________________
पंचसं०
नाग १
टीका
॥५६३ ॥
॥ मूलम् ।। -सवाण दिई असुना । नकोसुक्कोससंकिलेसेणं ॥ इयरा न विसोहीए । सु- रनरतिरिआनए मोत्तुं ॥ ६३ ॥ व्याख्या-सकलानामपि शुन्नानामशुन्नानां वा प्रकृतिरुत्कटा स्थितिरशुन्ना कस्मादिति चेदुच्यते-कारणाऽशुश्वात्. तथादि-नत्कृष्टा स्थितिरुत्कृष्टे संक्लेशे नवति, संक्लेशवृक्षौ स्थितिवृद्धिप्रतिपादनात. संक्लेशश्चाऽशुनकषायोदयनिमित्तमध्यवसानमुच्यते. ततः कारणाऽशुश्त्वात्कार्यमपि तन्निवय॑मुत्कृष्टस्थितिरूपमशुत्नमेव नवति. अपि चाऽप्रशस्तानां कर्मणां संक्लेशवृक्षौ रसपोष नपजायते, ततो यथा तेषां स्थितिवृहिस्तश्रा रसोऽपि वईते, इति तेषामुत्कृष्टा स्थितिरशुन्ना प्रतिक्षा यानि तु प्रशस्तानि कर्माणि, तेषां यथायथा संक्लेशो वाईते, तथातथा रसहानिः, नत्कृष्ट संक्लेशसंनवे च तेषामप्युत्कृ. टा स्थितिरत्यंतनीरसत्वाजालितरसेक्षुयष्टिरिवाऽप्रशस्ता. एतदेव विनावयितुं येनोत्कृष्टा स्थितिर्निवय॑ते, येन च जघन्येत्येतनिरूपयति
नकोसेत्यादि ' नकृष्टा स्थितिः सर्वासामपि प्रकृतीनामुत्कृष्टेन संक्लेशेन नवति. अस्यायं नावार्थ:-ये ये यस्या यस्याः प्रकृतेधकास्तेषां तेषां मध्ये यो य उत्कृष्टः संक्लेशः, स
॥५६३ ॥
ॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org