरणपंचकादीनां प्रकृतीनां कोणक-श पायस्य, अयोगिसनाकानां तु प्रकृतीनां सयोगिकेवलिनः स्थितिघातादि कुर्वतश्चरमे स्थिति- ॥ 2 ॥ खमके नत्कीर्यमाणे यानि स्थितिखमानि प्रकृत्यंतरेषु दलिकप्रक्षेपास्तेषां मध्ये यदतिक्षुल्लं चरमखमं, योऽतिस्तोकश्वरमः प्रहपस्तमादौ कृत्या पश्चानुपूर्व्या यानि प्रदेशसत्कर्मस्थानानि For Private 8. Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ पंचसं यशोत्तरं वृक्षानि लन्यते, यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म, एतदात्मकं यदेकम- नाग 1 न्यत्स्पाईकं लन्यते, तदुदयवतीनां वीणकषायांतानामयोगिसत्ताकानां चाधिकमवगंतव्यं, i. टीका कर तरासां त्वनुदयवतीनां चरमसमये यदन्यत्रोदयवतीषु स्तिबुकसंक्रमेण गतं दलिक, त्दात्म्॥3॥ केन स्पाईकेन दोन स्पर्धकजातं दृष्टव्यं. ॥ 173 ॥ एतदेव स्पष्टं नावयति ॥ मूलम् ॥-जं समयं नदयवई । खिज दुचरिमं तु विश्वगणं ॥ अणुदयवएतम्मी । चरिमं चरिमंमि जं कम ॥ 14 ॥ व्याख्या-यस्मिन् समये नदयवत्याः प्रकृतेचिरमं स्थितिस्थानं हीयते कयमुपगति, तस्मिन् समयेऽनुदयवत्याश्चरमं स्थितिस्थानं वयमपयाति; कस्मादिति चेदत आह-यत् यस्मात्कारणाचरमे समये अनुदयवतीनां प्रकृतीनां दलिकमुदयवतीषु प्रकृतिषु मध्ये स्तिबुकसंक्रमेण संक्रामति, तत नदयवतीनां चिरमसमये एवानुदयवत्यः कयमुपनीयते, तदितश्चरमसमयेऽनुदयवतीनां दलिकं न प्राप्यते, तेन तमा ॥ 30 ॥ तेन स्पकिन दीन तासां स्पाईकजातमिति. संग्वलनलोनयशाकीयोरन्यथाप्येकं स्पाईक लन्यते, इति तदर्शयति ॥ 14 ॥ Page #342 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 305 ॥ ॥ मूलम् ॥ - जावैयान ठिईन । जसन्नलोजाल हापवर्त्तते ॥ तं इगिफड्डुं संते । जदन्नयं अकसेस्सि ॥ 175 ॥ व्याख्या - कश्चिदजव्यप्रायोग्य जघन्य स्थितिसत्कर्मासेषु मध्ये समुत्पन्नः, तत्र च चतुः कृत्वो मोहोपशममंतरेण शेषानिः क्षपितकमा क्रियानिः कमंदलिकं प्रभूतं रूपयित्वा चिरकालं संयममनुपाख्य कृपणायोचितः, तस्य यथाप्रवृत्तकरणचरमसमये यावत्यः स्थितयः ' संते इति ' जावप्रधानो निर्देशः, सत्तायां वर्तते, तत्सर्वं ज घन्यं प्रदेशसत्कर्म, ततस्तस्मादारत्र्य नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतराणि प्रदेशसत्कर्मस्थानानि, तस्मिन्नेव यथाप्रवृत्त करणचरमसमये तावाच्यानि यावङ्गुणित कर्माशस्योत्कष्टं प्रदेशसत्कर्मस्थानं, एवं संज्वलनलोजया की त्योंरेकं स्पर्धकं वन्यतेः प्रकृतएलीकस्येति त्रसनवेष्वकृनोपराम श्रेणीकस्य, नृपामश्रेणिकरणे हि प्रभूतानां प्रकृत्यं तर दलिकानां गुणसंक्रमेणागमः संभवति, ततो जघन्यं प्रदेशसत्कर्म न प्राप्यते इत्यकृत श्रेणिकस्येत्युक्तं ॥ 175 ॥ तथा ॥ मूलम् ॥ - श्रणुदय तुल्लं नवलण । गाय जाणिज दीदनवलले ॥ ( गाथाई) व्या नाग प्र ॥ 305 ॥ Page #343 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ख्या-नवनप्रकृतीनां त्रयोविंशतिसंख्याकानां दीर्घोहलने चिरोहलने क्रियमाणे पाईक- जातमनुदयतुख्यमनुदयप्रकृतितुल्यं जानीहि ? किमुक्तं नवति ? यत्रा प्रागनुदयवतीनां प्रकटीका तीनामावलिकासमयसमानि स्पाईकान्युक्तानि, तथोलनप्रकृतीनामपि नावनीयानि; तत्र ॥ 705 सम्यक्त्वस्य नावना क्रियते, अन्नव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रमेषु मध्ये समुत्पन्नः, त सत्र सम्यक्त्वं देशविरतिं चानेकवारान लब्ध्वा चतुरोवारान मोहनीयमुपशमय्य हात्रिंशदधि के सागरोपमाणां शतं सम्यक्त्वमनुपाय मिथ्यात्वं गतः, ततश्विरोइलनया सम्यक्त्वमुघल. ंआ यतो यदा चरमखंड संक्रांत एकावशेषीनूता श्रावलिका तिष्ठति, तामपि च स्तिबुकसंक्रमे ण मिथ्यात्वे संक्रमयतो या एका स्थितिईइसमयमात्रावस्थाना शेषीनूतावतिष्टते, सा सम्य त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतराणि प्रन देशसत्कर्मस्थानानि तावहाच्यानि, यावत्तस्मिन्नेव चरमस्थितिस्थाने गुणितकौशस्य सर्वो- त्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेकं स्पकिं, घयोः स्थित्योः शेषीनूतयोईइतीयं स्पाईकं, एवं तावहाच्यानि, यावत्समयानावलिकासमयप्रमाणानि स्पाईकानि, एकं स्पाईकं चरमस्य स्थिति 30 ॥ Page #344 -------------------------------------------------------------------------- ________________ 40 घातस्य चरमं प्रक्षेपमादौ कृत्वा प्रागुक्तप्रकारेण प्राप्यते, तेनावलिकासमयप्रमाणानि सम्य- नाग 1 तवस्पाईकानि नवंति, एवं सम्यग्मिथ्यात्वस्यापि वाच्यानि. एवमेव शेषाणामपि वैकियैका-1 टीका दशकाहारकसप्तकोचैर्गोत्रमनुष्यद्दिकरूपाणामेकविंशतिप्रकृतीनामुलनायोग्यानां, न बरं ता॥ 70 ॥ सां वात्रिंशदधिकसागरोपमशतकालो मूलत एव न वक्तव्यः, यत्पुनरुक्तं कर्मप्रकृतावेकस्प कमुच्लनप्रकनीनामिति तौपलक्षणपरं दृष्टव्यं, न shessspaaiikprtissedhprmiti.|| // मूलम् ॥-हासाईन्न्ण् एगं । संबोने फड्डुगं चरमे ॥ ( गापाई) ॥ 176 ॥ व्याख्या-हास्यादीनां षमा प्रकृतीनां संगेने देपे एकं स्पर्धकं नवति, तचैवं अन्नव्यप्रायोग्यजघन्यस्थितिसत्कर्मा मेषु मध्ये सत्त्पन्नस्तत्र सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्चवारान् मोहनीयमुपशमय्य, स्त्रीवेदनपुंसकवेदौ च नूयोबंधेन, हास्यादिदलिकसंक्रमण च प्रनूतमापूर्य मनुष्यो जातः, तत्र च चिरकालं संयममनुपाल्य कपणायोचितः, तस्य च- 1306 ॥ रमसमये यद् विद्यमानं प्रत्येकं दास्यादिप्रकृतीनां प्रदेशसत्कर्म तत्सर्वजघन्यं, ततस्तस्मादा. रन्य नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतरं प्रदेशसत्कर्मस्थानानि तावहाच्यानि, या Page #345 -------------------------------------------------------------------------- ________________ नाग 2 पंचसं वद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म, एवमेकैकं हास्यादिप्रकृतीनां प्रत्येकं स्पर्धकं जवति ॥ 176 ॥ संप्रति संज्वलनत्रिकस्य स्पर्धकप्रतिपादनार्थमाह ॥ मूलम् ॥-ब्ण्धाव्लियाईय्ण् । आवलिकालेण बीवी हिंतो ॥ लयमणं लयगणं । ॥ 70 ॥ नासेई संकमेणं तु ॥ 177 ॥ संजलणतिगे उसमय । हीणा दो आवलीण नकोसं ॥ फड्डुं बिश्य लिईए । पढमाए अणुदयावलिया ॥ 17 ॥ प्रावलियसम कणा-मेनं फडं तु पढमशिविरमे ॥ ( साई गाथाश्यं ) व्याख्या-संज्वलनत्रिकस्य क्रोधमानमायारूपस्य प्रथमा स्थितिर्यावदावलिकाशेषा न नवति, तावस्थितिघातरसघातबंधोदयोदोरणाः प्रवते ते, आवलिकाशेषायां तु प्रश्रमस्थितौ व्यवविद्यते, ततोऽनंतरसमये समयोनावलिकागतं समय योनावलिकाहिकबाई च सदस्ति, अन्यत्सर्वं वीणं, तत्र प्रश्रमस्थितिगतस्य समयानावलिर काप्रमाणस्य दलिकस्य स्पाईकन्नावना यथा प्राक् कृता तथा कर्तव्या. यच्च समयध्योनाव- भलिकाईकबाई सदस्ति, तस्यान्यया स्पाईकनावना क्रियते, पूर्वप्रकारेणात्र स्पाईकस्याऽप्राप्य. * माणत्वात्. अश्रोच्येत कश्यं स्थितिघातरसघातबंधोदयोदीरणाव्यवच्छेदानंतरसमये समयोनाव ॥ 30 ॥ Page #346 -------------------------------------------------------------------------- ________________ पंचसं टीका #। 300 ॥ लिकादिकमेव सदस्ति, न शेषमिति ज्ञायते ? नृच्यते--' बंधाव लियेत्यादि ' इह यदेके - न समयेन बधं कर्म तत् लतास्थानमुच्यते, वतास्थानं लतास्थानं बंधावलिकाऽतीत सत् आवलिकामात्रेण कालेन द्वितीयस्थितिभ्यः सकाशात् संज्वलन त्रिके संज्वलनत्रिकस्य संबविक्रमेण प्रकृत्यतरस्वनावनयनरूपेण नाशयति तथाहि चरमसमये कोधादिवेदकेन यद् बई दलिकं तद्वंधावलिकातीतं सत् श्रावलिकामात्रेण कालेन संक्रम्यमाणमावलिकाचरमसमये स्वरूपापेक्षया अकर्मा भवति विचरमसमये कोधादिवेदन यह तदपि बंधावलिकायामतीतायामन्येनावलिका मात्रेण कालेन संक्रम्यमाणमालिकाचरमसमये अकर्मा जवतीति सिहं तथा च सति बंधाद्यज्ञावप्रश्रमसमये समययोनालिकादिमेव सत्, न शेषं; एतदेव मंदमतिविबोधनार्थमसत्कल्पनया किंचिज्ञाव्यते इह तत्वतोऽसंख्यातसमयात्मिकाप्यावलिकाऽसत्कल्पनया चतुःसमयात्मिका कल्प्य ते ततो बंधादिव्यवच्छेदसमयादव अष्टमे समये यह, तद् बंधावलिकायां चतुःसमयात्मिकायामतीतायामन्यया चतुःसमयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये भाग 1 11 300 Page #347 -------------------------------------------------------------------------- ________________ पंचसं - नाग टीका ॥70e बंधादिव्यवच्छेदरूपे सर्वथा स्वरूपेण न प्राप्यते; अन्यत्र सर्वात्मना संक्रमितत्वात्. सप्तमस. मये यदवाई तत् चतुःसमयात्मिकायामावलिकायामतिक्रांतायामन्यया चतुःसमयात्मिकया आलिकया अन्यत्र संक्रम्यमागं बंधादिव्यववेदानंतरसमये स्वरूपेण न प्राप्यते, अन्यत्र सत्मिना संक्रमितत्वात्. शेषषष्टादिसमयबई तु प्राप्यते. ततो बंधादौ व्यवछिन्ने सत्यनंतरसमये समयध्योनावलिकाहिकबैमेव सत्प्राप्यते, न शेषं, तत्र बंधादिव्यवच्छेदसमये जघन्ययोगिना सता यह, तस्य बंधावलिकायामतीतायामन्यया श्रावलिकया अन्यत्र संक्रम्यमाणस्य चरमसमये यत्संक्रमयिष्यति, तावत्संक्रमयति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानं. एवं द्वितीययोगवर्तिना बंधादिव्यवच्छेदसमये यहाई, तस्यापि चरमसमये यहलिक, तद् |हितीयं प्रदेशसत्कर्मस्थानं. एवं तावाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बंधादिव्यवच्छेदसमये यहाई, तस्य दलिकं चरमसमये सर्वोत्कृष्टमंतिमं प्रदेशसत्कर्मस्थानं. एवं जघन्यं यो- गस्थानमादिं कृत्वा यावंति योगस्थानानि नवंति, तावंति प्रदेशसत्कर्मस्थानान्यपि चरमे समये प्राप्यते. इदमेकं स्पाईकं, एवं बंधादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यबध्यते, 0 ॥ Page #348 -------------------------------------------------------------------------- ________________ टीका पंच तत्रापि हतीयावलिकाचरमसमये प्रागिव तावंति प्रदेशसत्कर्मस्थानानि नावनीयानि, केव- नाग, लं स्थितिक्ष्यन्नावीनि तानि प्रतिपत्तव्यानि. बंधादिव्यवच्छेदचरमसमयवस्यापि दलिकस्य त दानी हिसमयस्थितिकस्य प्राप्यमाणत्वात्, इदं दितीयं स्पाईकं. एवं ब्ण्धादिव्य्व्च्छेद्त्रिच्र्म्॥1॥ समये जघन्ययोगादिना वध्यते, तत्रापि क्षितीयावलिकाचरमसमये प्रागिव तावति prdeshs। 0 कर्मस्थानानि नवंति, नवरं स्थितित्रयत्नावनि तानि नावनीयानि; तदानी बंधादिव्यवच्छद चरमसमयबाइसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य प्राप्यमाणत्वात्, इदं तृतीयं स्पाईकं. एवं समययोनावलिकाधिके यावंतः समयास्तावंति स्पाईकानि नवंति. एवं संज्वलनमाययोरपि तावंति स्पाईकानि प्रत्येकं वाच्यानि, तत्र यावत्प्रथमायां स्थिती अनुदयावलिकाप्रमा णमुत्कृष्टं स्पाईकमस्ति; यदा तु प्रश्रमस्थितावुदयरहिता प्रावलिका प्रकृत्यंतरेषु संक्रम्यमासणा निःशेषा व्यवबिन्ना नवति, तदा परतोऽपि हितीयस्थितिगता प्रावलिका अन्यत्र संक्रमे- ॥ 10 ॥ *ण व्यवविद्यमाना तुष्यति; ततः प्रश्रमस्थितिविरमे हिसमयोनावलिका हिसमयप्रमाणमु त्कृष्टस्पाईकं प्राप्यते, नाधिकमिति. ॥ 177 ॥ 17 ॥ Page #349 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 11 ॥ ॥मूल्म् ॥ वेयाणवि बे फड्डा । विगं जेण तिएहंपि ॥ (गाथा)॥ 17 ॥ नाग 3 व्याख्या-वेदानामपि स्त्रीपुनपुंसकरूपाणां स्पईके वक्ष्यमाणस्वरूपे नवतः, कस्मात्रया-4 णामपि प्रत्येकं नवत इत्याद-स्थितिकिं, प्रथमस्थितिहितीयस्थितिरूपं, येन कारणेन त्रयाणामपि वेदानां प्राप्यते, तेन कारणेन प्रत्येकं स्पईके नवतः ॥ 17 ॥ ॥ एते च । स्पाईके दर्शयति ॥ मूलम् ॥-pddhmcirmudye / बिश्याईएव चरमसंगेन्ने ॥ दो फड्डा वेयाणं । do3. गिसंतं हवाएए ॥ 10 ॥ व्याख्या-प्रथमस्थितिचरमोदये एकं स्पाईकं, द्वितीयस्थितिचरमसंगेने द्वितीय, वा शब्द उत्तर विकल्पापेक्षया समुच्चये, एवं वेदानां हे स्पाईके नवतः, e. तन्नाव्यते-कश्चिजंतुरनवसिक्किप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषुमध्ये समुत्पन्नः, तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान मोहनीयमुपशमय्य क्षत्रिंशदधिक ॥ 11 ॥ च सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य प्रतिपतितसम्यक्त्वो नपुंसकवेदेन रुपकश्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ हिचरमसमये वर्तमानेन नपरितनस्थितिखंडम Page #350 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 112 ॥ न्यत्र संक्रामितं, तथा सति नृपरितनो स्थितिः सर्वात्मना निर्देषीकृता, ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत्प्रदेशसत्कर्म, तत्प्रथमं प्रदेशसत्कर्मस्थानं तत एकस्मिन् परमाप्रतेइ सति द्वितीयं प्रदेशसत्कर्मस्थानं परमाणुष्ठये च प्रक्षिप्ते तृतीयं प्रदेशसत्कर्मस्थानं. एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि अनंतानि तावद्वाच्या नि यावद्गुतिकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं इदमेकं स्पाईकं. तथा द्वितीयस्थितौ चरमखं संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यप्रदेश सत्कर्मस्थानं, तत् आदि कृत्वा, नानाजीवापेक्षया यथासंभवमुत्तरोत्तरवृद्ध्या निरंतरप्रदेश सत्कर्मस्थानानि तावाच्यानि यावङ्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, तानि द्वितीय स्पर्धकं एवं स्त्रीवेदस्यापि स्पर्धक6यं जावनीयं पुरुषवेदे पुनः स्पाईकच्यमेवं नावनीयं नदयचरमसमये सर्वजघन्यं प्रदेशसत्कर्म यादिं कृत्वा नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतरप्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृप्रदेश सत्कर्मस्थानं एतानि सर्वाण्यप्येकं स्पर्धकं नदयचरमसमये च द्वितीयस्थितौ चरम भाग 2 ॥ 112 ॥ Page #351 -------------------------------------------------------------------------- ________________ नाग 2 र पंचसं खो संक्रम्यमाणे सर्वजघन्यं प्रदेशसत्कर्मस्थानमादिं कृत्वा प्रागिव द्वितीयं स्पाईकं नानी- Kaay य. प्रकारांतरेण स्पाईकद्वयं प्ररूपयति- दो गिसंतं हवाएए ' अथवा एते हे स्पाईके ह टीका व्ये-यावत्प्रयमास्थितिहितीया च स्थितिर्विद्यते, तावदेकं स्पाईकं, प्रथमस्थितौ द्वितीय ॥ 13 स्थितौ वा अपरस्थितिक्षये शेषीनूतायां क्षितीयस्पाईकं. तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु हि तीयस्थितिसत्कचरमदलिकप्रदेपे एका स्थितिः प्रथम स्थितेः शेषीनूता तिष्टति. पुरुषवेदस्य प्रश्रमस्थितावुदयेन कीयायां समयक्ष्योनावलिकाधिकबाप्रमाणा हितीया स्थितिः शेषीनू. ता नवति ॥ 10 ॥ एतदेवाह ॥ मूलम् ॥-crmsNbonsme । एगा ठिई होचीनपुंसाणं ॥ पढमनिईए तदंते । पुरिसे दोग्रालिदुममूगं ॥ 17 ॥ व्याख्या-स्त्रीवेदनपुंसकवेदयोईइतीयस्थितिसत्कचरमसं. बोनसमये प्रश्रमस्थितेः सत्का एका स्थितिः शेषीनवति, पुरुषे तु पुरुषवेदे तु तदंते प्रश्रम स्थित्यंते प्रश्रमस्थितौ वीणायां घ्यावलिकाहिसमयोनं, इति हिसमयोनावलिका द्विकवानमाणं शेयं तिष्टति. तस्मिंश्च समयक्ष्योनाबलिकाधिकसमयप्रमाणानि स्पाईकानि नावनीया ॥ 13 ॥ Page #352 -------------------------------------------------------------------------- ________________ पंचसं टीका 7 14 ॥ नि. तदेवमुक्ता बंधविधयः ॥ 101 ॥ इति श्रीमलयगिरिविरचितायां श्रीपंचसंग्रहटीकायां बंधविषयः समाप्ताः, तत्समाप्तौ च समाप्तोऽयं द्वितीयो जागः ॥ श्र ग्रंथ श्रीजामनगरनिवासि पंति श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना जैनज्ञास्करोदय बापखानामां बाप प्रसिद्ध कर्योबे ॥ श्रीरस्तु ॥ समाप्तोऽयं पंचसंग्रहटीकायां द्वितीयो जागः, गुंश्री मच्चारित्र विजय सुप्रसादात् ॥ नाग 2 ॥ 7 14 ॥ Page #353 -------------------------------------------------------------------------- ________________ Page #354 -------------------------------------------------------------------------- ________________ iti श्रीपंचसंग्रहटीकायां वितीयो लागः समाप्तः ॥ 2 ADVE