________________
पंचसं०
नाग २
टीका
d
॥५६॥
सक्तेः, मंदसंक्लिष्टानां चोत्कृष्टस्थितिबंधाऽसन्नवादिति शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां चतुर्गतिका मिथ्यादृष्टयः संझिनः सर्वस क्लिष्टा नत्कृष्टस्थितिबंधकाः ॥ सांप्रतमुत्तराईन जघन्यस्थितिबंधस्वामित्वमाह-' एगिदिएत्यादि ' एकेंझ्यिा जघन्यां स्थिति नियंति, कासाचिदसंझिनः कपकाश्च. इयमत्र नावना
देवत्रिकनरकत्रिकवैक्रियहिकाहारकहिकतीर्थकरपुरुषवेदसंज्वलनचतुष्टयज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयोच्चैर्गोत्रसातवेदनीययशःकोर्निवर्जानां शेषाणां सप्ताशीतिसं
ख्यानां प्रकृतीनामेकेंझ्यिाः पृश्रिव्यंबुप्रत्येकवनस्पतयः पर्याप्तबादरास्तत्प्रायोग्यविशुपरिणा- मपरिणता जघन्यस्थितिबंधस्वामिनः, देवत्रिकनरकत्रिकवैक्रियछिकानामसंझिनः, आहारक
शरीराहारकांगोपांगतीकराणामपूर्वकरणः कपकः, चतुर्णा संज्वलनानामनिवृनिवादरसंपरायः दपकः, पंचविधज्ञानावरणपंचविघांतरायदर्शनावरणचतुष्टयसातवेदनीयोचैर्गोत्रयशःकी- ीनां दपकः सूदमसंपरायः, इति कृता स्वामित्वप्ररूपणा ॥ ६२ ।। संप्रति शुन्नाऽशुन्नत्व. प्ररूपणाश्रमाद
॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org