SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नाग टीका पंचसं गायुर्मनुष्यायुदेवायुर्मनुष्यक्किदेवकिपंचेंशियजातिशरीरपंचकसमचतुरस्रसंस्थानवजर्षन- Ko नाराच संहननांगोपांगत्रयप्रशस्तवर्णरसगंधस्पर्शागुरुलधुपराघातोच्छ्वासातपोद्योतप्रशस्तवि हायोगतित्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्ररूपाणां चित्वारिंशत्संख्यानामुत्कृष्टमनुत्कृष्टं ॥५१॥ चानुन्नागबंधमेवं कुर्वतीति ज्ञातव्यं. किमुक्तं नवति ? ये तबंधकेषु चरमा अत्यंत विशुदास्ते नकृष्टमनुनागवंधं कुति, मंदपरिणामपरिणतास्त्वनुत्कृष्टं. इह वर्णादयश्चत्वारः शुनप्रकृति समुदाये अशुलप्रकृतिसमुदाये चांतर्नवंति, तेनाऽशुना ध्रुवबंधिन्यस्त्रिचत्वारिंशदवगंतव्याः, 1 अष्टी शुन्ना ध्रुवबंधिन्यः. नक्ताः शुनप्रकृतीनामुत्कृष्टानुत्कृष्टानुनागबंधस्वामिनः ॥६५॥ सं. प्रत्यनंतरोक्तानामेव शुनप्रकृतीनां मध्ये कासांचित्प्रकृतीनां विशेष निर्धारणार्थमशुनप्रकृतीनां च सर्वासामुत्कृष्टानुन्नागबंधस्वामिन आह ॥ मूलम् ॥-सयलासुत्नायवाणं । नज्जोयतिरिरकमणुयामगं ॥ सन्नी करे मिलो । समयं नकोस अणुनागं ।। ६० ॥ व्याख्या-सकलानामशुन्नानां प्रकृतीनां ज्ञानावरणपंचकदर्शनावरणनवकाऽसातवेदनीयमिथ्यात्वषोमशकषायनवनोकषायनरकत्रिकतिर्यगहिकप्रश्रम ॥५७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy