SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥एए॥ आहारं ' इति देवायुपश्चोत्कृष्टा स्थितिरवाप्यते सर्वार्थसिद्धौ तत्र च गमनं संयमवशात् ततस्तदपि संयमनिमित्तं, श्रतो मिथ्यादृष्टेर्मूलत एतधाऽनवात्सम्यग्दृष्ट्यादयस्तडुत्कृष्टस्थितिबंधका वेदितव्याः, केवलं ' सङ्घविईामुक्कोस - गोननकोसं संकिलेसेां ' इति वचनप्रामायात् धकेषु संक्लिष्टाध्यवसानाः प्रतिपत्तव्याः. तत्र यो मनुष्योऽसंयतो वेदकसम्यग्दृष्टिः पूर्व नरकेषु बधायुष्को नरकंप्रत्यभिमुखो मि थ्यात्वमनंतरसमये प्रतिपत्स्यत इत्यंतिके तीर्थंकर नामकर्म स्थितिबंधे वर्त्तते स तबंधकेषु सर्वसंक्लिष्ट इति तीर्थकरनाम्न नृत्कुष्टस्थितिबंधं करोति तथा चोक्तं शतकचूस - 'तिचयरनामस्स नक्कोसविरं मणुस्लो आसंजन वेयगसम्मदिट्ठीपुढे नरगबधानगो नरगाजिमुदो मि विदि इति अंतिमे विश्वं वट्टमाणो बंध, तब्बंधगेसु असंकिलिडोत्ति कानं जो सम्मत्तेलं खाइगेणं नरगं वच्चर, सो तनवि सुधयरोति कार्न तम्मि नकोसो न हवइति ' श्रादारकचिकस्यापि योऽप्रमत्तसंयतः प्रमत्तज्ञावानिमुखः, स तबंध केषु सर्वसंक्लिष्ट इत्युत्कृष्टं स्थितिबंधं करोति. देवायुषोऽपि पूर्व कोट्यायुः पूर्वकोटित्रिनागादिसमये वर्तमानः प्रमत्तसंयतोऽ Jain Education International For Private & Personal Use Only नाग १ ॥५एए॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy