________________
पंचसं
टीका
॥ ५६६ ॥
अव च, तथाहि — गोत्रस्योत्कृष्टोऽनुभागः रूपकस्य सूक्ष्मसंपरायस्य चरमसमये वर्तमानस्य, स च समयमात्रजावीति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चोपशांतमोहगुणस्थानके न जवति, ततः प्रतिपाते च जवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः ध्रुवावावनव्यजव्यापेकया, तथा गोत्रस्य जघन्योऽनुनागबंधः सप्तमपृथिवी वर्त्तिनो नैरयिकस्योपशमिकसम्यक्त्यमुत्पादयतीत्तरकरणं कृत्वा मिथ्यात्वस्य प्रथम स्थितावनुभवतः परिकीयमालायामं तिमसमये वर्तमानस्य नीचैर्गोत्रमधिकृत्य जवति, स चैकसामायिक इति सादिरधुवश्व ततोऽन्यः सर्वोऽप्यजघन्यो यावदुत्कृष्टो न जवति स चौपशमिकसम्यक्त्वलाने उच्चैर्गोमधिकृत्य प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ पूर्ववत् अमीषां च सप्तानामपि कर्मणां शेषा वक्तव्यतिरिक्ता विकल्पाः सर्वेऽपि द्विविधा प्रकारास्तद्यथा - सादयोऽध्रुवाश्च तथाहि— वेदनीयनामकर्मणोरुत्कृष्टोऽनुनागः साद्यध्रुवतया पूर्वमेव जावितः, जघन्याऽजघन्यौ तु पर्यायेण मिथ्यादृष्टौ लम्यग्दृष्टौ वा प्राप्येते. तथाहिमध्यमपरिणामे मिथ्यादृष्टौ सम्यग्दृष्टौ वा जघन्योऽनुनागबंधः, संक्लिश्यमाने विशु
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५६६ ॥
www.jainelibrary.org