SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥५६॥ प्रमत्तन्नावानिमुख नत्कृष्टां स्थितिमादधाति.इहैकांतेनाऽप्रमत्तः सर्वविशुःआयुर्बधमेव च ना- रत्नते, केवलं प्रमतेनारब्धं सत् अप्रमत्नो निर्वाहयति. नक्तंच 'अपमनो वंधिनं नाढवेश, पमनेणाढत्तमप्पमनो बंधे इति ' देवायुषश्चोत्कृष्टस्थितिबंधः पूर्वकोट्यायुषः पूर्वकोटित्रिन्नागप्रश्रमसमये एकं समयं प्राप्यते, परतो अबाधा हानि- संन्नवात, तदानीं च प्रमत्त इति प्रमत्तोऽप्रमत्तन्नावानिमुख इत्युक्तं. शेषाणां तु शुन्नानाम शुनानां वा प्रकृतीनामुत्कृष्टस्थितेवैधकाः सर्वसंक्लिष्टाः संझिनो मिथ्यादृष्ट्यादयः, तत्राऽप्ययं विनागः-देवायुर्वर्जानां शेषाणां त्रयाणामायुषां नरकश्किदेवकिदित्रिचतुरिंघियजातिवैः क्रियशरीरवैक्रियांगोपांगसूदमाऽपर्याप्तसाधारणानां च सर्वसंख्यया पंचदशप्रकृतीनां तत्प्रायोग्यसंक्लिष्टाध्यवसानास्तियचो वा मनुष्या वा मिथ्यादृष्टय नत्कृष्टस्थितिबंधकाः, देवनारकाणां तद्वंधाऽत्नातात. तथाहि-तिर्यङ्मनुष्यायुषी मुक्त्वा शेषाः प्रकृतयो देवनारकाणांन वप्रत्ययादेव न बंधमायांति, तियङ्मनुष्यायुषोत्कृष्टः स्थितिबंधो देवकुरुधूनरकुरुषु च नवति, न च देवा नारका वा तत्रोत्पद्यते तथान्नवस्वान्नाव्यात. ततस्तिर्यङ्मनुष्यायुषोरप्यु ॥५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy