________________
पंचसंदिप्ररूपणा ॥६५॥ साप्रतमेनामेव स्पष्टतरमाविश्चिकीर्षुः स्वामित्वप्ररूपणां करोति- नाग २
॥मूलम् ॥-प्रसुनधुवाण जहणं । बंधगचरमा कुगंति सुविसुःक्षा ॥ समयं परिवार
माणा । अजदणं साश्या दोवि ॥ ६६ ॥ व्याख्या-अशुनानां त्रिचत्वारिंशत्संख्याकानाम॥५३॥ नंतरोद्दिष्टानां प्रकृतीनां ये तद्वंधकेषु चरमा बंधपर्यवसानसमयवर्तिनः सुविशुक्षा अत्यंतविण
शुपरिणामोपेतास्ते समयमेकं जघन्यं अनुनागवंधं कुर्वति, ते च प्रागेव नाविताः. तयार नपशमश्रेण्या स्वबंधव्यववेदादूर्ध्वमपि गत्वा ततो ये प्रतिपतंति, ते अजघन्यमनुनाग बनंति. ततो हावपीमौ जघन्याऽजघन्यौ सादी, केवलमजघन्योऽनुनागबंधः सर्वेषामपि संसारिणां नवति; ततो ये बंधव्यववेदस्थानमप्राप्तास्तेषामनादिः, अन्नव्यानां ध्रुवः, नव्यानामध्रु.
व इति प्राक् चतुर्विध नक्तः. तदेवमशुनध्रुवबंधिनीनां प्रकृतीनां जघन्याऽजघन्यानुनागबंधर स्वामिन नक्ताः ॥ ६६ ॥ सांप्रतं शुनप्रकृतीनामुत्कृष्टानुन्नागबंधस्वामिन पाह
॥५ ॥ * ॥ मूलम् ||-सयलसुनाणुकोसं । एवमणुकोसगं च नायवं ॥ बन्नाइसुन्नसुन्ना ।
तणं तेयाल धुवअसुना ॥ ६ ॥ व्याख्या-सकलानां शुन्नानां प्रकृतीनां सातवेदनीयतिर्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International