SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पंचसंदिप्ररूपणा ॥६५॥ साप्रतमेनामेव स्पष्टतरमाविश्चिकीर्षुः स्वामित्वप्ररूपणां करोति- नाग २ ॥मूलम् ॥-प्रसुनधुवाण जहणं । बंधगचरमा कुगंति सुविसुःक्षा ॥ समयं परिवार माणा । अजदणं साश्या दोवि ॥ ६६ ॥ व्याख्या-अशुनानां त्रिचत्वारिंशत्संख्याकानाम॥५३॥ नंतरोद्दिष्टानां प्रकृतीनां ये तद्वंधकेषु चरमा बंधपर्यवसानसमयवर्तिनः सुविशुक्षा अत्यंतविण शुपरिणामोपेतास्ते समयमेकं जघन्यं अनुनागवंधं कुर्वति, ते च प्रागेव नाविताः. तयार नपशमश्रेण्या स्वबंधव्यववेदादूर्ध्वमपि गत्वा ततो ये प्रतिपतंति, ते अजघन्यमनुनाग बनंति. ततो हावपीमौ जघन्याऽजघन्यौ सादी, केवलमजघन्योऽनुनागबंधः सर्वेषामपि संसारिणां नवति; ततो ये बंधव्यववेदस्थानमप्राप्तास्तेषामनादिः, अन्नव्यानां ध्रुवः, नव्यानामध्रु. व इति प्राक् चतुर्विध नक्तः. तदेवमशुनध्रुवबंधिनीनां प्रकृतीनां जघन्याऽजघन्यानुनागबंधर स्वामिन नक्ताः ॥ ६६ ॥ सांप्रतं शुनप्रकृतीनामुत्कृष्टानुन्नागबंधस्वामिन पाह ॥५ ॥ * ॥ मूलम् ||-सयलसुनाणुकोसं । एवमणुकोसगं च नायवं ॥ बन्नाइसुन्नसुन्ना । तणं तेयाल धुवअसुना ॥ ६ ॥ व्याख्या-सकलानां शुन्नानां प्रकृतीनां सातवेदनीयतिर्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy