SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं ततोऽन्यः सर्वोऽप्यजघन्यः, स च ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयानामु- पशांतमोहगुणस्थानके, निशप्रचलोपघाताऽप्रशस्तवर्णादिचतुष्टयत्नयजुगुप्सानामुपशमश्रेटीका एयामनिवृत्तिवादरसंपराये, प्रत्याख्यानावरणानां प्रमत्तसंयते, अप्रत्याख्यानावरणादीनां देश॥५६॥ विरतादौ बंधव्यवच्छेदो न नवति, ततः प्रतिपाते च नवतीति सादिः, तत्स्थानमप्राप्तस्य पुन रनादिः, ध्रुवाध्रुवा च नव्यानव्यापेक्षया. आसामेव शुन्नानामशुनानां वा ध्रुवबंधिनीनां प्र कृतीनामुक्तशेषा विकल्पाः साद्यध्रुवाः. तश्राहि-तैजसादीनामष्टानां शुन्नध्रुवबंधिनीनां प्र. J कृतीनामुत्कृष्टः साद्यध्रुवतया प्रागेव नावितः, जघन्याजघन्यौ तु संझिनि मिथ्यादृष्टौ पर्या येण प्राप्येते. तथाहि-नत्कृष्टे संक्लेशे वर्नमानस्य जघन्यः, सुविशुढे त्वजघन्य इति साद्यधु- वौ. त्रिचत्वारिंशत्संख्याकानामशुन्नध्रुवबंधिनीनां प्रकृतीनां जघन्यः साद्यध्रुवतया नावितः, नकृष्टस्तु मिथ्यादृष्टौ संझिनि पर्याप्ते सर्वसं क्लिष्ट एकं धौ वा समयौ यावक्षन्यते. ततः पुनरपि मंदपरिणामे अनुत्कृष्टः, इतीमावपि साद्यध्रुवौ. अध्रुवबंधिनीनां पुनः प्रकृतीनां चत्वारो. ऽपि विकल्पा जघन्यादयः साद्यध्रुवाः, सा च साद्यध्रुवता अध्रुवबंधित्वादवसेया. कृता साद्यना ॥५६ ॥ ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy