SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं0 वर्जस्थानपंचकप्रश्रमवर्जसंहननपंचकैकहित्रिचतुरिंडियजातिस्थावरादिदशकाऽप्रशस्तवर्ण- गंधरसस्पर्शोपघाताऽप्रशस्तविहायोगतिनीचैर्गोत्रांतरायपंचकानां ध्यशीतिसंख्यप्रकृतीनां संटीका झी मिथ्यारितिसंक्लिष्टः समयमेकमुत्कृष्टमनुन्नागं बधानि. तत्रापि नरकत्रिकक्षित्रिचतुरिं॥५७२॥ यजातिसूक्ष्माऽपर्याप्तसाधारणानां तिर्यङ्मनुष्यो वा संझी मिथ्यादृष्टिर तिसंक्लिष्टो देवनार काणां नवप्रत्ययवशादेतत्प्रतिबंधाऽमनवात. एकेंड्यिजातिस्थावरयोदेवा एव नवनपत्यादय ईशानांतास्तिर्य मनुष्या ह्यतिसंक्लिष्टा नYa रकगतिप्रायोग्यं वनंति. मंदसंक्लेशे च नैतासामुत्कृष्टानुनागबंधसंन्नवोऽशुन्नत्वात. नारका ई. शानात्परे च देवा नवप्रत्ययतो नैताः प्रकृतीबध्नति. तत एतयोईयोरपि प्रकृतयोर्योक्तरूपा एव देवा अतिसंक्लिष्टा नत्क्रष्टानुनागबंधस्वामिनः, तिर्यग्गतितिर्यगानुपूर्वीसेवार्नसंहननानां देवा नारका वा, अतिसंक्लिष्टा मिथ्यादृष्टयो मनुष्यतिरश्चामतिसं क्लिष्टानां नरकगतिप्रायोग्यब- संनवत आसां बंधाऽमनवात, शेषाणां तु ज्ञानावरणपंचकदर्शनावरणनवकाऽसातवेदनीयमिथ्यात्वषोमशकषायनपुंसकवेदाऽरतिशोकनयजुगुप्साहुंडसंस्थानाऽप्रशस्तवर्णरसगंधस्पर्शी ॥५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy