SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पंचसं त्कृष्टस्थितिबंधका देवा नारका वा न नवंति, किंतु तिर्यङ्मनुष्याः, तेऽपि च पूर्वकोट्यायुषः. नाग २ 1 पूर्वकोटिविनागप्रथमसमये वर्तमाना मिथ्यादृष्टयस्तत्प्रायोग्यविशुझिस्थानोपेता वेदितव्याः, टीका नात्यंतविशुक्षाः, अत्यंत विशुहानामायुबंधाऽनावात्. न च सम्यग्दृष्टीनां तिर्यङ्मनुष्याणां ति॥५६॥ यङ्मनुष्यायुषी बंधमागवत इति मिथ्यादृष्टयस्तत्प्रायोग्यविशुक्षा इत्युक्तं. नरकायुषोऽपि मि-श थ्यादृष्टयस्तत्प्रायोग्यसंक्लेशोपेता नत्कृष्टस्थितिबंधकाः, अत्यंतसंक्लिष्टानामायुबंधाऽसन्नवात, तिर्यग्गतितिर्यगानुपूव्यौदारिकशरीरौदारिकांगोपांगोद्योतसेवार्नसंहननरूपाणां घमां प्रकृतीनां देवा नारका वा अत्यंतसंक्लिष्टाध्यवसाना नत्कृष्टस्थितिबंधकाः, एतासां ह्युत्कृष्टः स्थितिबंधो अत्यंततीव्रसंक्लेशसंनवे प्राप्यते, अत्यंततोवसंक्लिष्टाश्च तिर्यमनुष्या नरकगतिप्रायोग्यं बध्नति, न तिर्यग्गत्यादिकं, अतो देवा नारका वा इत्युक्तं.. तथा तिसृणामेकेश्यि जातिस्थावरातपरूपाणां प्रकृतीनामीशानांता देवाः परमसंक्लिष्टा- ॥५६॥ मध्यवसाना नत्कृष्टस्थितिनिर्वनकाः, शेषाः कस्मान्न नवंतीति चेदुच्यते-नारकाणां नवप्रत्य- यवशादेतत्प्रकृतिबंधाऽनावात्, तिर्यङ्मनुष्याणां चातिसंक्लिष्टानां नरकगतिप्रायोग्यबंधारनप्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy