SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसंध्य माने वा अजघन्यः, इति हावपि साद्यध्रुवौ, तथा घातिकर्मणां जघन्योऽनुनागबंधः सा- K यध्रुवः प्राग्रेवोक्तः, नत्कृष्टानुत्कृष्टौ तु क्रमेण मिथ्यादृष्टौ प्राप्येते, सर्वसंक्लिष्टे नत्कृष्टो, मटीका ध्यमपरिणाम अनुत्कृष्ट इति साद्यध्रुवौ, गोत्रस्य जघन्योत्कृष्टौ प्रागेव नावितो. आयुषस्त्वध्रु. ॥वधित्वाञ्चत्वारोऽपि विकल्पाः सायध्रुवाः सुप्रतीताः कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥६५॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराद ॥ मूलम् ॥-सुन्नधुवियागणुक्कोसो । चनहा अजहन्न असुलधुवियाणं ॥ साई अधुवा सेसा । चत्नारिवि अधुवबंधीणं ।। ६५ । व्याख्या-गुनानां ध्रुवबंधिनीनां तैजसकार्मणप्र शस्तवर्णगंधरसस्पर्शाऽगुरुलघुनिर्माणरूपाणामष्टानां प्रकृतीनामनुत्कृष्टोऽनुनागबंधश्चतुर्धा च. MA तुःप्रकारस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तया तासामष्टानामपि प्रकृतीनां कपणाईस्या पूर्वकरणस्य त्रिंशत्प्रकृतिबंधव्यवच्छेदसमये समयमात्रमुत्कृष्टोऽनुनागबंधः प्राप्यते, स चैक- * सामायिकत्वात्साद्यध्रुवः, ततोऽन्यः सर्वोऽप्यनुत्कृष्टः; स चोपशमश्रेण्या बंधव्यवछेदात्परतो न नवति, ततः प्रतिपाते च नूयोऽपि नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रु. ॥५६७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy