________________
नाग
पंचसं० । चनविहा सेसया ऽविदा ॥६५॥ व्याख्या-नामतृतीययोर्नामकर्म वेदनीयकर्मणोरनुक. टीका के
टोऽनुनागो, घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां, अजघन्यश्चतुर्विधस्तद्य" था-सादिरनादिध्रुवोऽध्रुवश्व. तथाहि-नामवेदनीय योरुत्कृष्टोऽनुनागदपकस्य सूदमसंपरा॥५६५॥ यस्य स्वगुणस्थानकचरमसमये वर्तमानस्य नवति, स च वितीयसमये व्यववेदमुपयातीति
साद्यध्रुवः. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवोऽनव्यानां, नव्यानामध्रुवः, तथा मोदनीयस्याऽनिवृत्तिबादरसंपरायगुणस्थानकचरमसमये वर्तमानस्य, कपकस्य ज्ञानावरणदर्शनावरणांतरायाणां कृपकस्य सूक्ष्मसंपरायगुणस्थानकांतिमसमये जघन्यानुनागबंधः, स
चैकसामायिक इति सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां मोहनीय. यड स्य सूक्ष्मसंपराये, ज्ञानावरणादीनां त्रयाणामुपशांतमोहगुणस्थानके न नवति, ततः प्रति- * पाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावन्नव्यन्नव्यापेकया; त
श्रा गोत्रस्य धावप्येतावनंतरोक्तावनुत्कृष्टाऽजघन्यौ चतुर्विधौ, तद्यथा-सादी अनादी ध्रुवौ
५६५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org