SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० स तस्यास्तस्याः प्रकृतेरुत्कृष्टस्थितिनिर्वर्तकः, इतरा तु जघन्या स्थितिः सर्वासामपि प्रकृती- नां विशुहिरूपेणाध्यवसायेन नवति. अत्रापीयं नावना-ये ये यस्या यस्याः प्रकृतबधकाटीका स्तेषां तेषां मध्ये यो यः सर्वविशुः, स स तस्यास्तस्याः प्रकृतेर्जघन्यां स्थितिमुत्पादयति. ॥५४॥ अत्रैवापवादमाह-'सुरनरतिरिआनए मोतुं' सुरनरतिर्यगायूंषि मुक्त्वा शेषप्रकृतीनामनंतरोक्ता जघन्योत्कृष्टस्थितिबंधपरित्नापा ज्ञातव्या, सुरनरतिर्यगायुषां पुनर्विपर्यासो वेदितव्यः, तद्यथा-यो यस्तववकेषु सर्वसंक्लिष्टः, स स तेषां जघन्यस्थितिबंधकः, यो यः सर्वविशुः Ka स स नत्कृष्टस्थितिबंधकः. यथा यथा च स्थितिवईते तथा तथा रसोऽपि, स्थितिहानौ रस- स्यापि हानिरिति. तदेवमुक्तः स्थितिबंधः ।। ६३ ॥ संप्रत्यनुनागबंधो वक्तव्यः, तत्र च त्री एयनुयोगहाराण, तद्यथा-साद्यनादिप्ररूपणा, स्वामित्वप्ररूपणा, अल्पबहुत्वप्ररूपणा च. साद्यनादिप्ररूपणापि धिा, तद्यथा-मूलप्रकृतिविश्या नत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां तां चिकीर्षुराह ॥ मूलम् ॥-अणु-नागोणुक्कोसो । नामताण घाई अजहणो ॥ गोयस्स दोवि एए ॥५६॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy