________________
नाग २
पंचसं वाध्रुवौ पूर्ववत्. तथा अशुजानां ध्रुवबंधिनीनां ज्ञानावरणपंचकदर्शनावरणनवकमिथ्यात्वषो-
मशकषायजुगुप्सानयोपघाताऽप्रशस्तवर्णादिचतुष्टयांतरायपंचकरूपाणां त्रिचत्वारिंशत्संख्याटीका
नां प्रकृतीनामजघन्योऽनु नागश्चतुर्धा, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथादि॥५६ ॥ झानावर गपंचकांतरायपंचकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां दपकस्य सू.
मसंपरायस्य स्वगुणस्थानकचरमसमये वर्तमानस्य, चतुर्णा संज्वलनानामनिवृत्तिवादरक
पकस्य स्वस्वबंधव्यवच्छेदसमये, निशप्रचलोपघातलयजुगुप्साऽप्रशस्तवर्णगंधरसस्पर्शानामपूर्व Jat करणस्य रूप गाईस्य स्वस्वबंधांतलमये, चतुर्णी प्रत्याख्यानावरणानां संयम प्रतिपत्तुकामस्य दे
शविरतस्य स्वगुणस्थानकचरमसमये वर्तमानस्य तद्वंधकेष्वतिविशुश्त्वात, चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टः कायिकसम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य तद्वंयकेषु तस्यातीवविशुपिरिणामोपेतत्वात्, ततः स्त्यानहित्रिकमिथ्यात्वानंतानुबंधिनां मिथ्यादृष्टः सम्य- त्वं संयमं चैककालं प्रतिपत्तुकामस्य चरमसमये जघन्यो ऽनुनागबंधो लन्यते. स च समयमात्रनावीति सादिग्ध्रुवश्च.
६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org