________________
नाग २
पंचसं० स तस्यास्तस्याः प्रकृतेरुत्कृष्टस्थितिनिर्वर्तकः, इतरा तु जघन्या स्थितिः सर्वासामपि प्रकृती-
नां विशुहिरूपेणाध्यवसायेन नवति. अत्रापीयं नावना-ये ये यस्या यस्याः प्रकृतबधकाटीका
स्तेषां तेषां मध्ये यो यः सर्वविशुः, स स तस्यास्तस्याः प्रकृतेर्जघन्यां स्थितिमुत्पादयति. ॥५४॥
अत्रैवापवादमाह-'सुरनरतिरिआनए मोतुं' सुरनरतिर्यगायूंषि मुक्त्वा शेषप्रकृतीनामनंतरोक्ता जघन्योत्कृष्टस्थितिबंधपरित्नापा ज्ञातव्या, सुरनरतिर्यगायुषां पुनर्विपर्यासो वेदितव्यः,
तद्यथा-यो यस्तववकेषु सर्वसंक्लिष्टः, स स तेषां जघन्यस्थितिबंधकः, यो यः सर्वविशुः Ka स स नत्कृष्टस्थितिबंधकः. यथा यथा च स्थितिवईते तथा तथा रसोऽपि, स्थितिहानौ रस- स्यापि हानिरिति. तदेवमुक्तः स्थितिबंधः ।। ६३ ॥ संप्रत्यनुनागबंधो वक्तव्यः, तत्र च त्री
एयनुयोगहाराण, तद्यथा-साद्यनादिप्ररूपणा, स्वामित्वप्ररूपणा, अल्पबहुत्वप्ररूपणा च. साद्यनादिप्ररूपणापि धिा, तद्यथा-मूलप्रकृतिविश्या नत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां तां चिकीर्षुराह
॥ मूलम् ॥-अणु-नागोणुक्कोसो । नामताण घाई अजहणो ॥ गोयस्स दोवि एए
॥५६॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International