SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं वाध्रुवौ पूर्ववत्. तथा अशुजानां ध्रुवबंधिनीनां ज्ञानावरणपंचकदर्शनावरणनवकमिथ्यात्वषो- मशकषायजुगुप्सानयोपघाताऽप्रशस्तवर्णादिचतुष्टयांतरायपंचकरूपाणां त्रिचत्वारिंशत्संख्याटीका नां प्रकृतीनामजघन्योऽनु नागश्चतुर्धा, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथादि॥५६ ॥ झानावर गपंचकांतरायपंचकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां दपकस्य सू. मसंपरायस्य स्वगुणस्थानकचरमसमये वर्तमानस्य, चतुर्णा संज्वलनानामनिवृत्तिवादरक पकस्य स्वस्वबंधव्यवच्छेदसमये, निशप्रचलोपघातलयजुगुप्साऽप्रशस्तवर्णगंधरसस्पर्शानामपूर्व Jat करणस्य रूप गाईस्य स्वस्वबंधांतलमये, चतुर्णी प्रत्याख्यानावरणानां संयम प्रतिपत्तुकामस्य दे शविरतस्य स्वगुणस्थानकचरमसमये वर्तमानस्य तद्वंधकेष्वतिविशुश्त्वात, चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टः कायिकसम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य तद्वंयकेषु तस्यातीवविशुपिरिणामोपेतत्वात्, ततः स्त्यानहित्रिकमिथ्यात्वानंतानुबंधिनां मिथ्यादृष्टः सम्य- त्वं संयमं चैककालं प्रतिपत्तुकामस्य चरमसमये जघन्यो ऽनुनागबंधो लन्यते. स च समयमात्रनावीति सादिग्ध्रुवश्च. ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy