________________
नाग २
ICO
पंचसं० जनानुग्रहाय नावयति
॥ मूलम् ॥-अठारसएह खबगो । वायरएगिदिसेसधुवियाणं ॥ पजो कुण जहन्न । टाका, आई अधुवो अन सेसो ॥ ६ ॥ व्याख्या-झानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टय. ॥५५॥ संज्वलनचतुष्करूपाणां पूर्वोक्तानामष्टादशानां प्रकृतीनां कृपकः स्वस्वबंधव्यवच्छेदसमये सम
यमकं जघन्यं स्प्रितिबंध करोति. न वरं संज्वलनचतुष्टयस्याऽनिवृत्तिबादरः, शेषाणां सूम
संपरायः. एता हि प्रकृतयोऽशुनाः, अशुन्नानां जघन्यः स्थितिबंधो विशुपरिणामे सतिनM वति. कपकश्चात्यंतविशुक्ष्परिणामः, ततो जघन्यस्थितिबंध आसामुक्तरूपे कृपके प्राप्यते, ना
न्यत्र, स चैकसामायिक इति साद्यध्रुवः, शेषाणां च ध्रुवबंधिनीनां प्रकृतीनां बादडियः पृथिव्यंबुप्रत्येकवनस्पतिरूपः पर्याप्तस्तद्योग्यविशुद्धिपरिणामोपेतो जघन्यं स्थितिबंधं कियत्का. लं विधत्ते, न शेयस्तास्वान्नाव्यात. ततः कणांतरे स एवाऽजघन्यमारनते, इति तासामपि
विमौ साद्यध्रुवौ. ।। ६० ॥ सांप्रतमष्टादशानामजघन्यं चतुःप्रकारं, शेषाणां च ध्रुवबंधिनीनामुत्कृष्टानुत्कृष्टौ साद्यध्रुवावध्रुवबंधिनीनां चतुरोऽपि साद्यध्रुवान नावयति
HTTE
॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org