SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं ॥ मूलम् ||-अठाराण जहन्नो । नवसमसेढीए परिवतस्त ॥ साइसेस वियप्पा । सु- 1 गमा अधुवाधुवाणंपि ।। ६१ ॥ व्याख्या-झानावरणपंचकादीनामनंतरगाथोक्तानामष्टादशाटीका नां प्रकृतीनामजघन्यः स्थितिबंधः सादिरुपशमश्रेणीतः प्रतिपततः प्राप्यते. ततोऽसौ चतुः॥५५॥ प्रकारस्तश्राहि-नुपशमश्रेणीतः प्रतिपाते सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवा नव्यानव्यापेकया. शेषास्तु विकल्पा जघन्यादय आसामेवाष्टादशानां प्रकृतीनां तथा 'अधुवा इति ' अत्र षष्ट्यर्ये प्रश्रमा, अध्रुवबंधिनीनां ध्रुवबंधिनीनामपि च चत्वारोऽपि विकल्पाः सायध्रुवाः. कृता सायनादिप्ररूपणा ॥ ६१ ॥ सांप्रतमेततावनार्थ स्वामित्वप्ररूपणार्थमाह ॥ मूलम ॥ सवाणवि पगईणं । नकोसं सन्नियो कुणंति 6ि॥ एगिदिया जहनं । असनिखवगा य काणंपि ॥ ६ ॥ व्याख्या-सर्वासामपि शुन्नानामशुन्नानां वा प्रकृतीनामुत्कृष्टां स्थितिं कुर्वेति संझिनः, केवलं तीर्थकराहारकक्किदेवायुर्वर्जितानां मिथ्यादृष्टयः, ती श्रकरादीनां तु सम्यग्दृष्टयादयः, कथमेतदवसेयमितिचेदुच्यते-इह तीर्थकरनाम सम्यक्त्वप्रत्ययं, प्रादारककिं तु संयमनिमित्तं. नक्तं च–'सम्मत्तगुणनिमित्तं । तिलयर संजमेण ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy